Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15423
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nṛṣade vaḍ iti vyāghārayati // (1) Par.?
paṅktyāhutyā yajñamukham ārabhate // (2) Par.?
akṣṇayā vyāghārayati // (3) Par.?
tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai // (4) Par.?
yad vaṣaṭkuryād yātayāmāsya vaṣaṭkāraḥ syāt // (5) Par.?
yan na vaṣaṭkuryād rakṣāṃsi yajñaṃ hanyuḥ // (6) Par.?
vaḍ ity āha // (7) Par.?
parokṣam eva vaṣaṭkaroti // (8) Par.?
nāsya yātayāmā vaṣaṭkāro bhavati na yajñaṃ rakṣāṃsi ghnanti // (9) Par.?
hutādo vā anye devā ahutādo 'nye // (10) Par.?
tān agnicid evobhayān prīṇāti // (11) Par.?
ye devā devānām iti dadhnā madhumiśreṇāvokṣati // (12) Par.?
hutādaś caiva devān ahutādaś ca yajamānaḥ prīṇāti // (13) Par.?
te yajamānam prīṇanti // (14) Par.?
dadhnaiva hutādaḥ prīṇāti madhuṣāhutādaḥ // (15) Par.?
grāmyaṃ vā etad annaṃ yad dadhi // (16) Par.?
āraṇyam madhu // (17) Par.?
yad dadhnā madhumiśreṇāvokṣaty ubhayasyāvaruddhyai // (18) Par.?
grumuṣṭināvokṣati // (19) Par.?
prājāpatyo vai grumuṣṭiḥ sayonitvāya // (20) Par.?
dvābhyāṃ pratiṣṭhityai // (21) Par.?
anuparicāram avokṣati // (22) Par.?
aparivargam evainān prīṇāti // (23) Par.?
vi vā eṣa prāṇaiḥ prajayā paśubhir ṛdhyate yo 'gniṃ cinvann adhikrāmati // (24) Par.?
prāṇadā apānadā ity āha // (25) Par.?
prāṇān evātman dhatte // (26) Par.?
varcodā varivodā ity āha // (27) Par.?
prajā vai varcaḥ // (28) Par.?
paśavo varivaḥ // (29) Par.?
prajām eva paśūn ātman dhatte // (30) Par.?
indro vṛtram ahan // (31) Par.?
taṃ vṛtro hataḥ ṣoḍaśabhir bhogair asināt // (32) Par.?
sa etām agnaye 'nīkavata āhutim apaśyat // (33) Par.?
tām ajuhot // (34) Par.?
tasyāgnir anīkavānt svena bhāgadheyena prītaḥ ṣoḍaśadhā vṛtrasya bhogān apyadahat // (35) Par.?
vaiśvakarmaṇena pāpmano niramucyata // (36) Par.?
yad agnaye 'nīkavata āhutiṃ juhoty agnir evāsyānīkavānt svena bhāgadheyena prītaḥ pāpmānam apidahati // (37) Par.?
vaiśvakarmaṇena pāpmano nirmucyate // (38) Par.?
yaṃ kāmayeta ciram pāpmano nirmucyetety ekaikaṃ tasya juhuyāt // (39) Par.?
ciram eva pāpmano nirmucyate // (40) Par.?
yaṃ kāmayeta tājak pāpmano nirmucyeteti sarvāṇi tasyānudrutya juhuyāt // (41) Par.?
tājag eva pāpmano nirmucyate // (42) Par.?
atho khalu nānaiva sūktābhyāṃ juhoti // (43) Par.?
nānaiva sūktayor vīryaṃ dadhāti // (44) Par.?
atho pratiṣṭhityai // (45) Par.?
Duration=0.16803789138794 secs.