Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, anvārambhana, sprinkling the animal, prokṣaṇa, upākaraṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13921
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upākaraṇa
iṣe tveti barhir ādatta icchata iva hy eṣa yo yajate / (1.1) Par.?
upavīr asīty āhopa hy enān ākaroti / (1.2) Par.?
upo devān daivīr viśaḥ prāgur ity āha daivīr hy etā viśaḥ satīr devān upayanti / (1.3) Par.?
vahnīr uśija ity āhartvijo vai vahnaya uśijas tasmād evam āha / (1.4) Par.?
bṛhaspate dhārayā vasūnīti // (1.5) Par.?
āha brahma vai devānām bṛhaspatir brahmaṇaivāsmai paśūn avarunddhe / (2.1) Par.?
havyā te svadantām ity āha svadayaty evainān / (2.2) Par.?
deva tvaṣṭar vasu raṇvety āha tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpam eva paśuṣu dadhāti / (2.3) Par.?
revatī ramadhvam ity āha paśavo vai revatīḥ paśūn evāsmai ramayati / (2.4) Par.?
devasya tvā savituḥ prasava iti // (2.5) Par.?
raśanām ādatte prasūtyā aśvinor bāhubhyām ity āhāśvinau hi devānām adhvaryū āstām pūṣṇo hastābhyām ity āha yatyai / (3.1) Par.?
anvārambhana?
ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ vā ṛtaṃ satyenaivainam ṛtenārabhate / (3.2) Par.?
binding the animal
akṣṇayā pariharati vadhyaṃ hi pratyañcam pratimuñcanti vyāvṛttyai / (3.3) Par.?
dharṣā mānuṣān iti niyunakti dhṛtyai / (3.4) Par.?
prokṣaṇa
adbhyaḥ // (3.5) Par.?
tvauṣadhībhyaḥ prokṣāmīty āhādbhyo hy eṣa oṣadhībhyaḥ sambhavati yat paśuḥ / (4.1) Par.?
making the animal drink
apām perur asīty āhaiṣa hy apām pātā yo medhāyārabhyate / (4.2) Par.?
svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity āha svadayaty evainam / (4.3) Par.?
upariṣṭāt prokṣaty upariṣṭād evainam medhyaṃ karoti pāyayaty antarata evainam medhyaṃ karoty adhastād upokṣati sarvata evainam medhyaṃ karoti // (4.4) Par.?
Duration=0.033723831176758 secs.