Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sexuality, sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13158
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dvayaṃ vāvedam agra āsīt sac caivāsac ca // (1.1) Par.?
tayor yat sat tat sāma tan manaḥ sa prāṇaḥ / (2.1) Par.?
atha yad asat sark sā vāk so 'pānaḥ // (2.2) Par.?
tad yan manaś ca prāṇaś ca tat samānam / (3.1) Par.?
atha yā vāk cāpānaś ca tat samānam / (3.2) Par.?
idam āyatanam manaś ca prāṇaś cedam āyatanaṃ vāk cāpānaś ca / (3.3) Par.?
tasmāt pumān dakṣiṇato yoṣām upaśete // (3.4) Par.?
seyam ṛg asmin sāman mithunam aicchata / (4.1) Par.?
tām apṛcchat kā tvam asīti / (4.2) Par.?
sāham asmīty abravīt / (4.3) Par.?
atha vā aham amo 'smīti // (4.4) Par.?
tad yat sā cāmaś ca tat sāmābhavat tat sāmnaḥ sāmatvam // (5.1) Par.?
tau vai saṃbhavāveti / (6.1) Par.?
nety abravīt svasā vai mama tvam asy anyatra mithunam icchasveti // (6.2) Par.?
sābravīn na vai taṃ vindāmi yena sambhaveyam / (7.1) Par.?
tvayaiva saṃbhavānīti / (7.2) Par.?
sā vai punīṣvety abravīt / (7.3) Par.?
apūtā vā asīti // (7.4) Par.?
sāpunīta yad idaṃ viprā vadanti tena / (8.1) Par.?
sābravīt kvedam bhaviṣyatīti / (8.2) Par.?
pratyūhety abravīt / (8.3) Par.?
dhīr vā eṣā / (8.4) Par.?
prajānāṃ jīvanaṃ vā etad bhaviṣyatīti / (8.5) Par.?
tatheti / (8.6) Par.?
tat pratyauhat / (8.7) Par.?
tasmād eṣā dhīr eva prajānāṃ jīvanam eva // (8.8) Par.?
punīṣvety abravīt / (9.1) Par.?
sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena // (9.2) Par.?
sābravīt kvedam bhaviṣyatīti / (10.1) Par.?
pratyūhety abravīt / (10.2) Par.?
dhīr vā eṣā / (10.3) Par.?
prajānāṃ jīvanaṃ vā etad bhaviṣyatīti / (10.4) Par.?
tatheti / (10.5) Par.?
tat pratyauhat / (10.6) Par.?
tasmād eṣā dhīr v eva prajānāṃ jīvanam v eva // (10.7) Par.?
punīṣvaivety abravīt // (11.1) Par.?
Duration=0.10724306106567 secs.