Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13406
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pataṅgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ / (1.1) Par.?
samudre antaḥ kavayo vicakṣate marīcīnām padam icchanti vedhasaḥ / (1.2) Par.?
iti // (1.3) Par.?
pataṅgam aktam iti / (2.1) Par.?
prāṇo vai pataṅgaḥ / (2.2) Par.?
patann iva hy eṣv aṅgeṣv ati ratham udīkṣate / (2.3) Par.?
pataṅga ity ācakṣate // (2.4) Par.?
asurasya māyayeti / (3.1) Par.?
mano vā asuram / (3.2) Par.?
taddhy asuṣu ramate / (3.3) Par.?
tasyaiṣa māyayāktaḥ // (3.4) Par.?
hṛdā paśyanti manasā vipaścita iti / (4.1) Par.?
hṛdaiva hy ete paśyanti yan manasā vipaścitaḥ // (4.2) Par.?
samudre antaḥ kavayo vicakṣata iti / (5.1) Par.?
puruṣo vai samudra evaṃvida u kavayaḥ / (5.2) Par.?
ta imām puruṣe 'ntar vācaṃ vicakṣate // (5.3) Par.?
marīcīnām padam icchanti vedhasa iti / (6.1) Par.?
marīcya iva vā etā devatā yad agnir vāyur ādityaś candramāḥ // (6.2) Par.?
na ha vā etāsāṃ devatānām padam asti / (7.1) Par.?
padeno ha vai punarmṛtyur anveti // (7.2) Par.?
tad etad ananvitaṃ sāma punarmṛtyunā / (8.1) Par.?
ati punarmṛtyum tarati ya evaṃ veda // (8.2) Par.?
Duration=0.050313234329224 secs.