Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13476
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasyā eṣa prathamaḥ pādo bhūs tat savitur vareṇyam iti / (1.1) Par.?
agnir vai vareṇyam / (1.2) Par.?
āpo vai vareṇyam / (1.3) Par.?
candramā vai vareṇyam // (1.4) Par.?
tasyā eṣa dvitīyaḥ pādo bhargamayo bhuvo bhargo devasya dhīmahīti / (2.1) Par.?
agnir vai bhargaḥ / (2.2) Par.?
ādityo vai bhargaḥ / (2.3) Par.?
candramā vai bhargaḥ // (2.4) Par.?
tasyā eṣa tṛtīyaḥ pādaḥ svar dhiyo yo naḥ pracodayād iti / (3.1) Par.?
yajño vai pracodayati / (3.2) Par.?
strī ca vai puruṣaś ca prajanayataḥ // (3.3) Par.?
bhūr bhuvas tat savitur vareṇyam bhargo devasya dhīmahīti / (4.1) Par.?
agnir vai bhargaḥ / (4.2) Par.?
ādityo vai bhargaḥ / (4.3) Par.?
candramā vai bhargaḥ // (4.4) Par.?
svar dhiyo yo naḥ pracodayād iti / (5.1) Par.?
yajño vai pracodayati / (5.2) Par.?
strī ca vai puruṣaś ca prajanayataḥ // (5.3) Par.?
bhūr bhuvaḥ svas tat savitur vareṇyam bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti / (6.1) Par.?
yo vā etāṃ sāvitrīm evaṃ vedāpa punarmṛtyuṃ tarati sāvitryā eva salokatāṃ jayati sāvitryā eva salokatāṃ jayati // (6.2) Par.?
Duration=0.031908988952637 secs.