Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cāturmāsya, vaiśvadeva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12417
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaścāturmāsyānām // (1) Par.?
cāturmāsyāni prayuñjānaḥ phālgunyāṃ paurṇamāsyāṃ prayuṅkte // (2) Par.?
mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī // (3) Par.?
mukham uttare phalgū // (4) Par.?
pucchaṃ pūrve // (5) Par.?
tad yathā pravṛttasyāntau sametau syātām // (6) Par.?
evam evaitau saṃvatsarasyāntau sametau // (7) Par.?
tad yat phālgunyāṃ paurṇamāsyāṃ vaiśvadevena yajeta // (8) Par.?
mukhata eva tat saṃvatsaraṃ prīṇāti // (9) Par.?
atho bhaiṣajyayajñā vā ete yaccāturmāsyāni // (10) Par.?
tasmād ṛtusaṃdhiṣu prayujyante // (11) Par.?
ṛtusaṃdhiṣu hi vyādhir jāyate // (12) Par.?
tāni vā aṣṭau havīṃṣi bhavanti // (13) Par.?
aṣṭau vai catasṛṇāṃ paurṇamāsīnāṃ havīṃṣi bhavanti // (14) Par.?
catasṛṇāṃ vai paurṇamāsīnāṃ vaiśvadevaṃ samāsaḥ // (15) Par.?
atha yad agnir mathyate // (16) Par.?
prajāpatir vai vaiśvadevam // (17) Par.?
tasmād etaṃ daivaṃ garbhaṃ prajanayanti // (18) Par.?
atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau saṃyājye tasyoktaṃ brāhmaṇam // (19) Par.?
atha yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamam // (20) Par.?
tan nakṣatriyāṃ virājam āpnoti // (21) Par.?
Duration=0.036108016967773 secs.