Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi, nakṣatras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14619
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir vā akāmayata / (1.1) Par.?
annādo devānāṃ syām iti / (1.2) Par.?
sa etam agnaye kṛttikābhyaḥ puroḍāśam aṣṭākapālaṃ niravapat / (1.3) Par.?
tato vai so 'nnādo devānām abhavat / (1.4) Par.?
agnir vai devānām annādaḥ / (1.5) Par.?
yathā ha vā agnir devānām annādaḥ / (1.6) Par.?
evaṃ ha vā eṣa manuṣyāṇāṃ bhavati / (1.7) Par.?
ya etena haviṣā yajate / (1.8) Par.?
ya u cainad evaṃ veda / (1.9) Par.?
so 'tra juhoti / (1.10) Par.?
agnaye svāhā kṛttikābhyaḥ svāhā / (1.11) Par.?
ambāyai svāhā dulāyai svāhā / (1.12) Par.?
nitatnyai svāhābhrayantyai svāhā / (1.13) Par.?
meghayantyai svāhā varṣayantyai svāhā / (1.14) Par.?
cupuṇīkāyai svāheti // (1.15) Par.?
prajāpatiḥ prajā asṛjata / (2.1) Par.?
tā asmāt sṛṣṭāḥ parācīr āyan / (2.2) Par.?
tāsāṃ rohiṇīm abhyadhyāyat / (2.3) Par.?
so 'kāmayata / (2.4) Par.?
upa māvarteta / (2.5) Par.?
sam enayā gaccheyeti / (2.6) Par.?
sa etaṃ prajāpataye rohiṇyai caruṃ niravapat / (2.7) Par.?
tato vai sā tam upāvartata / (2.8) Par.?
sam enayāgacchata / (2.9) Par.?
upa ha vā enaṃ priyam āvartate / (2.10) Par.?
saṃ priyeṇa gacchate / (2.11) Par.?
ya etena haviṣā yajate / (2.12) Par.?
ya u cainad evaṃ veda / (2.13) Par.?
so 'tra juhoti / (2.14) Par.?
prajāpataye svāhā rohiṇyai svāhā rocamānāyai svāhā prajābhyaḥ svāheti // (2.15) Par.?
somo vā akāmayata / (3.1) Par.?
oṣadhīnāṃ rājyam abhijayeyam iti / (3.2) Par.?
sa etaṃ somāya mṛgaśīrṣāya śyāmākaṃ caruṃ payasi niravapat / (3.3) Par.?
tato vai sa oṣadhīnāṃ rājyam abhyajayat / (3.4) Par.?
samānānāṃ ha vai rājyam abhijayati / (3.5) Par.?
ya etena haviṣā yajate / (3.6) Par.?
ya u cainad evaṃ veda / (3.7) Par.?
so 'tra juhoti / (3.8) Par.?
somāya svāhā mṛgaśīrṣāya svāhā / (3.9) Par.?
invakābhyaḥ svāhauṣadhībhyaḥ svāhā / (3.10) Par.?
rājyāya svāhābhijityai svāheti // (3.11) Par.?
rudro vā akāmayata / (4.1) Par.?
paśumānt syām iti / (4.2) Par.?
sa etaṃ rudrāyārdrāyai praiyaṃgavaṃ caruṃ payasi niravapat / (4.3) Par.?
tato vai sa paśumān abhavat / (4.4) Par.?
paśumān ha vai bhavati / (4.5) Par.?
ya etena haviṣā yajate / (4.6) Par.?
ya u cainad evaṃ veda / (4.7) Par.?
so 'tra juhoti / (4.8) Par.?
rudrāya svāhārdrāyai svāhā / (4.9) Par.?
pinvamānāyai svāhā paśubhyaḥ svāheti // (4.10) Par.?
ṛkṣā vā iyam alomakāsīt / (5.1) Par.?
sākāmayata / (5.2) Par.?
oṣadhībhir vanaspatibhiḥ prajāyeyeti / (5.3) Par.?
saitam adityai punarvasubhyāṃ caruṃ niravapat / (5.4) Par.?
tato vā iyam oṣadhībhir vanaspatibhiḥ prājāyata / (5.5) Par.?
prajāyate ha vai prajayā paśubhiḥ / (5.6) Par.?
ya etena haviṣā yajate / (5.7) Par.?
ya u cainad evaṃ veda / (5.8) Par.?
so 'tra juhoti adityai svāhā punarvasubhyām svāhā bhūtyai svāhā prajātyai svāheti // (5.9) Par.?
bṛhaspatir vā akāmayata / (6.1) Par.?
brahmavarcasī syām iti / (6.2) Par.?
sa etaṃ bṛhaspataye tiṣyāya naivāraṃ caruṃ payasi niravapat / (6.3) Par.?
tato vai sa brahmavarcasy abhavat / (6.4) Par.?
brahmavarcasī ha vai bhavati / (6.5) Par.?
ya etena haviṣā yajate / (6.6) Par.?
ya u cainad evaṃ veda / (6.7) Par.?
so 'tra juhoti / (6.8) Par.?
bṛhaspataye svāhā tiṣyāya svāhā / (6.9) Par.?
brahmavarcasāya svāheti // (6.10) Par.?
devāsurāḥ saṃyattā āsan / (7.1) Par.?
te devāḥ sarpebhya āśreṣābhya ājye karambhaṃ niravapan / (7.2) Par.?
tān etābhir eva devatābhir upānayan / (7.3) Par.?
etābhir ha vai devatābhir dviṣantaṃ bhrātṛvyam upanayati / (7.4) Par.?
ya etena haviṣā yajate / (7.5) Par.?
ya u cainad evaṃ veda / (7.6) Par.?
so 'tra juhoti / (7.7) Par.?
sarpebhyaḥ svāhāśreṣābhyaḥ svāhā / (7.8) Par.?
dandaśūkebhyaḥ svāheti // (7.9) Par.?
pitaro vā akāmayanta / (8.1) Par.?
pitṛloka ṛdhnuyāmeti / (8.2) Par.?
ta etaṃ pitṛbhyo maghābhyaḥ puroḍāśaṃ ṣaṭkapālaṃ niravapan / (8.3) Par.?
tato vai te pitṛloka ārdhnuvan / (8.4) Par.?
pitṛloke ha vā ṛdhnoti / (8.5) Par.?
ya etena haviṣā yajate / (8.6) Par.?
ya u cainad evaṃ veda / (8.7) Par.?
so 'tra juhoti / (8.8) Par.?
pitṛbhyaḥ svāhā maghābhyaḥ svāhānaghābhyaḥ svāhāgadābhyaḥ svāhārundhatībhyaḥ svāheti // (8.9) Par.?
aryamā vā akāmayata / (9.1) Par.?
paśumānt syām iti / (9.2) Par.?
sa etam aryamṇe phalgunībhyāṃ caruṃ niravapat / (9.3) Par.?
tato vai sa paśumān abhavat / (9.4) Par.?
paśumān ha vai bhavati / (9.5) Par.?
ya etena haviṣā yajate / (9.6) Par.?
ya u cainad evaṃ veda / (9.7) Par.?
so 'tra juhoti / (9.8) Par.?
aryamṇe svāhā phalgunībhyāṃ svāhā / (9.9) Par.?
paśubhyaḥ svāheti // (9.10) Par.?
bhago vā akāmayata / (10.1) Par.?
bhagī śreṣṭhī devānāṃ syām iti / (10.2) Par.?
sa etaṃ bhagāya phalgunībhyāṃ caruṃ niravapat / (10.3) Par.?
tato vai sa bhagī śreṣṭhī devānām abhavat / (10.4) Par.?
bhagī ha vai śreṣṭhī samānānāṃ bhavati / (10.5) Par.?
ya etena haviṣā yajate / (10.6) Par.?
ya u cainad evaṃ veda / (10.7) Par.?
so 'tra juhoti / (10.8) Par.?
bhagāya svāhā phalgunībhyāṃ svāhā / (10.9) Par.?
śraiṣṭhyāya svāheti // (10.10) Par.?
savitā vā akāmayata śran me devā dadhīran / (11.1) Par.?
savitā syām iti / (11.2) Par.?
sa etaṃ savitre hastāya puroḍāśaṃ dvādaśakapālaṃ niravapad āśūnāṃ vrīhīṇām / (11.3) Par.?
tato vai tasmai śrad devā adadhata / (11.4) Par.?
savitābhavat / (11.5) Par.?
śraddha vā asmai manuṣyā dadhate / (11.6) Par.?
savitā samānānāṃ bhavati / (11.7) Par.?
ya etena haviṣā yajate / (11.8) Par.?
ya u cainad evaṃ veda / (11.9) Par.?
so 'tra juhoti / (11.10) Par.?
savitre svāhā hastāya svāhā dadate svāhā pṛṇate svāhā prayacchate svāhā pratigṛbhṇate svāheti // (11.11) Par.?
tvaṣṭā vā akāmayata / (12.1) Par.?
citraṃ prajāṃ vindeyeti / (12.2) Par.?
sa etaṃ tvaṣṭre citrāyai puroḍāśam aṣṭākapālaṃ niravapat / (12.3) Par.?
tato vai sa citraṃ prajām avindata / (12.4) Par.?
citraṃ ha vai prajāṃ vindate / (12.5) Par.?
ya etena haviṣā yajate / (12.6) Par.?
ya u cainad evaṃ veda / (12.7) Par.?
so 'tra juhoti / (12.8) Par.?
tvaṣṭre svāhā citrāyai svāhā / (12.9) Par.?
caitrāya svāhā prajāyai svāheti // (12.10) Par.?
vāyur vā akāmayata / (13.1) Par.?
kāmacāram eṣu lokeṣv abhijayeyam iti / (13.2) Par.?
sa etad vāyave niṣṭyāyai gṛṣṭyai dugdhaṃ payo niravapat / (13.3) Par.?
tato vai sa kāmacāram eṣu lokeṣv abhyajayat / (13.4) Par.?
kāmacāraṃ ha vā eṣu lokeṣv abhijayati / (13.5) Par.?
ya etena haviṣā yajate / (13.6) Par.?
ya u cainad evaṃ veda / (13.7) Par.?
so 'tra juhoti / (13.8) Par.?
vāyave svāhā niṣṭyāyai svāhā / (13.9) Par.?
kāmacārāya svāhābhijityai svāheti // (13.10) Par.?
indrāgnī vā akāmayetām / (14.1) Par.?
śraiṣṭhyaṃ devānām abhijayeveti / (14.2) Par.?
tāv etam indrāgnibhyāṃ viśākhābhyāṃ puroḍāśam ekādaśakapālaṃ niravapatām tato vai tau śraiṣṭhyaṃ devānām abhyajayatām / (14.3) Par.?
śraiṣṭhyaṃ ha vai samānānām abhijayati / (14.4) Par.?
ya etena haviṣā yajate / (14.5) Par.?
ya u cainad evaṃ veda / (14.6) Par.?
so 'tra juhoti / (14.7) Par.?
indrāgnibhyāṃ svāhā viśākhābhyāṃ svāhā / (14.8) Par.?
śraiṣṭhyāya svāhābhijityai svāheti // (14.9) Par.?
athaitat paurṇamāsyā ājyaṃ nirvapati / (15.1) Par.?
kāmo vai paurṇamāsī / (15.2) Par.?
kāma ājyam / (15.3) Par.?
kāmenaiva kāmaṃ samardhayati / (15.4) Par.?
kṣipram enaṃ sa kāma upanamati / (15.5) Par.?
yena kāmena yajate / (15.6) Par.?
so 'tra juhoti / (15.7) Par.?
paurṇamāsyai svāhā kāmāya svāhā gatyai svāheti // (15.8) Par.?
Duration=0.24161005020142 secs.