Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14024
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yasyāṃ pūrve bhūtakṛta iti bhāgaliḥ / (1.1) Par.?
ihed asātheti kauśikaḥ // (1.2) Par.?
antataḥ pratihartre deyam // (2.1) Par.?
marutvatīyahomam indro mā marutvān iti // (3.1) Par.?
śastrayājyāyāḥ / (4.1) Par.?
hotrādibhyaḥ prasauti pravāsy ahne tvāhar jinva / (4.2) Par.?
anuvāsi rātryai tvā rātriṃ jinva / (4.3) Par.?
uśig asi vasubhyas tvā vasūn jinva / (4.4) Par.?
praketo 'si rudrebhyas tvā rudrān jinveti // (4.5) Par.?
niṣkevalyasya māhendram // (5.1) Par.?
praśāstrādīnām aindram // (6.1) Par.?
taṃ vo dasmamṛtīṣaham tat tvā yāmi suvīryam iti stotriyānurūpau // (7.1) Par.?
dve tisraḥ karoti punar ādāyam / (8.1) Par.?
prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati // (8.2) Par.?
evaṃ bārhatānāṃ stotriyānurūpāṇāṃ pragrathanam // (9.1) Par.?
madhyamoccaistarayā vācā śaṃstavyau // (10.1) Par.?
ud u tye madhumattamā iti sāmapragāthaḥ svaravatyā // (11.1) Par.?
indraḥ pūrbhid ātirad ity ukthamukhaṃ pacchaḥ prativītatamayā // (12.1) Par.?
ud u brahmāṇy airata śravasyeti paryāsaḥ // (13.1) Par.?
eved indram iti paridadhāti / (14.1) Par.?
parayā yajati // (14.2) Par.?
acchāvākabhakṣād ādityagrahahomaṃ yad devā devaheḍanam iti dvābhyām / (15.1) Par.?
pavamānasarpaṇāntam // (15.2) Par.?
āśiraṃ pūtabhṛtyāsicyamānam āśīr ṇa ūrjam ity anumantrayate // (16.1) Par.?
pavamānāya prasauti suditir asy ādityebhyas tvādityān jinveti / (17.1) Par.?
avadānahomam āgneyam // (17.2) Par.?
aindrāgnam ukthye / (18.1) Par.?
aindraṃ ṣoḍaśini / (18.2) Par.?
sārasvatam atirātre // (18.3) Par.?
paśvekādaśinyām āgneyaṃ saumyaṃ vaiṣṇavaṃ sārasvataṃ pauṣṇam bārhaspatyaṃ vaiśvadevam aindram aindrāgnaṃ sāvitraṃ vāruṇam // (19.1) Par.?
savanīyahomādi / (20.1) Par.?
indraś ca somaṃ pibataṃ bṛhaspata iti prasthitayājyāḥ / (20.2) Par.?
homān aindraṃ maitrāvaruṇam aindrābārhaspatyaṃ mārutaṃ tvāṣṭram aindrāvaiṣṇavam āgneyam // (20.3) Par.?
havirdhāne yathācamasaṃ dakṣiṇataḥ svebhya upāsanebhyas trīṃstrīn puroḍāśasaṃvartān etat te pratatāmaheti nipṛṇanti // (21.1) Par.?
atra pitara iti japitvaitaṃ bhāgam etaṃ sadhasthāḥ śyeno nṛcakṣā ity anumantrayate // (22.1) Par.?
Duration=0.054374217987061 secs.