Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): saṃskāras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11582
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha nāpitaṃ samādiśatyakṣaṇvan vapa keśaśmaśrur oma parivapa nakhāni kurviti // (1) Par.?
punaḥ prāṇaḥ punar maitv indriyam iti trir nimṛjya // (2) Par.?
tvayi mahimānaṃ sādayāmīty antato yojayet // (3) Par.?
athainam uptakeśaśmaśruṃ kṛttanakham āplāvayati // (4) Par.?
hiraṇyavarṇā ity etena sūktena gandhapravādābhir alaṃkṛtya // (5) Par.?
svaktaṃ ma ity ānakti // (6) Par.?
athainam ahatena vasanena paridhāpayati paridhatteti dvābhyām // (7) Par.?
ehy aśmānam ātiṣṭheti dakṣiṇena pādenāśmamaṇḍalam āsthāpya pradakṣiṇam agnim anupariṇīya // (8) Par.?
athāsya vāso nirmuṣṇāti yasya te vāsa ity anayā // (9) Par.?
athainam apareṇāhatena vasanenācchādayaty ayaṃ vaste garbhaṃ pṛthivyā iti pañcabhiḥ // (10) Par.?
yathā dyaur manase cetase dhiya iti mahāvrīhīṇāṃ sthālīpākaṃ śrapayitvā śāntyudakenopasicyābhimantrya prāśayati // (11) Par.?
prāṇāpānāv ojo 'sīty upadadhīta // (12) Par.?
tubhyam eva jarimanniti kumāraṃ mātāpitarau triḥ samprayacchete // (13) Par.?
ghṛtapiṇḍān āśayataḥ // (14) Par.?
cūḍākaraṇam ca godānena vyākhyātam // (15) Par.?
paridhāpanāśmamaṇḍalavarjam // (16) Par.?
śive te stām iti paridānāntāni // (17) Par.?
pārthivasya mā pra gāmeti catasraḥ sarvāṇyapiyanti // (18) Par.?
amamrim ojomānīṃ ca dūrvāṃ ca keśāṃśca śakṛtpiṇḍaṃ caikadhābhisamāhṛtya // (19) Par.?
śāntavṛkṣasyoparyādadhāti // (20) Par.?
adhikaraṇaṃ brahmaṇaḥ kaṃsavasanaṃ gaur dakṣiṇā // (21) Par.?
brāhmaṇān bhaktenopepsanti // (22) Par.?
Duration=0.052968978881836 secs.