Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Hospitality, atithi, guests, ātithya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14794
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jātyācārasaṃśaye dharmārtham āgatam agnim upasamādhāya jātim ācāraṃ ca pṛcchet // (1) Par.?
sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta // (2) Par.?
Reception of guests
agnir iva jvalann atithir abhyāgacchati // (3) Par.?
dharmeṇa vedānām ekaikāṃ śākhām adhītya śrotriyo bhavati // (4) Par.?
svadharmayuktaṃ kuṭumbinam abhyāgacchati dharmapuraskāro nānyaprayojanaḥ so 'tithir bhavati // (5) Par.?
tasya pūjāyāṃ śāntiḥ svargaś ca // (6) Par.?
tam abhimukho 'bhyāgamya yathāvayaḥ sametya tasyāsanam āhārayet // (7) Par.?
śaktiviṣaye nābahupādam āsanaṃ bhavatīty eke // (8) Par.?
tasya pādau prakṣālayet / (9.1) Par.?
śūdramithunāv ity eke // (9.2) Par.?
anyataro 'bhiṣecane syāt // (10) Par.?
tasyodakam āhārayen mṛnmayenety eke // (11) Par.?
nodakam ācārayed asamāvṛttaḥ // (12) Par.?
adhyayanasāṃvṛttiś cātrādhikā // (13) Par.?
sāntvayitvā // (14) Par.?
āvasathaṃ dadyād upariśayyām upastaraṇam upadhānaṃ sāvastaraṇam abhyañjanaṃ ceti // (15) Par.?
annasaṃskartāram āhūya vrīhīn yavān vā tadarthān nirvapet // (16) Par.?
uddhṛtāny annāny avekṣetedaṃ bhūyā3 idā3m iti // (17) Par.?
bhūya uddharety eva brūyāt // (18) Par.?
dviṣan dviṣato vā nānnam aśnīyād doṣeṇa vā mīmāṃsamānasya mīmāṃsitasya vā // (19) Par.?
pāpmānaṃ hi sa tasya bhakṣayatīti vijñāyate // (20) Par.?
Duration=0.037329912185669 secs.