Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15522
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaste vaiśvadeve nārāśaṃsān bhakṣayanti // (1) Par.?
bhakṣiteṣv agnīñchālākān upakalpayate // (2) Par.?
saumyena caranti // (3) Par.?
caritvainam āharanti // (4) Par.?
tam avekṣate yan me mano yan me mano yamaṃ gataṃ yad vā me aparāgatam rājñā somena tad vayaṃ punar asmāsu dadhmasi // (5) Par.?
manasi me cakṣur ādhāś cakṣuṣi me manaḥ āyuṣmatyā ṛco mā chetsi mā sāmno bhāgadheyād vi yoṣam iti // (6) Par.?
taddhāpi chāyāṃ paryavekṣeta ātmano 'praṇāśāya // (7) Par.?
atho sarpiṣo 'kṣṇor ādadhīta cakṣuṣa āpyāyanāya // (8) Par.?
tad api vijñānam asat // (9) Par.?
ya ātmānaṃ na paripaśyed apetāsuḥ sa syāt // (10) Par.?
tasmāt satyād apy ājyaṃ bhūya ānīya pary evātmānaṃ didṛkṣeta sarvasyāyuṣo 'varuddhyai // (11) Par.?
atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti // (12) Par.?
tam avekṣya dakṣiṇenaudumbarīṃ paryāhṛtya jaghanārdhe sadasaḥ sādayati // (13) Par.?
prajāpater bhāgo 'sīti // (14) Par.?
yajñāyajñīyasya stotram āharati // (15) Par.?
tena prāvṛta udgāyati // (16) Par.?
dvitīyāṃ rathaṃtaravarṇāṃ karoti // (17) Par.?
nidhanam anu patnīm avekṣate vāmī nāma saṃdṛśi viśvā vāmāni dhīmahīti // (18) Par.?
vṛṣṇas te vṛṣṇyāvato viśvā retāṃsi dhīmahītītarā pratisamīkṣate // (19) Par.?
bhakṣiteṣu yajñāyajñīyasya someṣvaparayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre sruvāhutī juhoti apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāheti // (20) Par.?
tūṣṇīm uttarām // (21) Par.?
iti tṛtīyasavanam // (22) Par.?
Duration=0.038225889205933 secs.