Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 604
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti // (1) Par.?
atra akaluṣā yasya matiḥ so 'yam akaluṣamatiḥ // (2) Par.?
bahuvrīhisamāsaḥ // (3) Par.?
atrākāraḥ kaluṣapratiṣedhe // (4) Par.?
bhāvakāluṣyam evātra kāluṣyam // (5) Par.?
kathaṃ gamyate // (6) Par.?
prāksiddhatvāt // (7) Par.?
iha ca purastād uktam // (8) Par.?
nāvekṣen nābhibhāṣed ity ukte arthāpannaṃ dṛṣṭe cābhibhāṣite ca dveṣecchākrodhā utpadyante // (9) Par.?
te cotpannā matāv abhivyajyante // (10) Par.?
kālatilakādidarśanavat // (11) Par.?
abhivyakteś cocyate kaluṣito 'haṃ vyāhato 'haṃ malinīkṛto 'ham iti // (12) Par.?
ato dveṣecchākrodhanimittatvān mūtrapurīṣastrīśūdrapratiṣedhaḥ kriyate // (13) Par.?
yadā tv ete dveṣādayo bhāvā bījakṣaye sati notpadyante tadā paraṃ bhāvaśaucaṃ pratyavagantavyam // (14) Par.?
kaluṣamater iti // (15) Par.?
naimittikaṃ ca kaluṣam // (16) Par.?
na ca nimittānityatvān naimittikaṃ nityaṃ bhavati // (17) Par.?
bījakṣaye 'ṅkuravat // (18) Par.?
na ca yatraiva kaluṣam utpadyate tatraivopasparśanādīni kartavyāni // (19) Par.?
āyatane tu kartavyāni // (20) Par.?
athāpi kaluṣam utpannaṃ pradhvastaṃ syāt tathāpi tadarthaṃ na kartavyāni // (21) Par.?
yadā tu tad avasthitaṃ sambhavati śirorogādivat tadā kartavyāni // (22) Par.?
atra matir iti buddhir ity anarthāntaram // (23) Par.?
atrāpi karaṇavyapadeśenātmaśaucaṃ vyākhyāyata ity arthaḥ // (24) Par.?
āha akaluṣamatinā sādhakena kiṃ kartavyam // (25) Par.?
tad ucyate caritavyam // (26) Par.?
yasmād āha // (27) Par.?
Duration=0.10218501091003 secs.