Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 694
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ nakāro 'nyabhaktipratiṣedhe // (1) Par.?
bhaktirbhāvanetyarthaḥ // (2) Par.?
tuśabdo viśeṣaṇe // (3) Par.?
katham // (4) Par.?
ye harṣeṣvabhisaktāḥ dūṣyataḥ taskaratvamāpannāḥ te viśeṣeṇa tu śaṃkarād dūrasthā bhavanti // (5) Par.?
śaṃkaraḥ kasmāt // (6) Par.?
samastasukhanirvāṇakaratvāc chaṃkaraḥ // (7) Par.?
śaṃkare ityaupaśleṣikaṃ saṃnidhānam // (8) Par.?
śaṃkare bhāvanā kartavyā nānyatrety arthaḥ // (9) Par.?
uktaṃ hi / (10.1) Par.?
karmaṇā manasā vācā yad aślakṣṇaṃ niṣevate / (10.2) Par.?
tadabhyāso haratyenaṃ tasmāt kalyāṇamācaret // (10.3) Par.?
evamete mahātmānaḥ prāhur adhyātmacintakāḥ / (11.1) Par.?
yaccittas tanmayo bhāvo guhyametat sanātanam // (11.2) Par.?
gacchaṃs tiṣṭhan śayāno vā jāgrac caiva svapaṃstathā / (12.1) Par.?
śaṃkare bhāvanāṃ kuryād yadīcched yogamātmanaḥ // (12.2) Par.?
yasmāt kṣayānte trailokyaṃ śaṃkare yāti saṃkṣayam / (13.1) Par.?
tasmāt saṃvartako dhātā śaṃkarastvabhidhīyate // (13.2) Par.?
evaṃ śaṃkare bhāva upaśleṣitavyo nānyatrety arthaḥ // (14) Par.?
evaṃ parisamāptiṃ kṛtvā yuktaṃ vaktum // (15) Par.?
Duration=0.062222957611084 secs.