Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 835
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra kṛtagrahaṇādakṛtānāṃ bījakāṇḍaphalādīnāṃ pratiṣedhaḥ // (1) Par.?
kṛtaṃ bhinnodbhinnādyaṃ tad bhaikṣam utsṛṣṭaṃ yathālabdhaṃ vidhinā prāptamupayojyam // (2) Par.?
atra kṛtagrahaṇādakṛtapratiṣedhaḥ akṛtapratiṣedhāc ca kṛtsnā hiṃsā tantre pratiṣiddhā draṣṭavyā // (3) Par.?
āha kiṃ tat kṛtaṃ nāma buddhighaṭādyam // (4) Par.?
taducyate na // (5) Par.?
yasmādāha annam // (6) Par.?
tatrānnavacanād anannapratiṣedhaḥ // (7) Par.?
tac ca dviyoni indrābhiṣiktam indriyābhiṣiktaṃ ca tatrendrābhiṣiktaṃ vrīhiyavādyam // (8) Par.?
indriyābhiṣiktaṃ tu māṃsam // (9.1) Par.?
tat pañcavidham bhakṣyaṃ bhojyaṃ lehyaṃ peyaṃ coṣyamiti // (10) Par.?
tathā ṣaḍrasaṃ madhurāmlalavaṇatiktakaṭukaṣāyam iti // (11) Par.?
āha tasya kṛtānnasyārjanaṃ kutaḥ kartavyam // (12) Par.?
taducyate utsṛṣṭam // (13) Par.?
atrotsṛṣṭagrahaṇād bhaikṣayathālabdhapratiṣedhaḥ // (14) Par.?
kiṃ kāraṇam // (15) Par.?
sūnādidoṣaparihārārthatvānnasteyapratigrahādidoṣāt // (16) Par.?
tac ca trividhamutsṛṣṭam // (17) Par.?
tad yathā nisṛṣṭaṃ visṛṣṭam atisṛṣṭamiti // (18) Par.?
tatra sanimittaṃ parityaktamannaṃ pānaṃ vā tan nisṛṣṭam // (19) Par.?
gobrāhmaṇādinimittaṃ tyaktaṃ visṛṣṭam // (20) Par.?
atisṛṣṭam anyataḥ parityaktam // (21) Par.?
dayārtham ānṛśaṃsārthaṃ vā yadi kaścid dadyāt tadapi grāhyameva // (22) Par.?
āha anena sādhakena kiṃ kartavyamiti // (23) Par.?
ucyate upayoktavyam // (24) Par.?
yasmādāha upādadīta atropety abhyupagame // (25) Par.?
atyantāsanmānasayantrasthenetyarthaḥ // (26) Par.?
ādadīta ityupayoge grahaṇe ca vivakṣitasūtragrahaṇe tvāvad bhavati // (27) Par.?
taduktam / (28.1) Par.?
saṃcitvā naramevainaṃ kāmānāmavitṛptikam / (28.2) Par.?
vyāghraḥ paśumivādāya mṛtyurādāya gacchati // (28.3) Par.?
iti // (29) Par.?
upayoge'pi nāthakaṇādavatsam // (30) Par.?
tasmādupayoktavyamiti // (31) Par.?
īta ityājñāyāṃ niyoge ca // (32) Par.?
tadutsṛṣṭaṃ vidhiprāptamupayoktavyam // (33) Par.?
anyathā hi vidhivyapetena krameṇa vṛttyarjanaṃ na kartavyamityarthaḥ // (34) Par.?
āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca vartataḥ ke vārthā niṣpadyante // (35) Par.?
asanmānaprakaraṇasya vā parisamāptiḥ kimasti neti // (36) Par.?
ucyate asti // (37) Par.?
yasmādāha // (38) Par.?
Duration=0.11421585083008 secs.