Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 937
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra ṛṣiḥ ityetad bhagavatā nāmadheyam // (1) Par.?
ṛṣiḥ kasmāt // (2) Par.?
ṛṣiḥ kriyāyām // (3) Par.?
ṛṣitvaṃ nāma kriyāśaṃsanādṛṣiḥ // (4) Par.?
tathā kṛtsnaṃ kāryaṃ vidyādyamīśata ityataḥ ṛṣiḥ // (5) Par.?
tathā vipra ityetadapi bhagavato nāma // (6) Par.?
vipraḥ kasmāt // (7) Par.?
vida jñāne // (8) Par.?
vipratvaṃ nāma jñānaśaktiḥ // (9) Par.?
vyāptamanena bhagavatā jñānaśaktyā kṛtsnaṃ jñeyamityato vipra iti // (10) Par.?
tathā mahān ityabhyadhikatve // (11) Par.?
yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān // (12) Par.?
eṣa iti pratyakṣe // (13) Par.?
eṣa yo mayā pūrvam oṃ iti śrotrapratyakṣīkṛto 'rthaḥ asau viṣṇūmākumārādīnām anyatamo na bhavati // (14) Par.?
kasmāt // (15) Par.?
ṛṣitvād vipratvān mahattvāc cetyarthaḥ // (16) Par.?
āha ṛṣitvaṃ vipratvaṃ ca kīdṛśe maheśvare cintanīyam // (17) Par.?
kīdṛśo vā oṃkāro dhyeyaḥ // (18) Par.?
taducyate // (19) Par.?
Duration=0.036206007003784 secs.