Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3680
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vartmagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
pṛthagdoṣāḥ samastā vā yadā vartmavyapāśrayāḥ / (3.1) Par.?
sirā vyāpyāvatiṣṭhante vartmasvadhikamūrchitāḥ // (3.2) Par.?
vivardhya māṃsaṃ raktaṃ ca tadā vartmavyapāśrayān / (4.1) Par.?
vikārāñjanayantyāśu nāmatastānnibodhata // (4.2) Par.?
utsaṅginyatha kumbhīkā pothakyo vartmaśarkarā / (5.1) Par.?
tathārśovartma śuṣkārśastathaivāñjananāmikā // (5.2) Par.?
bahalaṃ vartma yaccāpi vyādhirvartmāvabandhakaḥ / (6.1) Par.?
kliṣṭakardamavartmākhyau śyāvavartma tathaiva ca // (6.2) Par.?
praklinnamapariklinnaṃ vartma vātahataṃ tu yat / (7.1) Par.?
arbudaṃ nimiṣaścāpi śoṇitārśaśca yat smṛtam // (7.2) Par.?
lagaṇo biśanāmā ca pakṣmakopastathaiva ca / (8.1) Par.?
ekaviṃśatirityete vikārā vartmasaṃśrayāḥ // (8.2) Par.?
nāmabhiste samuddiṣṭā lakṣaṇaistān pracakṣmahe / (9.1) Par.?
abhyantaramukhī bāhyotsaṅge 'dho vartmanaśca yā // (9.2) Par.?
vijñeyotsaṅginī nāma tadrūpapiḍakācitā / (10.1) Par.?
kumbhīkabījapratimāḥ piḍakā yāstu vartmajāḥ // (10.2) Par.?
ādhmāpayanti bhinnā yāḥ kumbhīkapiḍakāstu tāḥ / (11.1) Par.?
srāviṇyaḥ kaṇḍurā gurvyo raktasarṣapasannibhāḥ / (11.2) Par.?
piḍakāśca rujāvatyaḥ pothakya iti saṃjñitāḥ // (11.3) Par.?
piḍakābhiḥ susūkṣmābhir ghanābhirabhisaṃvṛtā / (12.1) Par.?
piḍakā yā kharā sthūlā sā jñeyā vartmaśarkarā // (12.2) Par.?
ervārubījapratimāḥ piḍakā mandavedanāḥ / (13.1) Par.?
sūkṣmāḥ kharāśca vartmasthāstadarśovartma kīrtyate // (13.2) Par.?
dīrgho 'ṅkuraḥ kharaḥ stabdho dāruṇo vartmasaṃbhavaḥ / (14.1) Par.?
vyādhireṣa samākhyātaḥ śuṣkārśa iti saṃjñitaḥ // (14.2) Par.?
dāhatodavatī tāmrā piḍakā vartmasaṃbhavā / (15.1) Par.?
mṛdvī mandarujā sūkṣmā jñeyā sāñjananāmikā // (15.2) Par.?
vartmopacīyate yasya piḍakābhiḥ samantataḥ / (16.1) Par.?
savarṇābhiḥ samābhiśca vidyādbahalavartma tat // (16.2) Par.?
kaṇḍūmatālpatodena vartmaśophena yo naraḥ / (17.1) Par.?
na samaṃ chādayedakṣi bhavedbandhaḥ sa vartmanaḥ // (17.2) Par.?
mṛdvalpavedanaṃ tāmraṃ yadvartma samam eva ca / (18.1) Par.?
akasmācca bhavedraktaṃ kliṣṭavartma tadādiśet // (18.2) Par.?
kliṣṭaṃ punaḥ pittayutaṃ vidahecchoṇitaṃ yadā / (19.1) Par.?
tadā klinnatvamāpannam ucyate vartmakardamaḥ // (19.2) Par.?
yadvartma bāhyato 'ntaśca śyāvaṃ śūnaṃ savedanam / (20.1) Par.?
dāhakaṇḍūparikledi śyāvavartmeti tanmatam // (20.2) Par.?
arujaṃ bāhyataḥ śūnamantaḥ klinnaṃ sravatyapi / (21.1) Par.?
kaṇḍūnistodabhūyiṣṭhaṃ klinnavartma taducyate // (21.2) Par.?
yasya dhautāni dhautāni sambadhyante punaḥ punaḥ / (22.1) Par.?
vartmānyaparipakvāni vidyādaklinnavartma tat // (22.2) Par.?
vimuktasandhi niśceṣṭaṃ vartma yasya na mīlyate / (23.1) Par.?
etadvātahataṃ vidyāt sarujaṃ yadi vārujam // (23.2) Par.?
vartmāntarasthaṃ viṣamaṃ granthibhūtamavedanam / (24.1) Par.?
vijñeyamarbudaṃ puṃsāṃ saraktamavalambitam // (24.2) Par.?
nimeṣaṇīḥ sirā vāyuḥ praviṣṭo vartmasaṃśrayāḥ / (25.1) Par.?
cālayatyati vartmāni nimeṣaḥ sa gado mataḥ // (25.2) Par.?
chinnāśchinnā vivardhante vartmasthā mṛdavo 'ṅkurāḥ / (26.1) Par.?
dāhakaṇḍūrujopetāste 'rśaḥ śoṇitasaṃbhavāḥ // (26.2) Par.?
apākaḥ kaṭhinaḥ sthūlo granthirvartmabhavo 'rujaḥ / (27.1) Par.?
sakaṇḍūḥ picchilaḥ kolapramāṇo lagaṇastu saḥ // (27.2) Par.?
śūnaṃ yadvartma bahubhiḥ sūkṣmaiśchidraiḥ samanvitam / (28.1) Par.?
bisamantarjala iva bisavartmeti tanmatam // (28.2) Par.?
doṣāḥ pakṣmāśayagatāstīkṣṇāgrāṇi kharāṇi ca / (29.1) Par.?
nirvartayanti pakṣmāṇi tair ghuṣṭaṃ cākṣi dūyate // (29.2) Par.?
uddhṛtairuddhṛtaiḥ śāntiḥ pakṣmabhiścopajāyate / (30.1) Par.?
vātātapānaladveṣī pakṣmakopaḥ sa ucyate // (30.2) Par.?
Duration=0.11981391906738 secs.