Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1411
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ / (1.1) Par.?
abhigantuṃ sa kākutstham iyeṣa guruvartakam // (1.2) Par.?
niviṣṭamātre sainye tu yathoddeśaṃ vinītavat / (2.1) Par.?
bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt // (2.2) Par.?
kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ / (3.1) Par.?
lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi // (3.2) Par.?
yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam / (4.1) Par.?
vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati // (4.2) Par.?
yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam / (5.1) Par.?
bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati // (5.2) Par.?
yāvan na caraṇau bhrātuḥ pārthivavyañjanānvitau / (6.1) Par.?
śirasā dhārayiṣyāmi na me śāntir bhaviṣyati // (6.2) Par.?
yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ / (7.1) Par.?
abhiṣekajalaklinno na me śāntir bhaviṣyati // (7.2) Par.?
kṛtakṛtyā mahābhāgā vaidehī janakātmajā / (8.1) Par.?
bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati // (8.2) Par.?
subhagaś citrakūṭo 'sau girirājopamo giriḥ / (9.1) Par.?
yasmin vasati kākutsthaḥ kubera iva nandane // (9.2) Par.?
kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam / (10.1) Par.?
yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ // (10.2) Par.?
evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ / (11.1) Par.?
padbhyām eva mahātejāḥ praviveśa mahad vanam // (11.2) Par.?
sa tāni drumajālāni jātāni girisānuṣu / (12.1) Par.?
puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ // (12.2) Par.?
sa gireś citrakūṭasya sālam āsādya puṣpitam / (13.1) Par.?
rāmāśramagatasyāgner dadarśa dhvajam ucchritam // (13.2) Par.?
taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ / (14.1) Par.?
atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ // (14.2) Par.?
sa citrakūṭe tu girau niśāmya rāmāśramaṃ puṇyajanopapannam / (15.1) Par.?
guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā // (15.2) Par.?
Duration=0.048379898071289 secs.