Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1792
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭamoddiṣṭasya dīpanasaṃskārasya vidhiṃ spaṣṭayannāha bhūkhagetyādi // (1) Par.?
asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavalābhilāṣī jāyate // (2) Par.?
etair oṣadhaiḥ bhūkhagaṭaṅkaṇamaricaiḥ na kevalam etaiḥ punar lavaṇāsurīśigrukāñjikaiḥ // (3) Par.?
bhūḥ tuvarī khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ maricam ūṣaṇam etaiḥ // (4) Par.?
punaḥ lavaṇaṃ saindhavam āsurī rājikā śigruḥ saubhāñjanaṃ vṛkṣaviśeṣaḥ kāñjikaṃ pūrvoktam amlībhūtam etaiśceti // (5) Par.?
viśeṣaścātra / (6.1) Par.?
svedanaṃ rasarājasya kṣārāmlaviṣamadyakaiḥ / (6.2) Par.?
bījapūraṃ samādāya vṛntamutsṛjya kārayet // (6.3) Par.?
tasya madhye kṣipetsūtaṃ kalāṃśakṣārasaṃyutaṃ / (7.1) Par.?
dvāraṃ nirudhya yatnena vastramadhye nibandhayet // (7.2) Par.?
dolāsvedaḥ prakartavya ekaviṃśaddināvadhi / (8.1) Par.?
dine dine prakartavyaṃ nūtanaṃ bījapūrakam // (8.2) Par.?
lelihāno hi dhātūṃśca pīḍyamāno bubhukṣayā / (9.1) Par.?
amunaiva prakartavyaṃ rasarājasya dīpanam // (9.2) Par.?
tryahaṃ saptadinaṃ vātha caturdaśaikaviṃśatim / (10.1) Par.?
saṃskāraḥ sūtarāje tu kramāt kramataraṃ varam // (10.2) Par.?
iti // (11) Par.?
Duration=0.056416988372803 secs.