Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1868
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhātvādīnāṃ cāraṇāyāṃ parimāṇamāha samukham ityādi // (1) Par.?
iti pūrvoktaṃ pattrābhrakam uktaṃ pattrābhrakacāraṇam ityarthaḥ // (2) Par.?
samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tulyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ // (3) Par.?
atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet // (4) Par.?
tena vidhānena pūrvoktena vidhānena truṭiśo dattvetyādinā // (5) Par.?
cāraṇā trilakṣaṇā bhavati trīṇi lakṣaṇāni cihnāni yasyāṃ sā tathoktā // (6) Par.?
kathaṃ grāsaḥ abhrakasya grāsanaṃ nirmukhatvena samukhatvena vāparā piṣṭī rasenābhrāder melanaṃ punargarbho rasasya garbhe rasarūpaṃ gaganaṃ tiṣṭhatīti // (7) Par.?
ślokadvayānvayasambandhād yugmam // (8) Par.?
Duration=0.036617040634155 secs.