Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4224
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śvāsahidhmācikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
śvāsahidhmā yatas tulyahetvādyāḥ sādhanaṃ tataḥ / (1.3) Par.?
tulyam eva tadārtaṃ ca pūrvaṃ svedairupācaret // (1.4) Par.?
snigdhair lavaṇatailāktaṃ taiḥ kheṣu grathitaḥ kaphaḥ / (2.1) Par.?
sulīno 'pi vilīno 'sya koṣṭhaṃ prāptaḥ sunirharaḥ // (2.2) Par.?
srotasāṃ syān mṛdutvaṃ ca marutaścānulomatā / (3.1) Par.?
svinnaṃ ca bhojayed annaṃ snigdham ānūpajai rasaiḥ // (3.2) Par.?
dadhyuttareṇa vā dadyāt tato 'smai vamanaṃ mṛdu / (4.1) Par.?
viśeṣāt kāsavamathuhṛdgrahasvarasādine // (4.2) Par.?
pippalīsaindhavakṣaudrayuktaṃ vātāvirodhi yat / (5.1) Par.?
nirhṛte sukham āpnoti sa kaphe duṣṭavigrahe // (5.2) Par.?
srotaḥsu ca viśuddheṣu caratyavihato 'nilaḥ / (6.1) Par.?
dhmānodāvartatamake mātuluṅgāmlavetasaiḥ // (6.2) Par.?
hiṅgupīluviḍair yuktam annaṃ syād anulomanam / (7.1) Par.?
sasaindhavaṃ phalāmlaṃ vā koṣṇaṃ dadyād virecanam // (7.2) Par.?
ete hi kaphasaṃruddhagatiprāṇaprakopajāḥ / (8.1) Par.?
tasmāt tanmārgaśuddhyartham ūrdhvādhaḥ śodhanaṃ hitam // (8.2) Par.?
udīryate bhṛśataraṃ mārgarodhād vahajjalam / (9.1) Par.?
yathā tathānilas tasya mārgam asmād viśodhayet // (9.2) Par.?
aśāntau kṛtasaṃśuddher dhūmair līnaṃ malaṃ haret / (10.1) Par.?
haridrāpattram eraṇḍamūlaṃ lākṣāṃ manaḥśilām // (10.2) Par.?
sadevadārvalaṃ māṃsīṃ piṣṭvā vartiṃ prakalpayet / (11.1) Par.?
tāṃ ghṛtāktāṃ pibeddhūmaṃ yavān vā ghṛtasaṃyutān // (11.2) Par.?
madhūcchiṣṭaṃ sarjarasaṃ ghṛtaṃ vā guru vāguru / (12.1) Par.?
candanaṃ vā tathā śṛṅgaṃ vālān vā snāva vā gavām // (12.2) Par.?
ṛkṣagodhākuraṅgaiṇacarmaśṛṅgakhurāṇi vā / (13.1) Par.?
gugguluṃ vā manohvāṃ vā śālaniryāsam eva vā // (13.2) Par.?
śallakīṃ gugguluṃ lohaṃ padmakaṃ vā ghṛtāplutam / (14.1) Par.?
avaśyaṃ svedanīyānām asvedyānām api kṣaṇam // (14.2) Par.?
svedayet sasitākṣīrasukhoṣṇasnehasecanaiḥ / (15.1) Par.?
utkārikopanāhaiśca svedādhyāyoktabheṣajaiḥ // (15.2) Par.?
uraḥ kaṇṭhaṃ ca mṛdubhiḥ sāme tvāmavidhiṃ caret / (16.1) Par.?
atiyogoddhataṃ vātaṃ dṛṣṭvā pavananāśanaiḥ // (16.2) Par.?
snigdhai rasādyair nātyuṣṇairabhyaṅgaiśca śamaṃ nayet / (17.1) Par.?
anutkliṣṭakaphāsvinnadurbalānāṃ hi śodhanāt // (17.2) Par.?
vāyur labdhāspado marma saṃśoṣyāśu hared asūn / (18.1) Par.?
kaṣāyalehasnehādyais teṣāṃ saṃśamayed ataḥ // (18.2) Par.?
kṣīṇakṣatātisārāsṛkpittadāhānubandhajān / (19.1) Par.?
madhurasnigdhaśītādyair hidhmāśvāsān upācaret // (19.2) Par.?
kulatthadaśamūlānāṃ kvāthe syur jāṅgalā rasāḥ / (20.1) Par.?
yūṣāśca śigruvārtākakāsaghnavṛṣamūlakaiḥ // (20.2) Par.?
pallavair nimbakulakabṛhatīmātuluṅgajaiḥ / (21.1) Par.?
vyāghrīdurālabhāśṛṅgībilvamadhyatrikaṇṭakaiḥ // (21.2) Par.?
sāmṛtāgnikulatthaiśca yūṣaḥ syāt kvathitair jale / (22.1) Par.?
tadvad rāsnābṛhatyādibalāmudgaiḥ sacitrakaiḥ // (22.2) Par.?
peyā ca citrakājājīśṛṅgīsauvarcalaiḥ kṛtā / (23.1) Par.?
daśamūlena vā kāsaśvāsahidhmārujāpahā // (23.2) Par.?
daśamūlaśaṭhīrāsnābhārgībilvarddhipauṣkaraiḥ / (24.1) Par.?
kulīraśṛṅgīcapalātāmalakyamṛtauṣadhaiḥ // (24.2) Par.?
pibet kaṣāyaṃ jīrṇe 'smin peyāṃ taireva sādhitām / (25.1) Par.?
śāliṣaṣṭikagodhūmayavamudgakulatthabhuk // (25.2) Par.?
kāsahṛdgrahapārśvārtihidhmāśvāsapraśāntaye / (26.1) Par.?
saktūn vārkāṅkurakṣīrabhāvitānāṃ samākṣikān // (26.2) Par.?
yavānāṃ daśamūlādiniḥkvāthalulitān pibet / (27.1) Par.?
anne ca yojayet kṣārahiṅgvājyaviḍadāḍimān // (27.2) Par.?
sapauṣkaraśaṭhīvyoṣamātuluṅgāmlavetasān / (28.1) Par.?
daśamūlasya vā kvātham athavā devadāruṇaḥ // (28.2) Par.?
pibed vā vāruṇīmaṇḍaṃ hidhmāśvāsī pipāsitaḥ / (29.1) Par.?
pippalīpippalīmūlapathyājantughnacitrakaiḥ // (29.2) Par.?
Rezept
kalkitair lepite rūḍhe niḥkṣiped ghṛtabhājane / (30.1) Par.?
takraṃ māsasthitaṃ taddhi dīpanaṃ śvāsakāsajit // (30.2) Par.?
Rezept
pāṭhāṃ madhurasāṃ dāru saralaṃ ca niśi sthitam / (31.1) Par.?
surāmaṇḍe 'lpalavaṇaṃ pibet prasṛtasaṃmitam // (31.2) Par.?
bhārgīśuṇṭhyau sukhāmbhobhiḥ kṣāraṃ vā maricānvitam / (32.1) Par.?
svakvāthapiṣṭāṃ lulitāṃ bāṣpikāṃ pāyayeta vā // (32.2) Par.?
svarasaḥ saptaparṇasya puṣpāṇāṃ vā śirīṣataḥ / (33.1) Par.?
hidhmāśvāse madhukaṇāyuktaḥ pittakaphānuge // (33.2) Par.?
utkārikā tugākṛṣṇāmadhūlīghṛtanāgaraiḥ / (34.1) Par.?
pittānubandhe yoktavyā pavane tvanubandhini // (34.2) Par.?
śvāvicchaśāmiṣakaṇāghṛtaśalyakaśoṇitaiḥ / (35.1) Par.?
suvarcalārasavyoṣasarpirbhiḥ sahitaṃ payaḥ // (35.2) Par.?
anu śālyodanaṃ peyam vātapittānubandhini / (36.1) Par.?
caturguṇāmbusiddhaṃ vā chāgaṃ saguḍanāgaram // (36.2) Par.?
pippalīmūlamadhukaguḍago'śvaśakṛdrasān / (37.1) Par.?
hidhmābhiṣyandakāsaghnāṃllihyān madhughṛtānvitān // (37.2) Par.?
gogajāśvavarāhoṣṭrakharameṣājaviḍrasam / (38.1) Par.?
samadhvekaikaśo lihyād bahuśleṣmāthavā pibet // (38.2) Par.?
catuṣpāccarmaromāsthikhuraśṛṅgodbhavāṃ maṣīm / (39.1) Par.?
tathaiva vājigandhāyā lihyācchvāsī kapholbaṇaḥ // (39.2) Par.?
śaṭhīpauṣkaradhātrīr vā pauṣkaraṃ vā kaṇānvitam / (40.1) Par.?
gairikāñjanakṛṣṇā vā svarasaṃ vā kapitthajam // (40.2) Par.?
rasena vā kapitthasya dhātrīsaindhavapippalīḥ / (41.1) Par.?
ghṛtakṣaudreṇa vā pathyāviḍaṅgoṣaṇapippalīḥ // (41.2) Par.?
kolalājāmaladrākṣāpippalīnāgarāṇi vā / (42.1) Par.?
guḍatailaniśādrākṣākaṇārāsnoṣaṇāni vā // (42.2) Par.?
pibed rasāmbumadyāmlair lehauṣadharajāṃsi vā / (43.1) Par.?
jīvantīmustasurasatvagelādvayapauṣkaram // (43.2) Par.?
caṇḍātāmalakīlohabhārgīnāgaravālakam / (44.1) Par.?
karkaṭākhyāśaṭhīkṛṣṇānāgakesaracorakam // (44.2) Par.?
upayuktaṃ yathākāmaṃ cūrṇaṃ dviguṇaśarkaram / (45.1) Par.?
pārśvarugjvarakāsaghnaṃ hidhmāśvāsaharaṃ param // (45.2) Par.?
śaṭhītāmalakībhārgīcaṇḍāvālakapauṣkaram / (46.1) Par.?
śarkarāṣṭaguṇaṃ cūrṇaṃ hidhmāśvāsaharaṃ param // (46.2) Par.?
tulyaṃ guḍaṃ nāgaraṃ ca bhakṣayen nāvayeta vā / (47.1) Par.?
laśunasya palāṇḍor vā mūlaṃ gṛñjanakasya vā // (47.2) Par.?
candanād vā rasaṃ dadyān nārīkṣīreṇa nāvanam / (48.1) Par.?
stanyena makṣikāviṣṭhām alaktakarasena vā // (48.2) Par.?
sasaindhavaṃ ghṛtācchaṃ vā siddhaṃ stanyena vā ghṛtam / (49.1) Par.?
kalkitair madhuradravyais tat piben nāvayeta vā // (49.2) Par.?
sakṛd uṣṇaṃ sakṛcchītaṃ vyatyāsāt sasitāmadhu / (50.1) Par.?
tadvat payas tathā siddham adhobhāgauṣadhair ghṛtam // (50.2) Par.?
kaṇāsauvarcalakṣāravayaḥsthāhiṅgucorakaiḥ / (51.1) Par.?
sakāyasthair ghṛtaṃ mastudaśamūlarase pacet // (51.2) Par.?
tat pibej jīvanīyair vā lihyāt samadhu sādhitam / (52.1) Par.?
tejovatyabhayā kuṣṭhaṃ pippalī kaṭurohiṇī // (52.2) Par.?
bhūtikaṃ pauṣkaraṃ mūlaṃ palāśaścitrakaḥ śaṭhī / (53.1) Par.?
paṭudvayaṃ tāmalakī jīvantī bilvapeśikā // (53.2) Par.?
vacā pattraṃ ca tālīśaṃ karṣāṃśais tair vipācayet / (54.1) Par.?
hiṅgupādair ghṛtaprasthaṃ pītam āśu nihanti tat // (54.2) Par.?
śākhānilārśograhaṇīhidhmāhṛtpārśvavedanāḥ / (55.1) Par.?
ardhāṃśena pibet sarpiḥ kṣāreṇa paṭunāthavā // (55.2) Par.?
dhānvantaraṃ vṛṣaghṛtaṃ dādhikaṃ hapuṣādi vā / (56.1) Par.?
śītāmbusekaḥ sahasā trāsavikṣepabhīśucaḥ // (56.2) Par.?
harṣerṣyocchvāsarodhāśca hitaṃ kīṭaiśca daṃśanam / (57.1) Par.?
yat kiṃcit kaphavātaghnam uṣṇaṃ vātānulomanam // (57.2) Par.?
tat sevyaṃ prāyaśo yacca sutarāṃ mārutāpaham / (58.1) Par.?
sarveṣāṃ bṛṃhaṇe hyalpaḥ śakyaśca prāyaśo bhavet // (58.2) Par.?
nātyarthaṃ śamane 'pāyo bhṛśo 'śakyaśca karṣaṇe / (59.1) Par.?
śamanair bṛṃhaṇaiścāto bhūyiṣṭhaṃ tān upācaret / (59.2) Par.?
kāsaśvāsakṣayacchardihidhmāścānyo'nyabheṣajaiḥ // (59.3) Par.?
Duration=0.33683395385742 secs.