Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4964
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kṣudrarogavijñānīyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
snigdhā savarṇā grathitā nīrujā mudgasaṃnibhā / (1.3) Par.?
piṭikā kaphavātābhyāṃ bālānām ajagallikā // (1.4) Par.?
yavaprakhyā yavaprakhyā tābhyāṃ māṃsāśritā ghanā / (2.1) Par.?
avaktrā cālajī vṛttā stokapūyā ghanonnatā // (2.2) Par.?
granthayaḥ pañca vā ṣaḍ vā kacchapī kacchaponnatāḥ / (3.1) Par.?
karṇasyordhvaṃ samantād vā piṭikā kaṭhinograruk // (3.2) Par.?
śālūkābhā panasikā śophastvalparujaḥ sthiraḥ / (4.1) Par.?
hanusaṃdhisamudbhūtastābhyāṃ pāṣāṇagardabhaḥ // (4.2) Par.?
śālmalīkaṇṭakākārāḥ piṭikāḥ sarujo ghanāḥ / (5.1) Par.?
medogarbhā mukhe yūnāṃ tābhyāṃ ca mukhadūṣikāḥ // (5.2) Par.?
te padmakaṇṭakā jñeyā yaiḥ padmam iva kaṇṭakaiḥ / (6.1) Par.?
cīyate nīrujaiḥ śvetaiḥ śarīraṃ kaphavātajaiḥ // (6.2) Par.?
pittena piṭikā vṛttā pakvodumbarasaṃnibhā / (7.1) Par.?
mahādāhajvarakarī vivṛtā vivṛtānanā // (7.2) Par.?
gātreṣvantaśca vaktrasya dāhajvararujānvitāḥ / (8.1) Par.?
masūramātrās tadvarṇās tatsaṃjñāḥ piṭikā ghanāḥ // (8.2) Par.?
tataḥ kaṣṭatarāḥ sphoṭā visphoṭākhyā mahārujāḥ / (9.1) Par.?
yā padmakarṇikākārā piṭikā piṭikācitā // (9.2) Par.?
sā viddhā vātapittābhyāṃ tābhyām eva ca gardabhī / (10.1) Par.?
maṇḍalā vipulotsannā sarāgapiṭikācitā // (10.2) Par.?
kakṣeti kakṣāsanneṣu prāyo deśeṣu sānilāt / (11.1) Par.?
pittād bhavanti piṭikāḥ sūkṣmā lājopamā ghanāḥ // (11.2) Par.?
tādṛśī mahatī tvekā gandhanāmeti kīrtitā / (12.1) Par.?
gharmasvedaparīte 'ṅge piṭikāḥ sarujo ghanāḥ // (12.2) Par.?
rājīkāvarṇasaṃsthānapramāṇā rājikāhvayāḥ / (13.1) Par.?
doṣaiḥ pittolbaṇair mandair visarpati visarpavat // (13.2) Par.?
śopho 'pākastanustāmro jvarakṛj jālagardabhaḥ / (14.1) Par.?
malaiḥ pittolbaṇaiḥ sphoṭā jvariṇo māṃsadāraṇāḥ // (14.2) Par.?
kakṣābhāgeṣu jāyante ye 'gnyābhāḥ sāgnirohiṇī / (15.1) Par.?
pañcāhāt saptarātrād vā pakṣād vā hanti jīvitam // (15.2) Par.?
triliṅgā piṭikā vṛttā jatrūrdhvam irivellikā / (16.1) Par.?
vidārīkandakaṭhinā vidārī kakṣavaṅkṣaṇe // (16.2) Par.?
medo'nilakaphair granthiḥ snāyumāṃsasirāśrayaiḥ / (17.1) Par.?
bhinno vasājyamadhvābhaṃ sravet tatrolbaṇo 'nilaḥ // (17.2) Par.?
māṃsaṃ viśoṣya grathitāṃ śarkarāṃ upapādayet / (18.1) Par.?
durgandhaṃ rudhiraṃ klinnaṃ nānāvarṇaṃ tato malāḥ // (18.2) Par.?
tāṃ srāvayanti nicitāṃ vidyāt taccharkarārbudam / (19.1) Par.?
pāṇipādatale saṃdhau jatrūrdhvaṃ vopacīyate // (19.2) Par.?
valmīkavacchanair granthistadvad bahvaṇubhir mukhaiḥ / (20.1) Par.?
rugdāhakaṇḍūkledāḍhyair valmīko 'sau samastajaḥ // (20.2) Par.?
śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ / (21.1) Par.?
granthiḥ kīlavad utsanno jāyate kadaraṃ tu tat // (21.2) Par.?
vegasaṃdhāraṇād vāyurapāno 'pānasaṃśrayam / (22.1) Par.?
aṇūkaroti bāhyāntarmārgam asya tataḥ śakṛt // (22.2) Par.?
kṛcchrān nirgacchati vyādhirayaṃ ruddhagudo mataḥ / (23.1) Par.?
kuryāt pittānilaṃ pākaṃ nakhamāṃse sarugjvaram // (23.2) Par.?
cipyam akṣatarogaṃ ca vidyād upanakhaṃ ca tam / (24.1) Par.?
kṛṣṇo 'bhighātād rūkṣaśca kharaśca kunakho nakhaḥ // (24.2) Par.?
duṣṭakardamasaṃsparśāt kaṇḍūkledānvitāntarāḥ / (25.1) Par.?
aṅgulyo 'lasam ityāhustilābhāṃstilakālakān // (25.2) Par.?
kṛṣṇān avedanāṃstvaksthān māṣāṃstān eva connatān / (26.1) Par.?
maṣebhyastūnnatatarāṃścarmakīlān sitāsitān // (26.2) Par.?
tathāvidho jatumaṇiḥ sahajo lohitastu saḥ / (27.1) Par.?
kṛṣṇaṃ sitaṃ vā sahajaṃ maṇḍalaṃ lāñchanaṃ samam // (27.2) Par.?
śokakrodhādikupitād vātapittān mukhe tanu / (28.1) Par.?
śyāmalaṃ maṇḍalaṃ vyaṅgaṃ vaktrād anyatra nīlikā // (28.2) Par.?
paruṣaṃ paruṣasparśaṃ vyaṅgaṃ śyāvaṃ ca mārutāt / (29.1) Par.?
pittāt tāmrāntam ānīlaṃ śvetāntaṃ kaṇḍumat kaphāt // (29.2) Par.?
raktād raktāntam ātāmraṃ sauṣaṃ cimicimāyate / (30.1) Par.?
vāyunodīritaḥ śleṣmā tvacaṃ prāpya viśuṣyati // (30.2) Par.?
tatastvag jāyate pāṇḍuḥ krameṇa ca vicetanā / (31.1) Par.?
alpakaṇḍūr avikledā sā prasuptiḥ prasuptitaḥ // (31.2) Par.?
asamyagvamanodīrṇapittaśleṣmānnanigrahaiḥ / (32.1) Par.?
maṇḍalānyatikaṇḍūni rāgavanti bahūni ca // (32.2) Par.?
utkoṭhaḥ so 'nubaddhastu koṭha ityabhidhīyate / (33.1) Par.?
proktāḥ ṣaṭtriṃśad ityete kṣudrarogā vibhāgaśaḥ // (33.2) Par.?
Duration=0.1136999130249 secs.