Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3904
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tatraiva saṅgame rājanbhaktyā paramayā nṛpa / (1.2) Par.?
prāṇāṃstyajanti ye martyāste yānti paramāṃ gatim // (1.3) Par.?
saṃnyastasarvasaṃkalpo yastu prāṇānparityajet / (2.1) Par.?
amareśvaramāsādya sa svarge niyataṃ vaset // (2.2) Par.?
śailendraṃ yaḥ samāsādya ātmānaṃ muñcate naraḥ / (3.1) Par.?
vimānenārkavarṇena sa gacchedamarāvatīm // (3.2) Par.?
naraṃ patantamālokya nagād amarakaṇṭakāt / (4.1) Par.?
bruvantyapsarasaḥ sarvā mama bhartā bhavediti // (4.2) Par.?
samaṃ jalaṃ dharmavido vadanti sārasvataṃ gāṅgamiti prabuddhāḥ / (5.1) Par.?
tasyopariṣṭāt pravadanti tajjñā revājalaṃ nātra vicāraṇāsti // (5.2) Par.?
anekavidyādharakinnarādyair adhyāsitaṃ puṇyatamādhivāsaiḥ / (6.1) Par.?
revājalaṃ dhārayato hi mūrdhnā sthānaṃ surendrādhipateḥ samīpe // (6.2) Par.?
narmadā sarvadā sevyā bahunoktena kiṃ nṛpa / (7.1) Par.?
yadīcchenna punardraṣṭuṃ ghoraṃ saṃsārasāgaram // (7.2) Par.?
trayāṇāmapi lokānāṃ mahatī pāvanī smṛtā / (8.1) Par.?
yatra tatra mṛtasyāpi dhruvaṃ gāṇeśvarī gatiḥ // (8.2) Par.?
anekayajñāyatanair vṛtāṅgī na hyatra kiṃcidyadatīrthamasti / (9.1) Par.?
tasyāstu tīre bhavatā yaduktaṃ tapasvino vāpyatapasvino vā // (9.2) Par.?
mriyanti ye pāpakṛto manuṣyāste svargamāyānti yathā 'marendrāḥ // (10.1) Par.?
evaṃ tu kapilā caiva viśalyā rājasattama / (11.1) Par.?
īśvareṇa purā sṛṣṭā lokānāṃ hitakāmyayā // (11.2) Par.?
tatra snātvā naro rājansopavāso jitendriyaḥ / (12.1) Par.?
aśvamedhasya mahato 'saṃśayaṃ phalamāpnuyāt // (12.2) Par.?
anāśakaṃ ca yaḥ kuryāt tasmiṃstīrthe narādhipa / (13.1) Par.?
sarvapāpavinirmukto yāti vai śivamandiram // (13.2) Par.?
pṛthivyāṃ sāgarāntāyāṃ snānadānena yatphalam / (14.1) Par.?
viśalyāsaṅgame snātvā sakṛttatphalamaśnute // (14.2) Par.?
evaṃ puṇyā pavitrā ca kathitā tava bhūpate / (15.1) Par.?
bhūyo māṃ pṛcchasi ca yattaccaiva kathayāmyaham // (15.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe viśalyāsaṅgamamāhātmyavarṇanaṃ nāma trayoviṃśo 'dhyāyaḥ // (16.1) Par.?
Duration=0.053266048431396 secs.