Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4694
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra paraṃ tīrthamayonijam / (1.2) Par.?
snātamātro narastatra na paśyed yonisaṅkaṭam // (1.3) Par.?
tatra tīrthe naraḥ snātvā pūjayed devamīśvaram / (2.1) Par.?
ayonijo mahādeva yathā tvaṃ parameśvara // (2.2) Par.?
tathā mocaya māṃ deva sambhavād yonisaṅkaṭāt / (3.1) Par.?
gandhapuṣpādidhūpaiśca sa mucyet sarvapātakaiḥ // (3.2) Par.?
tasya devasya yo bhaktyā kurute liṅgapūraṇam / (4.1) Par.?
sa vaseddevadevasya yāvatsikthasya saṃkhyayā // (4.2) Par.?
ayonije mahādevaṃ snāpayed gandhavāriṇā / (5.1) Par.?
madhukṣīreṇa dadhnā vā sa labhed vipulāṃ śriyam // (5.2) Par.?
aṣṭabhyāṃ ca site pakṣe asitāṃ vā caturdaśīm / (6.1) Par.?
pūjayitvā mahādevaṃ prīṇayed gītavādyakaiḥ // (6.2) Par.?
vasetsa ca śive loke ye kurvanti manoharam / (7.1) Par.?
te vasanti śive loke yāvad ābhūtasamplavam // (7.2) Par.?
tasya devasya bhaktyā tu yaḥ karoti pradakṣiṇām / (8.1) Par.?
vijñāpayaṃśca satataṃ mantreṇānena bhārata // (8.2) Par.?
tasya yatphalamuddiṣṭaṃ pāramparyeṇa mānavaiḥ / (9.1) Par.?
sakāśāddevadevasya tacchṛṇuṣva samādhinā // (9.2) Par.?
ayonijo mahādeva yathā tvaṃ parameśvara / (10.1) Par.?
tathā mocaya māṃ śarva sambhavādyonisaṅkaṭāt // (10.2) Par.?
kiṃ tasya bahubhirmantraiḥ kaṃṭhaśoṣaṇatatparaiḥ / (11.1) Par.?
yenauṃnamaḥ śivāyeti proktaṃ devasya saṃnidhau // (11.2) Par.?
tenādhītaṃ śrutaṃ tena tena sarvamanuṣṭhitam / (12.1) Par.?
yenauṃnamaḥ śivāyeti mantrābhyāsaḥ sthirīkṛtaḥ // (12.2) Par.?
na tatphalamavāpnoti sarvadeveṣu vai dvijaḥ / (13.1) Par.?
yatphalaṃ samavāpnoti ṣaḍakṣara udīraṇāt // (13.2) Par.?
tatra tīrthe tu yaḥ snātvā pūjayecchivayoginam / (14.1) Par.?
dvijānāmayutaṃ sāgraṃ sa labhet phalamuttamam // (14.2) Par.?
athavā bhaktiyuktastu teṣāṃ dānte jitendriye / (15.1) Par.?
saṃskṛtya dadate bhikṣāṃ phalaṃ tasya tato 'dhikam // (15.2) Par.?
yatihaste jalaṃ dadyād bhikṣāṃ dattvā punarjalam / (16.1) Par.?
sā bhikṣā meruṇā tulyā tajjalaṃ sāgaropamam // (16.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ayoniprabhavatīrthamāhātmyavarṇanaṃ nāma ṣaḍviṃśatyuttaraśatatamo 'dhyāyaḥ // (17.1) Par.?
Duration=0.072412014007568 secs.