Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15797
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yady asmai subhṛtyāḥ pravrajeyur agnim upasamādhāyeṇḍvāni juhuyāt / (1.1) Par.?
anu po 'hvad anuhvayo nivṛtto vo nyavīvṛtat / (1.2) Par.?
aindraḥ parikrośo vaḥ parikrośatu sarvataḥ / (1.3) Par.?
yadi mām atimanyadhvam adevā devavattaram / (1.4) Par.?
indraḥ pāśena sitvā vo mahyam it punar ānayād iti vaded vā // (1.5) Par.?
khādiraṃ śaṅkuṃ nihatya nīlalohitābhyāṃ sūtrābhyām apasavyais triḥ pariveṣṭayed āvartana vartayeti // (2.1) Par.?
api vai yadi dūragā bhavantīha haiva vartante // (3.1) Par.?
yaṃ kāmayeta nāyaṃ mat padyeteti dakṣiṇe pāṇāv abhipadyeta / (4.1) Par.?
yasmin bhūtaṃ ca bhavyaṃ ca viśve devāḥ samāhitāḥ / (4.2) Par.?
tena gṛhṇāmi tvām ahaṃ mahyaṃ gṛhṇāmi tvām ahaṃ brahmaṇe tvā gṛhṇāmīti // (4.3) Par.?
na haivāsmāt padyate yaṃ kāmayeta nāyaṃ macchidyeteti // (5.1) Par.?
amāvāsyāṃ rātriṃ suptaṃ jīvaviṣāṇe svaṃ mūtram ānīyāpasavyais triḥ pariṣiñcan parīyāt / (6.1) Par.?
pari tvā girer amihaṃ pari bhrātuḥ pari ṣvasuḥ / (6.2) Par.?
pari sarvebhyo jñātibhyaḥ pariṣītaḥ kveṣyasi / (6.3) Par.?
śaśvat parikupitena saṃkrāmeṇāvachidā / (6.4) Par.?
ulena parimīḍho 'si parimīḍho 'sy uleneti // (6.5) Par.?
na haivāsmāt padyate // (7.1) Par.?
dīrghasattram āsiṣyamāṇaḥ // (8.1) Par.?
Duration=0.029284000396729 secs.