Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15834
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ahaviṣya āgamanam anyasya // (1) Par.?
ekadeśaś ced uddhṛtyaitat kṛtvaitayā juhuyāt // (2) Par.?
etenāśṛtaduḥśṛte vyākhyāte // (3) Par.?
apo 'bhyavaharet // (4) Par.?
yatra kva cendhanam agnāv ādadhyāt svāhākāreṇādadhātīti vijñāyate // (5) Par.?
rudrāya tvety aśṛtam abhimantrya yamāya tveti duḥśṛtam // (6) Par.?
atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt // (7) Par.?
indraṃ vo viśvataḥ parīti punaḥ paristīryendrāya svāhety āhutiṃ juhuyāt // (8) Par.?
atha paridhidāhe pradāvyāyāgnaye namo namaḥ pradāvyāyeti // (9) Par.?
samānamata ūrdhvam // (10) Par.?
agneḥ samid asīti paścārdhaṃ yamasya samid asīti dakṣiṇārdhaṃ somasya samid asīty uttarārdham // (11) Par.?
indhānās tvā śataṃ himā ity āhutiṃ juhuyāt // (12) Par.?
duṣṭe 'nyaṃ paridadhyād gandharvo 'sīti pratimantram // (13) Par.?
atha viparyāse tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi prajāpata iti catasra āhutīr juhuyāt // (14) Par.?
etā evāntarite mano jyotir juṣatām iti pañcamīm // (15) Par.?
antaritaṃ ca kuryāt saṃsthite cej jānīyāt kiṃcic ca dadyāt // (16) Par.?
Duration=0.064628124237061 secs.