Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5530
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vane parṇakuṭīṃ kṛtvā vaset // (1.1) Par.?
triṣavaṇaṃ snāyāt // (2.1) Par.?
svakarma cācakṣāṇo grāme grāme bhaikṣyam ācaret // (3.1) Par.?
tṛṇaśāyī ca syāt // (4.1) Par.?
etanmahāvratam // (5.1) Par.?
brāhmaṇaṃ hatvā dvādaśasaṃvatsaraṃ kuryāt // (6.1) Par.?
yāgasthaṃ kṣatriyaṃ vaiśyaṃ vā // (7.1) Par.?
gurviṇīṃ rajasvalāṃ vā // (8.1) Par.?
atrigotrāṃ vā nārīm // (9.1) Par.?
mitraṃ vā // (10.1) Par.?
nṛpativadhe mahāvratam eva dviguṇaṃ kuryāt // (11.1) Par.?
pādonaṃ kṣatriyavadhe // (12.1) Par.?
ardhaṃ vaiśyavadhe // (13.1) Par.?
tadardhaṃ śūdravadhe // (14.1) Par.?
sarveṣu śavaśirodhvajī syāt // (15.1) Par.?
govrata
māsam ekaṃ kṛtavāpano gavām anugamanaṃ kuryāt // (16.1) Par.?
tāsv āsīnāsv āsīta // (17.1) Par.?
sthitāsu sthitaś ca syāt // (18.1) Par.?
sannāṃ coddharet // (19.1) Par.?
bhayebhyaś ca rakṣet // (20.1) Par.?
tāsāṃ śītāditrāṇam akṛtvā nātmanaḥ kuryāt // (21.1) Par.?
gomūtreṇa snāyāt // (22.1) Par.?
gorasaiś ca varteta // (23.1) Par.?
etad govrataṃ govadhe kuryāt // (24.1) Par.?
penance for killing diff. animals
gajaṃ hatvā pañca nīlavṛṣabhān dadyāt // (25.1) Par.?
turagaṃ vāsaḥ // (26.1) Par.?
ekahāyanam anaḍvāhaṃ kharavadhe // (27.1) Par.?
meṣājavadhe ca // (28.1) Par.?
suvarṇakṛṣṇalam uṣṭravadhe // (29.1) Par.?
śvānaṃ hatvā trirātram upavaset // (30.1) Par.?
hatvā mūṣakamārjāranakulamaṇḍūkaḍuṇḍubhājagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā lohadaṇḍaṃ dakṣiṇāṃ dadyāt // (31.1) Par.?
godholūkakākajhaṣavadhe trirātram upavaset // (32.1) Par.?
haṃsabakabalākāmadguvānaraśyenabhāsacakravākānām anyatamaṃ hatvā brāhmaṇāya gāṃ dadyāt // (33.1) Par.?
sarpaṃ hatvābhrīṃ kārṣṇāyasīṃ dadyāt // (34.1) Par.?
ṣaṇḍhaṃ hatvā palālabhārakam // (35.1) Par.?
varāhaṃ hatvā ghṛtakumbham // (36.1) Par.?
tittiriṃ tiladroṇam // (37.1) Par.?
śukaṃ dvihāyanavatsam // (38.1) Par.?
krauñcaṃ trihāyanam // (39.1) Par.?
kravyādamṛgavadhe payasvinīṃ gāṃ dadyāt // (40.1) Par.?
akravyādamṛgavadhe vatsatarīm // (41.1) Par.?
anuktamṛgavadhe trirātraṃ payasā varteta // (42.1) Par.?
pakṣivadhe naktāśī syāt // (43.1) Par.?
rūpyamāṣaṃ vā dadyāt // (44.1) Par.?
hatvā jalacaram upavaset // (45.1) Par.?
asthanvatāṃ tu sattvānāṃ sahasrasya pramāpaṇe / (46.1) Par.?
pūrṇe cānasy anasthnāṃ tu śūdrahatyāvrataṃ caret // (46.2) Par.?
kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe / (47.1) Par.?
anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati // (47.2) Par.?
phaladānāṃ tu vṛkṣāṇāṃ chedane japyam ṛkśatam / (48.1) Par.?
gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām // (48.2) Par.?
annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ / (49.1) Par.?
phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam // (49.2) Par.?
kṛṣṭajānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane / (50.1) Par.?
vṛthālambhe 'nugacched gāṃ dinam ekam payovrataḥ // (50.2) Par.?
Duration=0.090461015701294 secs.