Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15377
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athopaniṣadarhāḥ / (1.1) Par.?
brahmacārī sucaritī medhāvī karmakṛd dhanadaḥ priyo vidyāṃ vā vidyayānveṣyan // (1.2) Par.?
tāni tīrthāni brahmaṇaḥ // (2.1) Par.?
bhāryāṃ vindate // (3.1) Par.?
kṛttikāsvātipūrvair iti varayet // (4.1) Par.?
rohiṇīmṛgaśiraḥśravaṇaśraviṣṭhottarāṇīty upayame tathodvāhe yad vā puṇyoktam // (5.1) Par.?
pañca vivāhakārakāṇi bhavanti vittaṃ rūpaṃ vidyā prajñā bāndhava iti // (6.1) Par.?
ekālābhe vittaṃ visṛjed dvitīyālābhe rūpaṃ tṛtīyālābhe vidyāṃ prajñāyāṃ bāndhava iti ca vivahante // (7.1) Par.?
bandhumatīṃ kanyām aspṛṣṭamaithunām upayaccheta samānavarṇām asamānapravarāṃ yavīyasīṃ nagnikāṃ śreṣṭhām // (8.1) Par.?
vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti // (9.1) Par.?
devāgāre sthāpayitvātha kanyāṃ grāhayet / (10.1) Par.?
yadi smaśānaloṣṭaṃ gṛhṇīyād adhvaloṣṭam iriṇaloṣṭaṃ vā nopayamet // (10.2) Par.?
saṃjuṣṭāṃ dharmeṇopayaccheta brāhmeṇa śaulkena vā // (11.1) Par.?
śatamitirathaṃ dadyād gomithunaṃ vā // (12.1) Par.?
Duration=0.029128074645996 secs.