Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sīmantonnayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5849
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tṛtīye garbhamāse sīmantaṃ kārayate // (1.1) Par.?
tṛtīya
l.s.m.
garbha
comp.
∞ māsa
l.s.m.
sīmanta
ac.s.m.
kāray.
3. sg., Pre. ind.
root
śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti / (2.1) Par.?
śuddha
comp.
∞ pakṣa
g.s.m.
puṇya
comp.
∞ aha
l.s.m.
parvan
l.s.n.

indecl.
yathoktam
indecl.
upasamādhā,
Abs., indecl.
jaya
comp.
∞ prabhṛti
i.p.f.
hu,
Abs., indecl.
paścāt
indecl.
agni
g.s.m.
darbha
l.p.m.
prāñc
n.s.m.
∞ ās
PPP, g.s.f.
sarva
ac.p.m.
keśa
ac.p.m.
sampramuc,
Abs., indecl.
prasādhay.
3. sg., Pre. ind.
root
yad
ac.s.m.
sīmanta
ac.s.m.
iti.
indecl.
yaṃ sīmantaṃ kaṅkatas te cakāra yad vā kṣuraḥ parivavarja vapaṃs te / (2.2) Par.?
strīṣu rūpam aśvinau taṃ nidhattaṃ pauṃsyenemaṃ saṃsṛjataṃ vīryeṇa / (2.3) Par.?
indrāṇī cakre kaṅkataṃ sa sīmantaṃ visarpatu / (2.4) Par.?
punaḥ patibhyo jāyāṃ dā agne prajayā saha / (2.5) Par.?
punaḥ patnīm agnir adād āyuṣā saha varcasā / (2.6) Par.?
dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam iti // (2.7) Par.?
triḥśyetayā śalalyā śamīśākhayā sapalāśayā vā sīmantaṃ vicinoti yās te rāka iti // (3.1) Par.?
tris
indecl.
∞ śyeta
i.s.f.
śalalī
i.s.f.
śamī
comp.
∞ śākhā
i.s.f.
sa
indecl.
∞ palāśa
i.s.f.

indecl.
sīmanta
ac.s.m.
vici.
3. sg., Pre. ind.
root
yad
n.p.f.
tvad
g.s.a.
rākā
v.s.f.
iti.
indecl.
athāsyāḥ pṛthak keśapakṣau saṃnahyati nīlalohitena sūtreṇa nīlalohitaṃ bhavati kṛtyāsaktir vyajyate / (4.1) Par.?
atha
indecl.
∞ idam
g.s.f.
pṛthak
indecl.
keśapakṣa
ac.d.m.
saṃnah
3. sg., Pre. ind.
root
sūtra.
i.s.n.
nīlalohita
n.s.n.
root
bhū.
3. sg., Pre. ind.
∞ āsakti
n.s.f.
vyañj.
3. sg., Ind. pass.
root
edhante asyā jñātayaḥ patir bandheṣu badhyatām iti // (4.2) Par.?
yo gurus tam arhayet // (5.1) Par.?
yad
n.s.m.
guru,
n.s.m.
tad
ac.s.m.
arhay.
3. sg., Pre. opt.
root
etad eva kumārīṇāṃ saṭoddharaṇam atraivānulepanam // (6.1) Par.?
etad
n.s.n.
eva
indecl.
kumārī
g.p.f.
saṭā
comp.
∞ uddharaṇa
n.s.n.
root
atra
indecl.
∞ eva
indecl.
∞ anulepana.
n.s.n.
root
Duration=0.091049909591675 secs.