Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5919
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
antaḥkaraṇam iti buddhyahaṃkāramanāṃsi trividhaṃ mahadādibhedāt / (1.1) Par.?
daśadhā bāhyaṃ ca / (1.2) Par.?
buddhīndriyāṇi pañca karmendriyāṇi pañca daśavidham etat karaṇaṃ bāhyam / (1.3) Par.?
tat trayasya viṣayākhyaṃ buddhyahaṃkāramanasāṃ bhogyam / (1.4) Par.?
sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti / (1.5) Par.?
evaṃ karmendriyāṇi vāg vartamānaṃ śabdam uccārayati nātītaṃ nānāgataṃ ca / (1.6) Par.?
pāṇī vartamānaṃ ghaṭam ādadāte nātītam anāgataṃ ca / (1.7) Par.?
pādau vartamānaṃ panthānaṃ viharato nātītaṃ nāpyanāgatam / (1.8) Par.?
pāyūpasthau ca vartamānāvutsargānandau kuruto nātītau nānāgatau / (1.9) Par.?
evaṃ bāhyaṃ karaṇaṃ sāṃpratakālam uktam / (1.10) Par.?
trikālam ābhyantaraṃ karaṇam / (1.11) Par.?
buddhyahaṃkāramanāṃsi trikālaviṣayāṇi buddhir vartamānaṃ ghaṭaṃ budhyate 'tītam anāgataṃ ceti / (1.12) Par.?
ahaṃkāro vartamāne 'bhimānaṃ karotyatīte 'nāgate ca / (1.13) Par.?
tathā mano vartamāne saṃkalpaṃ kurute 'tīte 'nāgate ca / (1.14) Par.?
evaṃ trikālam ābhyantaraṃ karaṇam iti / (1.15) Par.?
idānīm indriyāṇi kati saviśeṣaṃ viṣayaṃ gṛhṇanti kāni nirviśeṣam iti tad ucyate // (1.16) Par.?
Duration=0.02376914024353 secs.