Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8922
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vikṣepapratiṣedhārtham ekatattvāvalambanaṃ cittam abhyaset / (1.1) Par.?
yasya tu pratyarthaniyataṃ pratyayamātraṃ kṣaṇikaṃ ca cittaṃ tasya sarvam eva cittam ekāgraṃ nāsty eva vikṣiptam / (1.2) Par.?
yadi punar idaṃ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam / (1.3) Par.?
yo 'pi sadṛśapratyayapravāhena cittam ekāgraṃ manyate tasyaikāgratā yadi pravāhacittasya dharmas tadaikaṃ nāsti pravāhacittaṃ kṣaṇikatvāt / (1.4) Par.?
atha pravāhāṃśasyaiva pratyayasya dharmaḥ / (1.5) Par.?
sa sarvaḥ sadṛśapratyayapravāhī vā visadṛśapratyayapravāhī vā pratyarthaniyatatvād ekāgra eveti vikṣiptacittānupapattiḥ / (1.6) Par.?
tasmād ekam anekārtham avasthitaṃ cittam iti / (1.7) Par.?
yadi ca cittenaikenānanvitāḥ svabhāvabhinnāḥ pratyayā jāyerann atha katham anyapratyayadṛṣṭasyānyaḥ smartā bhavet anyapratyayopacitasya ca karmāśayasyānyaḥ pratyaya upabhoktā bhavet / (1.8) Par.?
kathaṃcit samādhīyamānam apy etad gomayapāyasīyanyāyam ākṣipati / (1.9) Par.?
kiṃca svātmānubhavāpahnavaścittasyānyatve prāpnoti / (1.10) Par.?
katham / (1.11) Par.?
yad aham adrākṣaṃ tat spṛśāmi yac cāsprākṣaṃ tat paśyāmy aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ / (1.12) Par.?
ekapratyayaviṣayo 'yam abhedātmāham iti pratyayaḥ katham atyantabhinneṣu citteṣu vartamānaṃ sāmānyam ekaṃ pratyayinam āśrayet / (1.13) Par.?
svānubhavagrāhyaścāyam abhedātmāham iti pratyayaḥ / (1.14) Par.?
na ca pratyakṣasya māhātmyaṃ pramāṇāntareṇābhibhūyate / (1.15) Par.?
pramāṇāntaraṃ ca pratyakṣabalenaiva vyavahāraṃ labhate / (1.16) Par.?
tasmād ekam anekārtham avasthitaṃ ca cittam / (1.17) Par.?
yasya cittasya avasthitasyedaṃ śāstreṇa parikarma nirdiśyate tat katham // (1.18) Par.?
Duration=0.037932872772217 secs.