Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity, purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9086
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Water pot
atha kamaṇḍalucaryām upadiśanti // (1.1) Par.?
chāgasya dakṣiṇe karṇe pāṇau viprasya dakṣiṇe / (2.1) Par.?
apsu caiva kuśastambe pāvakaḥ paripaṭhyate // (2.2) Par.?
tasmācchaucaṃ kṛtvā pāṇinā parimṛjīta paryagnikaraṇaṃ hi tat uddīpyasva jātaveda iti punardāhād viśiṣyate // (3.1) Par.?
tatrāpi kiṃcit saṃspṛṣṭaṃ manasi manyeta kuśairvā tṛṇair vā prajvālya pradakṣiṇaṃ paridahanam / (4.1) Par.?
ata ūrdhvaṃ śvavāyasaprabhṛtyupahatānām agnivarṇa ityupadiśanti // (4.2) Par.?
mūtrapurīṣalohitaretaḥprabhṛtyupahatānām utsargaḥ // (5.1) Par.?
bhagne kamaṇḍalau vyāhṛtibhiḥ śataṃ juhuyāj japed vā // (6.1) Par.?
bhūmir bhūmim agān mātā mātaram apyagāt bhūyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti / (7.1) Par.?
kapālāni saṃhṛtyāpsu prakṣipya sāvitrīṃ daśāvarāṃ kṛtvā punar evānyaṃ gṛhṇīyāt // (7.2) Par.?
varuṇam āśritya etat te varuṇa punar eva mām om iti akṣaraṃ dhyāyet // (8.1) Par.?
śūdrād gṛhya śataṃ kuryād vaiśyād ardhaśataṃ smṛtam / (9.1) Par.?
kṣatriyāt pañcaviṃśat tu brāhmaṇād daśa kīrtitāḥ // (9.2) Par.?
astamita āditya udakaṃ gṛhṇīyān na gṛhṇīyād iti mīmāṃsante brahmavādinaḥ // (10.1) Par.?
gṛhṇīyād ity etad aparam // (11.1) Par.?
yāvad udakaṃ gṛhṇīyāt tāvat prāṇam āyacchet // (12.1) Par.?
agnir ha vai hy udakaṃ gṛhṇāti // (13.1) Par.?
kamaṇḍalūdakenābhiṣiktapāṇipādo yāvad ārdraṃ tāvadaśuciḥ pareṣām ātmānam eva pūtam karoti nānyat karma kurvīteti vijñāyate // (14.1) Par.?
api vā pratiśaucam ā maṇibandhācchucir iti baudhāyanaḥ // (15.1) Par.?
athāpy udāharanti // (16.1) Par.?
Duration=0.043835878372192 secs.