Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, dīkṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8168
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
samaye dīkṣitaḥ śiṣyo baddhanetrastu vāsasā / (1.2) Par.?
aṣṭāhutiśataṃ tasya mūlamantreṇa homayet // (1.3) Par.?
dviguṇaṃ putrake homaṃ triguṇaṃ sādhake matam / (2.1) Par.?
nirvāṇadeśike rudra caturguṇamudāhṛtam // (2.2) Par.?
guruviṣṇudvijastrīṇāṃ hantā vadhyastvadīkṣitaiḥ / (3.1) Par.?
atha dīkṣāṃ pravakṣyāmi dharmādharmakṣayaṅkarīm // (3.2) Par.?
upaveśya bahiḥ śiṣyāndhāraṇaṃ teṣu kārayet / (4.1) Par.?
vāyavyā kalayā rudra śoṣyamāṇān vicintayet // (4.2) Par.?
āgreyyā dahyamānāṃśca plāvitānambhasā punaḥ / (5.1) Par.?
tejastejāsi taṃ jīvamekīkṛtya samākṣipet // (5.2) Par.?
prāṇavaṃ cintayed vyomni śarīre 'nyattu kāraṇam / (6.1) Par.?
ekaikaṃ yo jayettatra kṣetrajñaṃ dehakāraṇāt // (6.2) Par.?
utpādya yojayetpaścādekaikaṃ vṛṣabhadhvaja / (7.1) Par.?
maṇḍalādiṣvaśaktastu kalpayitvārcayeddharim // (7.2) Par.?
caturdvāraṃ bhavettacca brahmatīrthādanukramāt / (8.1) Par.?
hastaṃ padmaṃ samākhyātaṃ patrāṇyaṅgulayaḥ smṛtāḥ // (8.2) Par.?
karṇikā talahastaṃ tu nakhānyasya tu kesarāḥ / (9.1) Par.?
tatrārcayeddhariṃ dhyātvā sūryaṃ dvagnayantareva ca // (9.2) Par.?
taṃ hastaṃ pātayenmūrdhni śiṣyasya tu samāhitaḥ / (10.1) Par.?
haste viṣṇuḥ sthito yasmādviṣṇuhastastatastvayam / (10.2) Par.?
naśyanti sparśanāttasya pātakānyakhilāni ca // (10.3) Par.?
guruḥ śiṣyaṃ samabhyarcya netre baddhe tu vāsasā / (11.1) Par.?
devasya pramukhaṃ kṛtvā puṣpamevārpayettataḥ / (11.2) Par.?
puṣpaṃ nipatitaṃ yatra mūrdhno devasya śārṅgiṇaḥ // (11.3) Par.?
tannāma kārayettasya strīṇāṃ nāmāṅkitaṃ svayam / (12.1) Par.?
śūdrāṇāṃ dāsasaṃyuktaṃ kārayettu vicakṣaṇaḥ // (12.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudīkṣānidṛ nāma navamo 'dhyāyaḥ // (13.1) Par.?
Duration=0.075407981872559 secs.