Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Apsaras, Gandharva, Magic, rites with a purpose, abhicāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10946
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apeteto apsaraso gandharvā yatra vo gṛhāḥ / (1.1) Par.?
tīkṣṇaśṛṅgy arāṭaky ajaśṛṅgī vy ṛṣatu // (1.2) Par.?
jāyā veda vo apsaraso gandharvāḥ patayo yūyam / (2.1) Par.?
apa krāmata puruṣād amartyā martyaṃ mā sacadhvam // (2.2) Par.?
bhīmā indrasya hetayaḥ śatam ṛṣṭīr ayasmayīḥ / (3.1) Par.?
tābhir gandharvāṁ abhedyāṁ avakādān vy ṛṣatu // (3.2) Par.?
avakādāṁ abhiṣāco bhitsu dyotayamānakān / (4.1) Par.?
gandharvān sarvān oṣadhe pra ṇudasva parā ṇaya // (4.2) Par.?
unmādayantīr abhiśocayantīr muniṃ nagnaṃ kṛṇvatīr moghahāsinam / (5.1) Par.?
apsaraso raghaṭo yāś caranti gandharvapatnīr ajaśṛṅgy ā śaye // (5.2) Par.?
śvetīkṛṇvānaḥ puruṣaṃ viśvā rūpāṇi bobhuvat / (6.1) Par.?
śvevaikaṃ kapir ivaikaṃ kumāraḥ sarvakeśakaḥ / (6.2) Par.?
priyo dṛśe bhūtvā gandharvaḥ sacate striyaṃ tam ito nāśayāmasi // (6.3) Par.?
Duration=0.02591609954834 secs.