Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16253
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nidhanena dvitīyenābhyārohati // (1) Par.?
indronidhanaṃ vai nidhanam // (2) Par.?
indro vai śreṣṭhī devatānām // (3) Par.?
yatra vai śreṣṭhī grāmāgraṃ pratipadyate na vai tatra riṣṭir asti // (4) Par.?
so 'riṣṭaḥ svasty udṛcaṃ samaśnute ya evaṃ vidvān nidhanena dvitīyenābhyārohati // (5) Par.?
atho etau ha vā āśiṣṭhau devatānāṃ yad indrāgnī // (6) Par.?
sa yathāśiṣṭhau vahiṣṭhau vṛtvopayuñjīta tādṛk tat // (7) Par.?
athaitām iḍayā bṛhatīm abhyārohati // (8) Par.?
paśava iḍā // (9) Par.?
paśavo bṛhatī // (10) Par.?
paśubhis tat paśūn samākaroti // (11) Par.?
bhūyo vai paśavaḥ paśubhiḥ samākṛtāḥ śobhanta iti // (12) Par.?
sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajraṃ paśuṣu vivartayet // (13) Par.?
sa yad iḍāyā avakāśaṃ na vindet svareṇābhyārohet // (14) Par.?
prāṇaḥ svaraḥ // (15) Par.?
paśavo bṛhatī // (16) Par.?
prāṇam eva tat paśuṣu dadhāti // (17) Par.?
athainat triṇidhanaṃ dvitīyaṃ bhavati // (18) Par.?
trayo vā ime lokāḥ // (19) Par.?
vajrā ete yan nidhanāni // (20) Par.?
ebhyo lokebhya etair vajraiḥ sarvaṃ pāpmānam apahate // (21) Par.?
atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apasedhantas tiṣṭhanti // (22) Par.?
atho trīṇi yajñasya chidrāṇi // (23) Par.?
tad dve apidhattaḥ // (24) Par.?
sva āyatana ekaṃ bhavati // (25) Par.?
Duration=0.043833017349243 secs.