Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12735
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvam agne sūryavarcā asīti vasīyase śreyasa āśiṣam āśāste // (1) Par.?
saṃ mām āyuṣā varcasā sṛjety ātmanā āśāste // (2) Par.?
saṃ tvam agne sūryasya jyotiṣāgathā iti saha hy ete tarhi jyotiṣī bhavataḥ // (3) Par.?
sam ṛṣīṇāṃ stuteneti chandāṃsi vā ṛṣīṇāṃ stutam // (4) Par.?
chandobhir evainaṃ samardhayati // (5) Par.?
saṃ priyeṇa dhāmnety āhutayo vā agneḥ priyaṃ dhāma // (6) Par.?
āhutibhir evainaṃ samardhayati // (7) Par.?
sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīyety āśiṣam evāśāste // (8) Par.?
I 5,8(2)
indhānās tvā śataṃ himā iti pṛtanājiddhy āhūtiḥ // (9) Par.?
tayā rājanyā upatiṣṭheta // (10) Par.?
yadā hi rājanyaḥ pṛtanā jayati atho bhavati // (11) Par.?
utārājanyā upatiṣṭheta // (12) Par.?
sarvo hi pṛtanā jigīṣati // (13) Par.?
sarvo bubhūṣati // (14) Par.?
manor vai daśa jāyā āsan daśaputrā navaputrāṣṭaputrā saptaputrā ṣaṭputrā pañcaputrā catuṣputrā triputrā dviputraikaputrā // (15) Par.?
ye navāsaṃs tān eka upasamakrāmat // (16) Par.?
ye 'ṣṭau tān dvau // (17) Par.?
ye sapta tāṃs trayaḥ // (18) Par.?
ye ṣaṭ tāṃś catvāraḥ // (19) Par.?
atha vai pañcaiva pañcāsan // (20) Par.?
tā imāḥ pañca daśata imān pañca nirabhajan yad eva kiṃca manoḥ svam āsīt // (21) Par.?
tasmāt te vai manum evopādhāvan // (22) Par.?
manā anāthanta // (23) Par.?
tebhya etāḥ samidhaḥ prāyacchat // (24) Par.?
tābhir vai te tān niradahan // (25) Par.?
tābhir enān parābhāvayan // (26) Par.?
parā pāpmānaṃ bhrātṛvyaṃ bhāvayati ya evaṃ vidvān etāḥ samidha ādadhāti // (27) Par.?
I 5,8(3)
agneḥ samid asy abhiśastyā mā pāhīty abhiśastyā enaṃ pāti // (28) Par.?
somasya samid asi paraspā ma edhīti paraspā asya bhavati // (29) Par.?
yamasya samid asi mṛtyor mā pāhīti mṛtyor enaṃ pāti // (30) Par.?
etaddha sma vā āha nāradaḥ // (31) Par.?
idaṃ vāvāgnyupasthānam āsety abhiśastyā enaṃ pāti // (32) Par.?
paraspā asya bhavati // (33) Par.?
mṛtyor enaṃ pāti // (34) Par.?
Duration=0.075886011123657 secs.