Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14081
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
divas pari prathamaṃ jajñe agnir asmad dvitīyaṃ pari jātavedāḥ / (1.1) Par.?
tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ janate svādhīḥ // (1.2) Par.?
vidmā te agne tredhā trayāṇi vidmā te sadma vibhṛtaṃ purutrā / (2.1) Par.?
vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ābabhūtha // (2.2) Par.?
samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agnā ūdhan / (3.1) Par.?
tṛtīye tvā rajasi tasthivāṃsam ṛtasya yonau mahiṣā agṛbhṇan // (3.2) Par.?
śrīṇām udāro dharuṇo rayīṇāṃ manīṣāṇāṃ prārpaṇaḥ somagopāḥ / (4.1) Par.?
vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ // (4.2) Par.?
uśik pāvako aratiḥ sumedhā martyeṣv agnir amṛto nidhāyi / (5.1) Par.?
iyarti dhūmam aruṣo bharibhrad uñ śukreṇa śociṣā dyām inakṣan // (5.2) Par.?
akrandad agniḥ / (6.1) Par.?
viśvasya jajñe bhuvanasya rājā rodasī apṛṇāj jāyamānaḥ / (6.2) Par.?
vīḍuṃ cid adrim abhinat parāyan janā yad agnim ayajanta pañca // (6.3) Par.?
naktoṣāsā / (7.1) Par.?
yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne / (7.2) Par.?
pra taṃ naya prataraṃ vasyo acchābhi dyumnaṃ devahitaṃ yaviṣṭhya // (7.3) Par.?
ā taṃ bhaja sauśravaseṣv agna uktha ukthā ābhaja śasyamāne / (8.1) Par.?
priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ // (8.2) Par.?
tvām agne yajamānā anu dyūn dūtaṃ kṛṇvānā ayajanta havyaiḥ / (9.1) Par.?
tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vivavruḥ // (9.2) Par.?
astāvy agnir nṛṇāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ / (10.1) Par.?
adveṣye dyāvāpṛthivī huve devā dhatta rayim asme suvīram // (10.2) Par.?
Duration=0.032644033432007 secs.