Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14300
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
p. 83
atha yasya vapām āhutiṃ vā gṛhītāṃ śyenaḥ śakuniḥ śvā vānyo vāhared vāto vā vivamet kā tatra prāyaścittiḥ // (1) Par.?
divaṃ pṛthivīm ity abhimantryāthāhavanīya ājyāhutīr juhuyād vāta ā vātu bheṣajam iti sūktena // (2) Par.?
atha yasya somagraho gṛhīto 'tisravet kā tatra prāyaścittiḥ // (3) Par.?
drapsaś caskandety abhimantryāthāhavanīya ājyāhutīr juhuyān manase cetase dhiya iti sūktena // (4) Par.?
atha yasyāṣṭāpadī vaśā syāt kā tatra prāyaścittiḥ // (5) Par.?
darbheṇa hiraṇyaṃ baddhvādhyadhi garbhaṃ hiraṇyagarbheṇa juhuyāt // (6) Par.?
yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgandhītī vety aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa vā // (7) Par.?
atha yasyāsamāpte karmaṇi tāntriko 'gnir upaśāmyet kā tatra prāyaścittiḥ // (8) Par.?
yaṃ tvam agne punas tvādityā rudrā vasava ity anyaṃ praṇīya prajvālya mamāgne varca iti sūktenopasamādhāya karmaśeṣam samāpnuyuḥ // (9) Par.?
atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt // (10) Par.?
nirdagdhā no amitrā yathedaṃ barhis tathā / (11.1) Par.?
amitrāṇāṃ śriyaṃ bhūtiṃ tām eṣāṃ parinirjahi // (11.2) Par.?
yatkāmās te juhumas tan no astu viśāmpate / (12.1) Par.?
ye devā yajñam āyānti te no rakṣantu sarvataḥ // (12.2) Par.?
avadagdhaṃ duḥsvapnyam avadagdhā arātayaḥ sarvāś ca yātudhānyaḥ / (13.1) Par.?
mā tvā dabhyan yātudhānāḥ // (13.2) Par.?
mā bradhnaḥ śarmabhiḥ ṣṭuhi / (14.1) Par.?
darbho rājā samudriyaḥ / (14.2) Par.?
pari naḥ pātu viśvataḥ // (14.3) Par.?
athānyad barhir upakalpyodakena saṃprokṣya punaḥ stṛṇāti // (15) Par.?
idaṃ barhir amṛteneha siktaṃ hiraṇmayaṃ haritaṃ tat stṛtaṃ naḥ // (16) Par.?
tad vai purāṇam abhinavaṃ stṛṇīṣva vāsaḥ praśastaṃ prati me gṛhāṇeti // (17) Par.?
atha yasya pitrye praṇīto 'gnir upaśāmyet kā tatra prāyaścittiḥ // (18) Par.?
bhasmālabhyābhimantrayed dviṣantam agne dviṣatāṃ ca vittaṃ / (19.1) Par.?
prajāṃ dviṣadbhyo naya dakṣiṇena / (19.2) Par.?
pitrye praṇīta upaśāmyamānaḥ pāpmānam agne tam ito nudasva // (19.3) Par.?
dviṣantam agne dviṣatāṃ ca vittaṃ gaccha tvam ādāya parāvato 'nyān / (20.1) Par.?
pitrye praṇīta upaśāmyamāna iha prajāṃ dīrgham āyuś ca dhehi / (20.2) Par.?
yas tvam agne pramattānāṃ praṇīta upaśāmyasi / (20.3) Par.?
sukalpam agne tat tvayā punas tvoddīpayāmasīty ucyamāne 'gniṃ praṇīya prajvālyendrasya kukṣir asīti dvābhyāṃ samidhāv abhyādadhyāt // (20.4) Par.?
Duration=0.058624982833862 secs.