Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15798
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
navamyāṃ bāhyāyāṃ lekhāyāṃ pañcadaśa pūrvapakṣasyāhāny upadadhāti saṃjñānaṃ vijñānam iti // (1.1) Par.?
teṣām antarāleṣv eteṣām ahnāṃ pañcadaśa muhūrtān upadadhāti citraḥ ketur iti // (2.1) Par.?
athāntarasyāṃ pañcadaśa pūrvapakṣasya rātrīr upadadhāti darśā dṛṣṭeti // (3.1) Par.?
tāsām antarāleṣv etāsāṃ rātrīṇāṃ pañcadaśa muhūrtān upadadhāti dātā pradāteti // (4.1) Par.?
athāntarasyāṃ pañcadaśāparapakṣasyāhāny upadadhāti prastutaṃ viṣṭutam iti // (5.1) Par.?
teṣām antarāleṣv eteṣām ahnāṃ pañcadaśa muhūrtān upadadhāti savitā prasaviteti // (6.1) Par.?
athāntarasyāṃ pañcadaśāparapakṣasya rātrīr upadadhāti sutā sunvatīti // (7.1) Par.?
tāsām antarāleṣv etāsāṃ rātrīṇāṃ pañcadaśa muhūrtān upadadhāty abhiśāstānumanteti // (8.1) Par.?
athāntarasyāṃ dvādaśa pūrvapakṣān upadadhāti pavitraṃ pavayiṣyann iti // (9.1) Par.?
athāntarasyāṃ dvādaśāparapakṣān upadadhāti sahasvān sahīyān iti // (10.1) Par.?
athāntarasyāṃ trayodaśa māsanāmāny upadadhāty aruṇo 'ruṇarajā iti // (11.1) Par.?
atha sikatā upadadhāty ejatkā jovatkā iti // (12.1) Par.?
athāntarasyāṃ pañcadaśa muhūrtān upadadhātīdānīṃ tadānīm iti // (13.1) Par.?
athāntarasyāṃ ṣaḍ yajñakratūṃs trīṇi caturnāmāny upadadhāty agniṣṭoma ukthyo agnir ṛtur iti // (14.1) Par.?
atha nābhyāṃ catvāri saṃvatsaranāmāny upadadhāti prajāpatiḥ saṃvatsaro mahān ka iti // (15.1) Par.?
catasraḥ svayamātṛṇṇā dikṣūpadadhāti bhūr agniṃ ca pṛthivīṃ ca māṃ ceti // (16.1) Par.?
lokaṃ pṛṇeti lokaṃpṛṇā upadadhāti // (17.1) Par.?
cātvālāt purīṣam āhṛtya pṛṣṭo divīti vaiśvānaryarcā citāv anuvyūhati // (18.1) Par.?
sā citir bhavati // (19.1) Par.?
ārohaṇaṃ japati / (20.1) Par.?
avarohaṇaṃ japati // (20.2) Par.?
upasthānenopatiṣṭhate tvam eva tvāṃ vettha yo 'si so 'sīti // (21.1) Par.?
sāhasravat karoti // (22.1) Par.?
dhenūḥ kṛtvā yajamānaḥ saṃhāravihārābhyām upatiṣṭhate saṃvatsaro 'si parivatsaro 'sīti // (23.1) Par.?
uttarata uttamāyām iṣṭakāyām arkaparṇenājākṣīraṃ juhoti // (24.1) Par.?
tvam agne rudra iti śatarudrīyasya rūpam asaṃcare paśūnām arkaparṇa udasyati valmīkavapāyāṃ vāvadadhāti // (25.1) Par.?
jaghanenāgniṃ prāṅmukha upaviśya saṃcitokthyena hotānuśaṃsati bhūr bhuvaḥ svar ity anuvākena // (26.1) Par.?
Duration=0.070650815963745 secs.