Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15019
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarpaṇādi mādhyandinam // (1) Par.?
hotṛcamase vasatīvarīḥ kṛtvā yajamānāya prayacchati // (2) Par.?
uṣṇīṣaṃ grāvastute // (3) Par.?
adryādānaprabhṛti triparyāyān abhiṣavān karoti // (4) Par.?
āttam abhi mimīte // (5) Par.?
upāṃśusavanasyāniṅganaśruteḥ // (6) Par.?
ihā3 ihā3 iti prathamaḥ paryāyaḥ // (7) Par.?
avilambito dvitīyaḥ // (8) Par.?
tūrṇas tṛtīyaḥ // (9) Par.?
avilambitasthāna uttame bṛhad bṛhad iti // (10) Par.?
ardhaṃ vāviśeṣopadeśāt // (11) Par.?
śukraprabhṛti caturṇāṃ grahaṇam // (12) Par.?
āgrayaṇaṃ svatṛtīyābhyo dhārābhyaḥ // (13) Par.?
prāg ukthyān marutvatīyam ṛtupātreṇendra marutva iti // (14) Par.?
uttaram eke // (15) Par.?
samanvārabdhaniṣkramaṇādi karoty āgnīd agnīn iti praiṣāt // (16) Par.?
sadasi pavamānopākaraṇam // (17) Par.?
ahargaṇe ca sarvatra prāyaṇīyodayanīyavarjam // (18) Par.?
paśunehīty apakṛṣya dadhigharmāya dadhy āhara dakṣiṇā upāvartayeti praiṣopacayaḥ // (19) Par.?
sapravargye dadhigharmaḥ // (20) Par.?
upaviśya sadasaḥ purastāt sapavitrāyām agnihotrahavaṇyāṃ grahaṇaṃ yathoktam // (21) Par.?
hotar vadasva yat te vādyam ity āha // (22) Par.?
vādyānte śrātaṃ havir ity uttiṣṭhann āha // (23) Par.?
dadhigharmasya yajeti preṣyati // (24) Par.?
hutaśeṣaṃ gharmartvijaḥ sayajamānāḥ samupahāvaṃ bhakṣayanti yathoktam // (25) Par.?
prāṇabhakṣaṃ vādīkṣitāḥ // (26) Par.?
paśupuroḍāśena pracarya puroḍāśādi karoty ā dhiṣṇyanidhānāt // (27) Par.?
unnīyamānebhyaś cānuvācanaprabhṛty ā camasanidhānāt // (28) Par.?
Duration=0.11810302734375 secs.