Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic metres, prosody, gāyatrī, om, oṃ, oṃkāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12222
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk // (1.1) Par.?
sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati // (2.1) Par.?
taddhaitacchailanā gāyatraṃ gāyanty ovā3c ovā3c ovā3c hum bhā ovā iti // (3.1) Par.?
tad u ha tat parāṅ ivānāyuṣyam iva / (4.1) Par.?
tad vāyoś cāpāṃ cānu vartma geyam // (4.2) Par.?
yad vai vāyuḥ parāṅ eva paveta kṣīyeta sa / (5.1) Par.?
sa purastād vāti sa dakṣiṇatas sa paścāt sa uttaratas sa upariṣṭāt sa sarvā diśo 'nusaṃvāti // (5.2) Par.?
tad etad āhur idānīṃ vā ayam ito 'vāsīd athetthād vātīti / (6.1) Par.?
sa yad reṣmāṇaṃ janamāno niveṣṭamāno vāti kṣayād eva bibhyat // (6.2) Par.?
yad u ha vā āpaḥ parācīr eva prasṛtās syanderan kṣīyeraṃs tāḥ / (7.1) Par.?
yad aṅkāṃsi kurvāṇā niveṣṭamānā āvartān sṛjamānā yanti kṣayād eva bibhyatīḥ / (7.2) Par.?
tad etad vāyoś caivāpāṃ cānu vartma geyam // (7.3) Par.?
Duration=0.033941984176636 secs.