Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, apavargya, upasad

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14264
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upa hvaya iti gavy āhūyamānāyām // (1) Par.?
hiṃkṛṇvatīty āyatyām // (2) Par.?
abhi tvā deva savitar ity abhidhīyamānāyām // (3) Par.?
sam ī vatsaṃ saṃ vatsa ivety upasṛjyamānāyām // (4) Par.?
yas te stana iti stanaṃ vatse 'bhipadyamāne // (5) Par.?
gaur amīmed ity unnīyamāne // (6) Par.?
namased upasīdata saṃjānānā ity upasīdati // (7) Par.?
dohena gāṃ duhanti saptā daśabhir ātmanvat / (8.1) Par.?
samiddho 'gnir aśvinā tapto vāṃ gharma ā gatam / (8.2) Par.?
duhyante gāvo vṛṣaṇa iha dhenavo dasrā madanti kāravaḥ / (8.3) Par.?
tad u prayakṣatamam iti duhyamānāyām // (8.4) Par.?
adhukṣad uttiṣṭha brahmaṇaspata ity uttiṣṭhati // (9) Par.?
upa drava payasā godhugo ṣu mā gharma siñca paya usriyāyāḥ / (10.1) Par.?
vi nākam akhyat savitā damūnā anu dyāvā pṛthivīṣu praṇīte / (10.2) Par.?
ity āhriyamāṇayoḥ payasoḥ // (10.3) Par.?
ā sute siñcata śriyam ā nūnam aśvinor ṛṣir ity āsicyamānayoḥ // (11) Par.?
ud u sya devaḥ savitā hiraṇyayety udyamyamāne // (12) Par.?
karmaviparyāse yathākarma // (13) Par.?
praitu brahmaṇaspatir iti pravrajatsu // (14) Par.?
nāke suparṇam ity anusaṃyan // (15) Par.?
hotṛṣadana upaviśya // (16) Par.?
gharmasya yajety uktaḥ // (17) Par.?
ubhā pibatam / (18.1) Par.?
tapto vāṃ gharmo nakṣati svahotā pra vām adhvaryuś carati prayasvān / (18.2) Par.?
madhor dugdhasya aśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ / (18.3) Par.?
iti samastābhyāṃ vaṣaṭkṛtya // (18.4) Par.?
gharmasyāgne vīhīty anuvaṣaṭkarotīti pūrvāhṇe // (19) Par.?
athāparāhṇe // (20) Par.?
asya pibatam / (21.1) Par.?
yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ su vām aśvinā bhāga ā gatam / (21.2) Par.?
mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibataṃ rocane divaḥ / (21.3) Par.?
iti samastābhyāṃ vaṣaṭkṛtya // (21.4) Par.?
tathaivānuvaṣaṭkṛtya // (22) Par.?
svāhākṛtaḥ śucir deveṣu gharmo yo 'śvinoś camaso devapānaḥ / (23.1) Par.?
tam īṃ viśve 'mṛtāso juṣāṇā gandharvasya pratyāsnā rihanti / (23.2) Par.?
ity abhiṣṭutya // (23.3) Par.?
sakhe sakhāyam ity āyati // (24) Par.?
gandharva ittheti sādyamāne // (25) Par.?
taṃ ghem ittheti prāgāthikām āvartsyati // (26) Par.?
havir haviṣma iti purā homāt // (27) Par.?
prāṇabhakṣo hotuḥ // (28) Par.?
pratyakṣo yajamānasya // (29) Par.?
dadhigharme ca // (30) Par.?
hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumato vājavataḥ pitumata iti bhakṣamantraḥ // (31) Par.?
saṃsādyamāneṣu mahāvīrapātreṣu / (32.1) Par.?
ā yasmin sapta vāsavā rohanti pūrvyā ruhaḥ / (32.2) Par.?
ṛṣir hi dīrghaśruttama indrasya gharmo 'tithiḥ / (32.3) Par.?
ity abhiṣṭutya // (32.4) Par.?
sūyavasād iti paridhāya // (33) Par.?
upaspṛśyotsṛjyate // (34) Par.?
sutye vāhany āgnīdhrīye pravargyaḥ stute bahiṣpavamāne mādhyandine ca // (35) Par.?
prastare nihnutyopasadā caranti sapravargye pravargyaṃ saṃsthāpya // (36) Par.?
Duration=0.083894968032837 secs.