Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, praṇayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14268
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
miteṣu yajñāgāreṣv agnīṣomau praṇayanti // (1) Par.?
tatprabhṛtyānubandhyāyāḥ saṃsthānād antareṇa cātvālotkarau tīrtham // (2) Par.?
tena prapadya // (3) Par.?
uttareṇāgnīdhrīyaṃ dhiṣṇyaṃ sadaś ca gatvā // (4) Par.?
uttareṇādhvaryū yajñapātrāṇi ca pūrvayā dvārā śālāṃ prapadya // (5) Par.?
śālāmukhīyasya paścād upaviśya // (6) Par.?
agnīṣomābhyāṃ praṇīyamānābhyām ity uktaḥ // (7) Par.?
sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai / (8.1) Par.?
athāsmabhyaṃ savitaḥ sarvatātā dive diva ā suvā bhūri paśvaḥ / (8.2) Par.?
ity āsīno 'nūcya // (8.3) Par.?
uttiṣṭha brahmaṇaspate // (9) Par.?
praitu brahmaṇaspatiḥ // (10) Par.?
hotā deva upa tvāgna iti tṛcau // (11) Par.?
bhūtānāṃ garbham ādadha iti garbhakāmāyai garbhaṃ dhyāyād uttareṇa sado 'nusaṃyan // (12) Par.?
āgnīdhrīye 'gniṃ nidadhati // (13) Par.?
agne juṣasvety āhutau hūyamānāyām // (14) Par.?
uttareṇāgniṃ somo jigātīti tisro 'nusaṃyan // (15) Par.?
upa priyam ity āhavanīye hūyamānāyām // (16) Par.?
tam asya rājeti prapādyamāne // (17) Par.?
antaś ca prāgā ity anuprapadya // (18) Par.?
dakṣiṇe havirdhāne rājani sanna uttarato dakṣiṇā tiṣṭhan śyeno na yoniṃ gaṇānāṃ tvā astabhnāddyām // (19) Par.?
evā vandasveti paridhāya // (20) Par.?
savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati // (21) Par.?
aparayā dvārā prapādyamāne 'nusameti hotā // (22) Par.?
samānam anuvacanam // (23) Par.?
dakṣiṇāvṛd aparayā dvārā niṣkramya savyāvṛd uttareṇa havirdhāne gatvā tatraivopaviśati // (24) Par.?
Duration=0.089010000228882 secs.