Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kṛcchra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15204
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rājñaḥ pratigṛhya māsam udake vasan divā bhuñjāno mahat tat somo mahiṣaś cakārety etad gāyet // (1) Par.?
anyasyāpratigrāhyasya kṛcchraṃ caraṃs trikadrukeṣv ity etat // (2) Par.?
adattādāna ekarātram upavasann agnis tigmeneti dvitīyam // (3) Par.?
brāhmaṇāyāvagūrya prāṇaṃ gāyet / (4.1) Par.?
nihatyāpānam / (4.2) Par.?
śoṇite kṣarati pra soma devavītaya iti dvitīyam // (4.3) Par.?
rājanyavaiśyau savanagatau hatvā brāhmaṇasvakalpena śuddhāśuddhīyam uttaram // (5) Par.?
śūdraṃ hatvā dvādaśarātram upavāsa udake ca vāso 'yaṃ ta indra soma iti dvitīyam // (6) Par.?
gāṃ hatvā dvādaśarātram upavāsa udake ca vāso vayaṃ gha tvā sutāvanta iti dvitīyam // (7) Par.?
anyat prāṇi hatvaikarātram upavasann agnis tigmeneti dvitīyam // (8) Par.?
avakīrṇī trīn kṛcchrāṃś caran parīto ṣiñcatā sutam iti caturtham āvartayet // (9) Par.?
etena kalpena parivettā parivindaś ca somaṃ rājānaṃ varuṇam ity etat // (10) Par.?
ayonau retaḥ siktvāgnir mūrdhā ghṛtavatī dvitīyaṃ yad itas tanvo mameti ca // (11) Par.?
śūdrajīvikāyāṃ sevitvoparamya trīn kṛcchrāṃś caraṃś cakram ity etad gāyet // (12) Par.?
vaiśyajīvikāyāṃ vayaḥ suparṇā ity etat / (13.1) Par.?
rājanyajīvikāyāṃ pavasva soma madhumāṁ ṛtāvety etad abhi tvaṃ meṣam iti vā // (13.2) Par.?
sadā prayogaḥ // (14) Par.?
brāhmaṇam anṛtam abhiśasya tatpāpaṃ pratipadyate / (15.1) Par.?
guhyaṃ prakāśayann ardhabhāg bhavati // (15.2) Par.?
agnis tigmeneti vargaṃ prayuñjānas tena tat tarati tena tat tarati // (16) Par.?
Duration=0.081053018569946 secs.