Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15519
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha tṛtīyasavane prapadanasyāvṛtā prapadya vedyākramaṇena vedim ākramyādityam upatiṣṭhate 'dhvanām adhvapata ity etenaiva // (1) Par.?
athaindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ ca sadaś ca parītya paścāt sadasa īkṣamāṇaḥ samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarā ity etenaiva // (2) Par.?
atha sadaḥ prapadyaitayaivāvṛtopaviśya dakṣiṇena hotur dhiṣṇyaṃ pūrvayā dvārā sadaso 'dhi niṣkramya pūrvayā dvārā havirdhānaṃ prapadyottarasmin havirdhāne pūtabhṛtaṃ pavayati vasavas tvā punantv ity etenaiva // (3) Par.?
pūrva eva pūtabhṛd apara ādhavanīyaḥ // (4) Par.?
pūtabhṛto mukhe pavitraṃ vitanoti pavitraṃ te vitataṃ brahmaṇaspata ity etenaiva // (5) Par.?
tatra yathādeśaṃ śukrapavitāraḥ kurvanti // (6) Par.?
tayaivāvṛtā saṃprasarpya sadasi pavamānena stuvate // (7) Par.?
sāmne sāmne hiṃkurvanti // (8) Par.?
anavānam uṣṇikkakubhau gāyaty ā pratihārāt // (9) Par.?
stute paśunā caranti // (10) Par.?
atha puroḍāśair atha rājñā // (11) Par.?
rājani bhakṣite sīdanti nārāśaṃsāḥ // (12) Par.?
sanneṣu nārāśaṃseṣu tryāvṛtpuroḍāśaśakalāny upāsyanty atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam iti // (13) Par.?
atra pitāmahāḥ // (14) Par.?
atra prapitāmahā iti // (15) Par.?
Duration=0.047359943389893 secs.