Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kaṭhopaniṣad
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasādhyāya
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 4, 15, 7.0 gacchati vai vartamānena yatra kāmayate tat svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 1.1 atha śālīnayāyāvaracakracaradharmakāṅkṣiṇāṃ navabhir vṛttibhir vartamānānām //
BaudhDhS, 3, 2, 7.1 dhruvayā vartamānaḥ śuklena vāsasā śiro veṣṭayati /
Chāndogyopaniṣad
ChU, 4, 16, 3.3 sa yathaikapād vrajan ratho vaikena cakreṇa vartamāno riṣyaty evam asya yajño riṣyati /
ChU, 4, 16, 5.1 sa yathobhayapād vrajan ratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ pratitiṣṭhaty evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 1, 15.0 sā hyasya prāci vartamānasya dakṣiṇeṣā bhavati //
Gopathabrāhmaṇa
GB, 1, 3, 2, 11.0 tad yathaikapāt puruṣo yann ekacakro vā ratho vartamāno bhreṣaṃ nyety evam evāsya yajño bhreṣaṃ nyeti //
GB, 1, 3, 3, 12.0 tad yathobhayapāt puruṣo yann ubhayacakro vā ratho vartamāno 'bhreṣaṃ nyeti evam evāsya yajño 'bhreṣaṃ nyeti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 16, 4.1 sa yathā puruṣa ekapād yan bhreṣann eti ratho vaikacakro vartamāna evam eva tarhi yajño bhreṣann eti //
JUB, 3, 16, 7.1 sa yathā puruṣa ubhayāpād yan bhreṣaṃ na nyeti ratho vobhayācakro vartamāna evam etarhi yajño bhreṣaṃ na nyeti //
Jaiminīyabrāhmaṇa
JB, 2, 155, 14.0 sa vartamāna evāgnīṣomāv abhisaṃbabhūva //
Jaiminīyaśrautasūtra
JaimŚS, 3, 4.0 evam eva prāgvartamāna evaṃ dakṣiṇata evam udagāvarte //
Kaṭhopaniṣad
KaṭhUp, 2, 5.1 avidyāyām antare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 8.1 avidyāyām antare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ /
MuṇḍU, 1, 2, 9.1 avidyāyāṃ bahudhā vartamānā vayaṃ kṛtārthā ityabhimanyanti bālāḥ /
Pāraskaragṛhyasūtra
PārGS, 2, 5, 30.0 sa evaṃ vartamāno 'mutrādya vasatyamutrādya vasatīti tasya snātakasya kīrtirbhavati //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 5.0 tadevaṃ vartamānasya yadyaṣṭamāsādhikāśītivarṣāṇi ravivarṣeṇādhigānyadhigaccheyuḥ sa dṛṣṭasahasracandro bhavati //
Vasiṣṭhadharmasūtra
VasDhS, 3, 14.1 brāhmaṇaś ced adhigacchet ṣaṭsu karmasu vartamāno na rājā haret //
VasDhS, 6, 5.1 nainaṃ chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
Āpastambadharmasūtra
ĀpDhS, 1, 18, 13.0 sarvavarṇānāṃ svadharme vartamānānāṃ bhoktavyaṃ śūdravarjam ity eke //
ĀpDhS, 1, 26, 11.0 saṃvatsaram ācāryahite vartamāno vācaṃ yacchet svādhyāya evotsṛjamāno vācam ācārya ācāryadāre bhikṣācarye ca //
ĀpDhS, 2, 5, 18.2 evaṃ vartamānaḥ pūrvāparān saṃbandhān ātmānaṃ ca kṣeme yunakti //
ĀpDhS, 2, 21, 2.0 teṣu sarveṣu yathopadeśam avyagro vartamānaḥ kṣemaṃ gacchati //
ĀpDhS, 2, 24, 3.0 te śiṣṭeṣu karmasu vartamānāḥ pūrveṣāṃ sāṃparāyeṇa kīrtiṃ svargaṃ ca vardhayanti //
Āpastambaśrautasūtra
ĀpŚS, 18, 4, 11.0 vartamāne brahmā gāyati //
Ṛgveda
ṚV, 1, 35, 2.1 ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca /
ṚV, 4, 28, 2.2 adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi //
ṚV, 5, 30, 8.2 aśmānaṃ cit svaryaṃ vartamānam pra cakriyeva rodasī marudbhyaḥ //
ṚV, 5, 40, 6.1 svarbhānor adha yad indra māyā avo divo vartamānā avāhan /
ṚV, 10, 27, 19.1 apaśyaṃ grāmaṃ vahamānam ārād acakrayā svadhayā vartamānam /
Arthaśāstra
ArthaŚ, 2, 6, 17.1 vartamānaḥ paryuṣito 'nyajātaścāyaḥ //
ArthaŚ, 2, 6, 18.1 divasānuvṛtto vartamānaḥ //
Avadānaśataka
AvŚat, 9, 2.4 tatas tayoḥ parasparaṃ kathāsāṃkathyaviniścaye vartamāne pūraṇopāsaka āha buddhāt pūraṇo viśiṣṭatara iti /
Aṣṭasāhasrikā
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 4, 1.50 uṣṇe cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśaḥ śītalo bhavet /
ASāh, 4, 1.51 śīte cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśa uṣṇo bhavet /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.24 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānāḥ upalambhasaṃjñino gaṅgānadīvālukopamān kalpān kṣāntiṃ samādāya vartamānāḥ /
ASāh, 6, 17.31 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhibhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya vartamānāḥ /
Buddhacarita
BCar, 3, 37.2 udyānabhūmau hi kuto ratirme jarābhaye cetasi vartamāne //
BCar, 3, 61.2 manāṃsi śaṅke kaṭhināni nṝṇāṃ svasthāstathā hyadhvani vartamānāḥ //
BCar, 11, 55.1 lakṣmyāṃ mahatyāmapi vartamānastṛṣṇābhibhūtastvanukampitavyaḥ /
BCar, 13, 61.1 tallokamārtaṃ karuṇāyamāno rogeṣu rāgādiṣu vartamānam /
Carakasaṃhitā
Ca, Sū., 13, 56.1 na snehyā vartamāneṣu na nastobastikarmasu /
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Śār., 1, 11.2 atītāṃ vedanāṃ vaidyo vartamānāṃ bhaviṣyatīm //
Ca, Śār., 8, 65.4 aroge tvarogavṛttam ātiṣṭheddeśakālātmaguṇaviparyayeṇa vartamānaḥ krameṇāsātmyāni parivartyopayuñjānaḥ sarvāṇyahitāni varjayet /
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Garbhopaniṣat
GarbhOp, 1, 1.1 oṃ pañcātmakaṃ pañcasu vartamānaṃ ṣaḍāśrayaṃ ṣaḍguṇayogayuktam /
Mahābhārata
MBh, 1, 1, 192.2 atītān āgatān vāpi vartamānās tathā budhāḥ /
MBh, 1, 2, 171.10 karṇārjunadvairathe tu vartamāne bhayānake /
MBh, 1, 2, 232.9 nideśe vartamānānāṃ deśe tatraiva vartatām /
MBh, 1, 3, 40.3 anyeṣām api vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ //
MBh, 1, 3, 49.3 tad evam api vatsānāṃ vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ /
MBh, 1, 17, 18.1 evaṃ sutumule yuddhe vartamāne bhayāvahe /
MBh, 1, 18, 8.1 sarpasatre vartamāne pāvako vaḥ pradhakṣyati /
MBh, 1, 37, 22.1 sarvathā vartamānasya rājño hyasmadvidhaiḥ sadā /
MBh, 1, 37, 24.3 sarvathā vartamānasya rājñaḥ kṣantavyam eva hi //
MBh, 1, 41, 21.7 athānyathā vartamānā vāryāḥ syustridivaukasām /
MBh, 1, 56, 31.11 sarvathā vartamānā vai na te śocyāḥ kṛtākṛtaiḥ /
MBh, 1, 58, 24.1 evaṃ kṛtayuge samyag vartamāne tadā nṛpa /
MBh, 1, 68, 69.13 yauvane vartamānāṃ ca dṛṣṭavān asi māṃ nṛpa /
MBh, 1, 83, 11.2 tvāṃ vartamānaṃ hi satāṃ sakāśe nālaṃ prasoḍhuṃ balahāpi śakraḥ //
MBh, 1, 92, 24.13 vartamānaṃ ca satyena sarvadharmaviśāradam /
MBh, 1, 92, 35.1 evaṃ hi vartamāne 'haṃ tvayi vatsyāmi pārthiva /
MBh, 1, 94, 6.1 vartamānaṃ hi dharme sve sarvadharmavidāṃ varam /
MBh, 1, 96, 1.4 tathā vicitravīryaṃ tu vartamānaṃ sukhe 'tule //
MBh, 1, 107, 4.3 ānukūlye vartamānāṃ dhṛtarāṣṭro 'tyavartata //
MBh, 1, 109, 30.1 vartamānaḥ sukhe duḥkhaṃ yathāhaṃ prāpitastvayā /
MBh, 1, 111, 1.2 tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān /
MBh, 1, 114, 28.3 sūtake vartamānāṃ tāṃ /
MBh, 1, 117, 27.1 vartamānaḥ satāṃ vṛtte putralābham avāpya ca /
MBh, 1, 122, 31.11 na snātako 'vasīdeta vartamānaḥ svakarmasu /
MBh, 1, 130, 5.3 sa tathā vartamāno 'sau dharmasūnur yathānujaḥ //
MBh, 1, 145, 21.2 jīvite vartamānasya dvandvānām āgamo dhruvaḥ //
MBh, 1, 163, 15.5 tasmiṃstathāvidhe kāle vartamāne sudāruṇe /
MBh, 1, 176, 29.1 vartamāne samāje tu ramaṇīye 'hni ṣoḍaśe /
MBh, 1, 194, 3.1 ihaiva vartamānāste samīpe tava pārthiva /
MBh, 1, 200, 3.2 vartamānā mahābhāgā nābhidyanta parasparam //
MBh, 1, 205, 4.1 vartamāneṣu dharmeṇa pāṇḍaveṣu mahātmasu /
MBh, 1, 206, 25.1 parasparaṃ vartamānān drupadasyātmajāṃ prati /
MBh, 1, 211, 13.1 tadā kolāhale tasmin vartamāne mahāśubhe /
MBh, 1, 212, 1.141 niyame kāmabhogānāṃ vartamānaḥ priyetare /
MBh, 1, 214, 26.1 tasmiṃstathā vartamāne kurudāśārhanandanau /
MBh, 1, 215, 11.22 tasyaivaṃ vartamānasya kadācit kālaparyaye /
MBh, 2, 5, 87.2 vartamānastathā kartuṃ tasmin karmaṇi vartase //
MBh, 2, 5, 92.1 etayā vartamānasya buddhyā rāṣṭraṃ na sīdati /
MBh, 2, 62, 27.1 sarve hīme kauraveyāḥ sabhāyāṃ duḥkhāntare vartamānāstavaiva /
MBh, 2, 71, 34.2 ahaṃ tu śaraṇaṃ prāptān vartamāno yathābalam //
MBh, 3, 2, 50.1 kathaṃ hy asmadvidho brahman vartamāno gṛhāśrame /
MBh, 3, 2, 59.1 etāṃ yo vartate vṛttiṃ vartamāno gṛhāśrame /
MBh, 3, 5, 4.3 dharme rājan vartamānaḥ svaśaktyā putrān sarvān pāhi kuntīsutāṃś ca //
MBh, 3, 34, 37.2 viṣaye vartamānānāṃ yā prītir upajāyate /
MBh, 3, 39, 20.2 tapasyugre vartamāna ugratejā mahāmanāḥ //
MBh, 3, 78, 18.2 vartamānaṃ tapasyugre vāyubhakṣaṃ manīṣiṇam //
MBh, 3, 117, 2.1 dharmajñasya kathaṃ tāta vartamānasya satpathe /
MBh, 3, 132, 9.2 yasmāt kukṣau vartamāno bravīṣi tasmād vakro bhavitāsyaṣṭakṛtvaḥ //
MBh, 3, 134, 21.1 tasmiṃs tathā saṃkule vartamāne sphīte yajñe janakasyātha rājñaḥ /
MBh, 3, 154, 42.1 vartamāne tadā tābhyāṃ bāhuyuddhe sudāruṇe /
MBh, 3, 159, 8.1 sāhase vartamānānāṃ nikṛtīnāṃ durātmanām /
MBh, 3, 168, 30.1 vartamāne tathā yuddhe nivātakavacāntake /
MBh, 3, 178, 30.3 vartamānaḥ sukhe sarvo nāvaitīti matir mama //
MBh, 3, 188, 85.1 tatas tumulasaṃghāte vartamāne yugakṣaye /
MBh, 3, 189, 20.2 kathaṃ ca vartamāno vai na cyaveyaṃ svadharmataḥ //
MBh, 3, 190, 60.3 mā tvā vadhīd varuṇo ghorapāśair brahmakṣatrasyāntare vartamānaḥ //
MBh, 3, 196, 11.1 ye ca krūreṣu sarveṣu vartamānā jugupsitāḥ /
MBh, 3, 198, 19.3 vartamānasya me dharme sve manyuṃ mā kṛthā dvija //
MBh, 3, 198, 86.2 evaṃ santo vartamānā edhante śāśvatīḥ samāḥ //
MBh, 3, 203, 12.1 ārjave vartamānasya brāhmaṇyam abhijāyate /
MBh, 3, 203, 15.3 prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate /
MBh, 3, 204, 27.3 gārhasthye vartamānasya dharma eṣa sanātanaḥ //
MBh, 3, 206, 4.1 śūdrayonau vartamāno dharmajño bhavitā hyasi /
MBh, 3, 206, 11.1 brāhmaṇaḥ patanīyeṣu vartamāno vikarmasu /
MBh, 3, 222, 31.1 yathopadeśaṃ niyatā vartamānā varāṅgane /
MBh, 3, 223, 1.3 yasmin yathāvat sakhi vartamānā bhartāram āchetsyasi kāminībhyaḥ //
MBh, 3, 225, 1.2 evaṃ vane vartamānā narāgryāḥ śītoṣṇavātātapakarśitāṅgāḥ /
MBh, 3, 231, 15.1 anyathā vartamānānām artho jāto 'yam anyathā /
MBh, 3, 232, 18.2 vaitāne karmaṇi tate vartamāne ca bhārata //
MBh, 3, 243, 23.2 duryodhanaḥ priye nityaṃ vartamāno mahīpatiḥ /
MBh, 4, 4, 29.1 hāsyavastuṣu cāpyasya vartamāneṣu keṣucit /
MBh, 4, 45, 6.1 vartamānā yathāśāstraṃ prāpya cāpi mahīm imām /
MBh, 4, 53, 61.1 tathā śīghrāstrayuddhe tu vartamāne sudāruṇe /
MBh, 5, 5, 3.2 yatheṣṭaṃ vartamāneṣu pāṇḍaveṣu ca teṣu ca //
MBh, 5, 22, 17.1 teṣāṃ madhye vartamānastarasvī dhṛṣṭadyumnaḥ pāṇḍavānām ihaikaḥ /
MBh, 5, 28, 4.2 prakṛtisthaścāpadi vartamāna ubhau garhyau bhavataḥ saṃjayaitau //
MBh, 5, 28, 5.2 āpadyathākarmasu vartamānān vikarmasthān saṃjaya garhayeta //
MBh, 5, 29, 5.1 asmin vidhau vartamāne yathāvad uccāvacā matayo brāhmaṇānām /
MBh, 5, 29, 18.1 te cet pitrye karmaṇi vartamānā āpadyeran diṣṭavaśena mṛtyum /
MBh, 5, 32, 23.1 etān guṇān karmakṛtān avekṣya bhāvābhāvau vartamānāvanityau /
MBh, 5, 33, 36.1 paraṃ kṣipati doṣeṇa vartamānaḥ svayaṃ tathā /
MBh, 5, 33, 78.2 vartamānāni dṛśyante tānyeva susukhānyapi //
MBh, 5, 34, 52.1 indriyair indriyārtheṣu vartamānair anigrahaiḥ /
MBh, 5, 35, 34.1 na chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
MBh, 5, 42, 7.2 te mohitāstadvaśe vartamānā itaḥ pretāstatra punaḥ patanti //
MBh, 5, 43, 3.1 na chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
MBh, 5, 93, 57.1 tasyaivaṃ vartamānasya saubalena jihīrṣatā /
MBh, 5, 122, 38.2 yaḥ samyag vartamāneṣu mithyā rājan pravartate //
MBh, 5, 137, 9.1 mithyopacaritā hyete vartamānā hyanu priye /
MBh, 5, 147, 19.2 vartamānaḥ pituḥ śāstre brāhmaṇānāṃ tathaiva ca //
MBh, 5, 151, 2.2 kathaṃ ca vartamānā vai svadharmānna cyavemahi //
MBh, 5, 160, 12.1 sa darpapūrṇo na samīkṣase tvam anartham ātmanyapi vartamānam /
MBh, 5, 193, 31.1 sa tadgṛhasyopari vartamāna ālokayāmāsa dhanādhigoptā /
MBh, 6, 11, 2.1 anāgatam atikrāntaṃ vartamānaṃ ca saṃjaya /
MBh, 6, 15, 11.1 ugradhanvānam ugreṣuṃ vartamānaṃ rathottame /
MBh, 6, 15, 32.1 vāme cakre vartamānāḥ ke 'ghnan saṃjaya sṛñjayān /
MBh, 6, BhaGī 6, 31.2 sarvathā vartamāno 'pi sa yogī mayi vartate //
MBh, 6, BhaGī 7, 26.1 vedāhaṃ samatītāni vartamānāni cārjuna /
MBh, 6, BhaGī 13, 23.2 sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate //
MBh, 6, 41, 14.2 asmin raṇasamūhe vai vartamāne mahābhaye /
MBh, 6, 42, 30.1 tasmiṃstu tumule yuddhe vartamāne mahābhaye /
MBh, 6, 44, 44.2 vartamāne mahābhīme tasmin vīravarakṣaye //
MBh, 6, 44, 47.1 vartamāne bhaye tasminnirmaryāde mahāhave /
MBh, 6, 45, 1.3 vartamāne mahāraudre mahāvīravarakṣaye //
MBh, 6, 48, 70.1 vartamāne tathā ghore tasmin yuddhe sudāruṇe /
MBh, 6, 53, 24.1 tasmin yuddhe mahāraudre vartamāne sudāruṇe /
MBh, 6, 54, 8.1 sātyakistu rathaṃ tyaktvā vartamāne mahābhaye /
MBh, 6, 58, 20.1 tasmin dāśarathe yuddhe vartamāne bhayāvahe /
MBh, 6, 66, 3.1 tasminn ākulasaṃgrāme vartamāne mahābhaye /
MBh, 6, 69, 37.1 tataḥ samākule tasmin vartamāne mahābhaye /
MBh, 6, 70, 30.1 tasmiṃstathā vartamāne raṇe bhīṣmaṃ mahāratham /
MBh, 6, 73, 24.1 tasmiṃstu tumule yuddhe vartamāne bhayānake /
MBh, 6, 75, 43.1 tathā tasmin vartamāne duṣkarṇo bhrātur antike /
MBh, 6, 82, 2.1 tasmiṃstathā vartamāne tumule saṃkule bhṛśam /
MBh, 6, 82, 23.1 tasmiṃstu tumule yuddhe vartamāne sudāruṇe /
MBh, 6, 84, 11.2 bhīṣmaṃ jugopa samare vartamāne janakṣaye //
MBh, 6, 86, 1.2 vartamāne tathā raudre rājan vīravarakṣaye /
MBh, 6, 86, 20.1 tasmiṃstathā vartamāne saṃkule tumule bhṛśam /
MBh, 6, 86, 84.1 vartamāne tathā raudre saṃgrāme bharatarṣabha /
MBh, 6, 89, 41.1 tasmiṃstathā vartamāne saṃgrāme lomaharṣaṇe /
MBh, 6, 91, 31.1 tasmiṃstathā vartamāne saṃgrāme lomaharṣaṇe /
MBh, 6, 92, 78.2 ghore niśāmukhe raudre vartamāne sudāruṇe //
MBh, 6, 99, 33.1 tasmin raudre tathā yuddhe vartamāne mahābhaye /
MBh, 6, 109, 41.1 tato dhanaṃjayastatra vartamāne mahāraṇe /
MBh, 7, 19, 64.1 vartamāne tathā yuddhe ghorarūpe bhayaṃkare /
MBh, 7, 36, 15.1 tasmiṃstu ghore saṃgrāme vartamāne bhayaṃkare /
MBh, 7, 72, 5.1 saṃkṣaye tu tathā bhūte vartamāne mahābhaye /
MBh, 7, 72, 21.1 vartamāne tathā yuddhe nirmaryāde viśāṃ pate /
MBh, 7, 76, 35.1 tau tu saindhavam ālokya vartamānam ivāntike /
MBh, 7, 79, 14.1 tasmiṃstathā vartamāne dāruṇe nādasaṃkule /
MBh, 7, 85, 35.1 vartamāne tathā raudre tasmin vīravarakṣaye /
MBh, 7, 85, 53.1 īdṛśe tu parāmarde vartamānasya mādhava /
MBh, 7, 85, 64.2 yathā tvam asmān bhajase vartamānān upaplave //
MBh, 7, 94, 18.2 yad vartamānān iṣugocare 'rīn dadāha bāṇair hutabhug yathaiva //
MBh, 7, 100, 19.1 tasmiṃstu tumule yuddhe vartamāne mahābhaye /
MBh, 7, 102, 2.1 vartamāne tathā raudre saṃgrāme lomaharṣaṇe /
MBh, 7, 110, 24.2 yat saṃśocasi kauravya vartamāne janakṣaye /
MBh, 7, 118, 8.2 vyasane vartamānāya praharanti manasvinaḥ //
MBh, 7, 123, 19.1 tasminn ākulasaṃgrāme vartamāne mahābhaye /
MBh, 7, 129, 34.1 rātriyuddhe tadā ghore vartamāne sudāruṇe /
MBh, 7, 130, 11.2 rātriyuddhe tadā rājan vartamāne sudāruṇe /
MBh, 7, 138, 1.2 vartamāne tathā yuddhe ghorarūpe bhayāvahe /
MBh, 7, 140, 1.2 vartamāne tathā raudre rātriyuddhe viśāṃ pate /
MBh, 7, 144, 40.1 tasmin kolāhale yuddhe vartamāne niśāmukhe /
MBh, 7, 145, 1.2 tasmin sutumule yuddhe vartamāne bhayāvahe /
MBh, 7, 145, 44.1 vartamāne tu saṃgrāme tasmin vīravarakṣaye /
MBh, 7, 151, 1.2 tasmiṃstathā vartamāne karṇarākṣasayor mṛdhe /
MBh, 7, 152, 4.1 tasmiṃstvamānuṣe yuddhe vartamāne bhayāvahe /
MBh, 7, 152, 32.1 taṃ tu dṛṣṭvā mahāghoraṃ vartamānaṃ mahāhave /
MBh, 7, 154, 42.1 tasmin saṃkrande tumule vartamāne sainye bhagne līyamāne kurūṇām /
MBh, 7, 158, 42.1 vyasane vartamānasya kṛtavarmā nṛśaṃsavat /
MBh, 7, 164, 1.2 tasmiṃstathā vartamāne narāśvagajasaṃkṣaye /
MBh, 7, 164, 48.1 saṃkule vartamāne tu rājā dharmasuto 'bravīt /
MBh, 7, 165, 5.1 vartamāne tathā yuddhe ghore devāsuropame /
MBh, 8, 4, 13.2 vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ //
MBh, 8, 14, 26.1 tataḥ saṃgrāmabhūmiṃ tāṃ vartamāne janakṣaye /
MBh, 8, 17, 11.1 pramukhe vartamānaṃ tu dvipaṃ vaṅgasya sātyakiḥ /
MBh, 8, 19, 67.1 saṃsakteṣu ca yodheṣu vartamāne ca saṃkule /
MBh, 8, 22, 22.1 yuddheṣu nāma divyeṣu vartamāneṣu saṃjaya /
MBh, 8, 36, 27.1 vartamāne tathā ghore saṃkule sarvatodiśam /
MBh, 8, 36, 40.1 vartamāne tadā yuddhe ghorarūpe sudāruṇe /
MBh, 8, 37, 1.2 vartamāne tadā yuddhe kṣatriyāṇāṃ nimajjane /
MBh, 8, 40, 78.1 vartamāne tathā raudre saṃgrāme 'dbhutadarśane /
MBh, 8, 40, 121.1 drauṇipāṇḍavayor evaṃ vartamāne mahāraṇe /
MBh, 8, 45, 7.1 astrayuddhe tato rājan vartamāne bhayāvahe /
MBh, 8, 51, 2.1 adya saptadaśāhāni vartamānasya bhārata /
MBh, 8, 51, 25.1 tad evaṃ samare tāta vartamāne mahābhaye /
MBh, 8, 60, 10.1 athākrande tumule vartamāne dhārṣṭadyumne nihate tatra kṛṣṇaḥ /
MBh, 9, 3, 27.1 adya saptadaśāhāni vartamānasya bhārata /
MBh, 9, 8, 34.1 vartamāne tathā yuddhe nirmaryāde viśāṃ pate /
MBh, 9, 8, 36.1 nirmaryāde tathā yuddhe vartamāne bhayānake /
MBh, 9, 10, 5.1 prāṇādāne mahāghore vartamāne durodare /
MBh, 9, 10, 7.1 tasmiṃstathā vartamāne yuddhe bhīrubhayāvahe /
MBh, 9, 11, 56.2 pramukhe vartamānasya bhallenāpaharad rathāt //
MBh, 9, 15, 64.2 pramukhe vartamānasya bhallenāpāharad dhvajam /
MBh, 9, 16, 62.2 pramukhe vartamānasya bhallenāpāharacchiraḥ //
MBh, 9, 22, 1.2 vartamāne tathā yuddhe ghorarūpe bhayānake /
MBh, 9, 22, 16.1 vartamāne tathā yuddhe nirmaryāde samantataḥ /
MBh, 9, 22, 20.1 nirmaryāde tathā yuddhe vartamāne sudāruṇe /
MBh, 9, 22, 30.1 balena tena vikramya vartamāne janakṣaye /
MBh, 9, 22, 88.2 prāsāsibāṇakalile vartamāne sudāruṇe //
MBh, 9, 23, 16.2 vartamānasya mahataḥ samāsādya parasparam //
MBh, 9, 24, 37.1 apaśyamānā rājānaṃ vartamāne janakṣaye /
MBh, 9, 24, 56.2 rājño 'darśanasaṃvignā vartamāne janakṣaye //
MBh, 9, 28, 75.1 tasmiṃstadā vartamāne vidrave bhṛśadāruṇe /
MBh, 9, 35, 36.1 vartamāne tathā yajñe tritasya sumahātmanaḥ /
MBh, 9, 36, 39.3 vartamāne subahule satre dvādaśavārṣike /
MBh, 9, 37, 5.1 pitāmahasya mahato vartamāne mahītale /
MBh, 9, 37, 11.1 vartamāne tathā yajñe puṣkarasthe pitāmahe /
MBh, 9, 46, 5.3 ādau kṛtayuge tasmin vartamāne yathāvidhi /
MBh, 9, 56, 4.1 tathā tasminmahāyuddhe vartamāne sudāruṇe /
MBh, 9, 56, 5.1 tathā tasmin vartamāne saṃkule tumule bhṛśam /
MBh, 9, 56, 48.1 tasmiṃstathā vartamāne rājan somakapāṇḍavāḥ /
MBh, 9, 63, 16.1 pratapantaṃ śriyā juṣṭaṃ vartamānaṃ ca bandhuṣu /
MBh, 10, 8, 87.1 tasmiṃstathā vartamāne rakṣāṃsi puruṣarṣabha /
MBh, 11, 5, 3.1 kaścinmahati saṃsāre vartamāno dvijaḥ kila /
MBh, 11, 8, 43.1 evaṃ te vartamānasya loke kīrtir bhaviṣyati /
MBh, 12, 12, 18.1 etasmin vartamānasya vidhau vipraniṣevite /
MBh, 12, 12, 34.1 etasmin vartamānasya vidhau vipraniṣevite /
MBh, 12, 16, 14.2 kaścid duḥkhe vartamānaḥ sukhasya smartum icchati //
MBh, 12, 32, 7.1 ato 'nyathā vartamāno rājā prāpnoti kilbiṣam /
MBh, 12, 32, 8.2 svadharme vartamānastvaṃ kiṃ nu śocasi pāṇḍava /
MBh, 12, 32, 22.1 svadharme vartamānasya sāpavāde 'pi bhārata /
MBh, 12, 47, 45.1 viṣaye vartamānānāṃ yaṃ taṃ vaiśeṣikair guṇaiḥ /
MBh, 12, 60, 10.1 taṃ ced vittam upāgacched vartamānaṃ svakarmaṇi /
MBh, 12, 64, 10.2 nirmaryāde vartamāne dānavaikāyane kṛte /
MBh, 12, 65, 10.1 anyathā vartamānasya na sā vṛttiḥ prakalpyate /
MBh, 12, 65, 23.3 liṅgāntare vartamānā āśrameṣu caturṣvapi //
MBh, 12, 71, 1.2 kena vṛttena vṛttajña vartamāno mahīpatiḥ /
MBh, 12, 81, 40.1 tasyaivaṃ vartamānasya puruṣasyāpramādinaḥ /
MBh, 12, 84, 15.1 tasyaivaṃ vartamānasya puruṣasya vijānataḥ /
MBh, 12, 91, 7.1 adharme vartamānānām arthasiddhiḥ pradṛśyate /
MBh, 12, 94, 13.1 nivṛttaṃ pratikūlebhyo vartamānam anupriye /
MBh, 12, 94, 25.2 satataṃ vartamāno 'tra rājā bhuṅkte mahīm imām //
MBh, 12, 95, 8.2 yaḥ samyag vartamāneṣu sveṣu mithyā pravartate //
MBh, 12, 106, 8.1 vartamānaḥ svaśāstre vai saṃyatātmā jitendriyaḥ /
MBh, 12, 115, 17.1 adhīrajuṣṭe pathi vartamānaṃ damād apetaṃ vinayācca pāpam /
MBh, 12, 141, 14.1 evaṃ tu vartamānasya tasya vṛttiṃ durātmanaḥ /
MBh, 12, 155, 7.2 nivṛttyā vartamānasya tapo nānaśanāt param //
MBh, 12, 172, 11.1 svabhāvād eva saṃdṛśya vartamānāḥ pravṛttayaḥ /
MBh, 12, 178, 3.2 prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate //
MBh, 12, 195, 19.2 nānāśrayāḥ karmasu vartamānāḥ śrotrādayaḥ pañca guṇāñ śrayante //
MBh, 12, 212, 41.2 svabhāvād vartamāneṣu sarvabhūteṣu hetutaḥ //
MBh, 12, 237, 1.2 vartamānastathaivātra vānaprasthāśrame yathā /
MBh, 12, 254, 20.1 yathāvad vartamānānāṃ vṛddhānāṃ putrapautriṇām /
MBh, 12, 271, 66.1 hāridravarṇe rakte vā vartamānastu pārthiva /
MBh, 12, 282, 7.1 sukhe vā yadi vā duḥkhe vartamāno vicakṣaṇaḥ /
MBh, 12, 284, 31.1 sukhe tu vartamāno vai duḥkhe vāpi narottama /
MBh, 12, 287, 10.2 viṣaye vartamāno 'pi na sa pāpena yujyate //
MBh, 12, 287, 21.1 parārthe vartamānastu svakāryaṃ yo 'bhimanyate /
MBh, 12, 288, 35.1 aduṣṭaṃ vartamāne tu hṛdayāntarapūruṣe /
MBh, 12, 294, 46.1 na tvevaṃ vartamānānām āvṛttir vidyate punaḥ /
MBh, 12, 295, 35.3 yonīṣu vartamānena naṣṭasaṃjñena cetasā //
MBh, 13, 11, 6.1 vasāmi satye subhage pragalbhe dakṣe nare karmaṇi vartamāne /
MBh, 13, 14, 188.1 atītānāgataṃ caiva vartamānaṃ ca yad vibho /
MBh, 13, 18, 16.3 vartamāne 'bravīd vākyaṃ sāmni hyuccārite mayā //
MBh, 13, 37, 7.1 ato 'nyathā vartamānāḥ sarve nārhanti satkriyām /
MBh, 13, 37, 17.2 evaṃ naro vartamānaḥ śāśvatīr edhate samāḥ //
MBh, 13, 38, 19.1 yauvane vartamānānāṃ mṛṣṭābharaṇavāsasām /
MBh, 13, 44, 16.2 ato 'nyathā vartamānā bhaved vācyā prajāpateḥ //
MBh, 13, 47, 52.1 vaiśyasya vartamānasya vaiśyāyāṃ bharatarṣabha /
MBh, 13, 58, 27.1 namaskāryāstvayā viprā vartamānā yathātatham /
MBh, 13, 112, 2.1 kena vṛttena rājendra vartamānā narā yudhi /
MBh, 14, 1, 16.1 samaṃ sarveṣu bhūteṣu vartamānaṃ narādhipa /
MBh, 14, 3, 13.2 tathaivārdravraṇān kṛcchre vartamānānnṛpātmajān //
MBh, 14, 12, 5.2 kaścid duḥkhe vartamānaḥ sukhasya smartum icchati /
MBh, 14, 12, 5.3 kaścit sukhe vartamāno duḥkhasya smartum icchati //
MBh, 14, 18, 21.1 vartamānasya dharmeṇa puruṣasya yathā tathā /
MBh, 14, 28, 10.2 āgame vartamānasya na me doṣo 'sti kaścana //
MBh, 14, 28, 27.2 upapattyā yatistūṣṇīṃ vartamānastataḥ param /
MBh, 14, 35, 36.2 viṣayasthāni sarvāṇi vartamānāni bhāgaśaḥ //
MBh, 14, 45, 4.2 ghoramohajanākīrṇaṃ vartamānam acetanam //
MBh, 14, 46, 40.2 vartamānam upekṣeta kālākāṅkṣī samāhitaḥ //
MBh, 14, 53, 12.1 tatrāhaṃ vartamānaiśca nivṛttaiścaiva mānavaiḥ /
MBh, 14, 53, 15.1 adharme vartamānānāṃ sarveṣām aham apyuta /
MBh, 14, 53, 19.1 mānuṣye vartamāne tu kṛpaṇaṃ yācitā mayā /
MBh, 14, 58, 4.1 vartamāne mahārāja mahe raivatakasya ca /
MBh, 14, 89, 16.2 abhito vartamānasya yathoccaiḥśravasastathā //
MBh, 14, 95, 11.1 evaṃvidhestv agastyasya vartamāne mahādhvare /
MBh, 15, 3, 2.1 vartamāneṣu sadvṛttiṃ pāṇḍaveṣu mahātmasu /
Manusmṛti
ManuS, 2, 5.1 teṣu samyag vartamāno gacchaty amaralokatām /
ManuS, 8, 346.1 sāhase vartamānaṃ tu yo marṣayati pārthivaḥ /
ManuS, 8, 397.2 ato 'nyathā vartamāno dāpyo dvādaśakaṃ damam //
ManuS, 9, 222.1 ete rāṣṭre vartamānā rājñaḥ pracchannataskarāḥ /
ManuS, 10, 31.1 pratikūlaṃ vartamānā bāhyā bāhyatarān punaḥ /
Nyāyasūtra
NyāSū, 2, 1, 40.0 vartamānābhāvaḥ patataḥ patitapatitavyakālopapatteḥ //
NyāSū, 2, 1, 41.0 tayoḥ api abhāvo vartamānābhāve tadapekṣatvāt //
NyāSū, 2, 1, 43.0 vartamānābhāve sarvāgrahaṇaṃ pratyakṣānupapatteḥ //
Rāmāyaṇa
Rām, Bā, 8, 10.1 tasyaivaṃ vartamānasya kālaḥ samabhivartata /
Rām, Bā, 33, 2.1 iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim /
Rām, Bā, 72, 26.1 īdṛśe vartamāne tu tūryodghuṣṭaninādite /
Rām, Ay, 3, 27.1 parokṣayā vartamāno vṛttyā pratyakṣayā tathā /
Rām, Ay, 8, 10.1 sā tvam abhyudaye prāpte vartamāne ca manthare /
Rām, Ay, 101, 8.2 anayā vartamāno 'haṃ vṛttyā hīnapratijñayā //
Rām, Ār, 4, 25.1 ahaṃ jñātvā naravyāghra vartamānam adūrataḥ /
Rām, Ār, 62, 12.1 śakrādiṣv api deveṣu vartamānau nayānayau /
Rām, Ki, 18, 51.2 tvadvaśe vartamānena tava cittānuvartinā //
Rām, Ki, 22, 21.2 na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate //
Rām, Ki, 62, 11.1 yauvane vartamānasya mamāsīd yaḥ parākramaḥ /
Rām, Su, 24, 21.1 yadi mām iha jānīyād vartamānāṃ sa rāghavaḥ /
Rām, Su, 24, 31.2 jānīyād vartamānāṃ hi rāvaṇasya niveśane //
Rām, Yu, 34, 11.1 vartamāne tathā ghore saṃgrāme lomaharṣaṇe /
Rām, Yu, 92, 12.1 mayā virahitāṃ dīnāṃ vartamānāṃ mahāvane /
Rām, Utt, 55, 11.3 madhukaiṭabhayor vīra vighāte vartamānayoḥ //
Rām, Utt, 65, 20.1 tasmin dvāparasaṃkhye tu vartamāne yugakṣaye /
Rām, Utt, 84, 1.1 vartamāne tathābhūte yajñe paramake 'dbhute /
Saundarānanda
SaundĀ, 5, 22.2 sarvāsvavasthāsviha vartamānaṃ sarvābhisāreṇa nihanti mṛtyuḥ //
SaundĀ, 6, 1.2 tatraiva harmyopari vartamānā na sundarī saiva tadā babhāse //
SaundĀ, 7, 34.1 niśāmya śāntāṃ naradevakanyāṃ vane 'pi śānte 'pi ca vartamānaḥ /
SaundĀ, 11, 31.1 saṃsāre vartamānena yadā cāpsarasastvayā /
SaundĀ, 16, 39.2 āryeṇa mārgeṇa sa śāntimeti kalyāṇamitraiḥ saha vartamānaḥ //
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Bodhicaryāvatāra
BoCA, 5, 45.1 nānāvidhapralāpeṣu vartamāneṣvanekadhā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 81.1 evamādau tu vṛttānte vartamāne mahīpatiḥ /
BKŚS, 15, 105.2 saṃjayasya vacaḥ kaṣṭe vartamānasya saṃkaṭe //
BKŚS, 20, 247.1 bhāvabhir vartamānaiś ca kavibhiḥ kim udāhṛtaiḥ /
BKŚS, 27, 77.2 tvaṃ mām āpadi kaṣṭāyāṃ vartamānā smarer iti //
Daśakumāracarita
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 1, 1, 55.1 tatra prakhyātayoretayorasaṅkhye saṃkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot //
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 1, 4, 26.2 bandhupālaśakunanirdiṣṭe divase 'sminnirgatya purādbahirvartamāno netrotsavakāri bhavadavalokanasukhamanubhavāmi iti //
DKCar, 2, 2, 298.1 tenaiva krameṇa vartamāne sāntvanatarjanaprāye pratidinamanuyogavyatikare 'nuguṇānnapānalābhāt katipayair evāhobhir viropitavraṇaḥ prakṛtistho 'hamāsam //
DKCar, 2, 9, 26.0 ataḥ puṣpapurarājye mānasārarājye ca rājavāhanam abhiṣicyāvaśiṣṭāni rājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñāvidhāyinas tadaikamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti //
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
DKCar, 2, 9, 31.0 evamavasthitāste rājavāhanapramukhāḥ sarve 'pi kumārā rājavāhanājñayā sarvamapi vasudhāvalayaṃ nyāyena paripālayantaḥ parasparamaikamatyena vartamānāḥ purandaraprabhṛtibhirapyatidurlabhāni rājyasukhānyanvabhūvan //
Divyāvadāna
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Harivaṃśa
HV, 7, 6.1 atītā vartamānāś ca tathaivānāgatāś ca ye /
HV, 7, 37.2 atītā vartamānāś ca krameṇaitena bhārata //
HV, 9, 4.1 tasyāṃ tu vartamānāyām iṣṭyāṃ bharatasattama /
HV, 12, 39.2 sarvatra vartamānāṃs tān pitaraḥ sapitāmahāḥ /
HV, 15, 9.1 yathā ca vartamānās te saṃsāreṣu dvijātayaḥ /
HV, 15, 51.2 āśauce vartamānena vṛddhānām iti śāsanam //
HV, 23, 142.2 saṃgrāme vartamānasya vadhaṃ cābhyadhikād raṇe //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kirātārjunīya
Kir, 13, 64.2 āpad ety ubhayalokadūṣaṇī vartamānam apathe hi durmatim //
Kir, 15, 32.1 maheṣujaladhau śatror vartamānā duruttare /
Kumārasaṃbhava
KumSaṃ, 7, 79.2 meror upānteṣv iva vartamānam anyonyasaṃsaktam ahastriyāmam //
Kāmasūtra
KāSū, 2, 1, 19.2 sāmānye api bhrāntisaṃskāre kulālacakrasya bhramarakasya vā bhrāntāv eva vartamānasya prārambhe mandavegatā tataśca krameṇa pūraṇam vegasyetyupapadyate /
KāSū, 6, 1, 3.1 kevalārthāstvamī gamyāḥ svatantraḥ pūrve vayasi vartamāno vittavān aparokṣavṛttir adhikaraṇavān akṛcchrādhigatavittaḥ /
KāSū, 6, 4, 1.1 vartamānaṃ niṣpīḍitārtham utsṛjantī pūrvasaṃsṛṣṭena saha saṃdadhyāt //
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 17.3 vartamānasya ced arthavighātaṃ kariṣyati /
KāSū, 6, 4, 18.2 vartamānena cākāmāyāḥ saṃsargaṃ vidveṣaṃ ca /
Kātyāyanasmṛti
KātySmṛ, 1, 162.2 jaihmyena vartamānasya daṇḍo dāpyas tu taddhanam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.2 īdantam ūdantaṃ ca śabdarūpaṃ saptamyarthe vartamānaṃ pragṛhyasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.18 bahugaṇaśabdayor vaipulye saṅghe ca vartamānayor iha grahaṇaṃ nāsti saṅkhyāvācinor eva /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.8 bahuvrīhau iti vartamāne punarbahuvrīhigrahaṇaṃ bhūtapūrvamātre 'pi pratiṣedho yathā syāt vastrāntaravasanāntarāḥ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.6 samāse iti vartamāne punaḥ samāsagrahaṇaṃ tṛtīyāsamāsārthavākye 'pi pratiṣedho yathā syāt /
Kūrmapurāṇa
KūPur, 1, 1, 53.1 tasyaivaṃ vartamānasya kadācit paramā kalā /
KūPur, 1, 8, 3.2 rajaḥsattvaṃ ca saṃvṛtya vartamānāṃ svadharmataḥ //
KūPur, 1, 9, 12.1 tasyaivaṃ suciraṃ kālaṃ vartamānasya śārṅgiṇaḥ /
KūPur, 1, 16, 3.1 tasyaivaṃ vartamānasya kadācid viṣṇucoditaḥ /
KūPur, 1, 50, 1.2 asmin manvantare pūrvaṃ vartamāne mahān vibhuḥ /
KūPur, 1, 51, 32.2 bhūtabhavyair vartamānair ākhyānair upabṛṃhitaḥ //
KūPur, 2, 4, 29.1 paśyāmyaśeṣamevedaṃ vartamānaṃ svabhāvataḥ /
KūPur, 2, 26, 76.2 vartamānaḥ saṃyātātmā yāti tat paramaṃ padam //
KūPur, 2, 43, 53.2 janaloke vartamānāstapasā yogacakṣuṣā //
Laṅkāvatārasūtra
LAS, 2, 101.32 teṣāmapi mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti /
Liṅgapurāṇa
LiPur, 1, 20, 33.2 vartamāne tu saṃgharṣe madhye tasyārṇavasya tu //
LiPur, 1, 21, 1.3 atītaiś ca bhaviṣyaiś ca vartamānaistathaiva ca //
LiPur, 1, 21, 26.2 atītāya bhaviṣyāya vartamānāya vai namaḥ //
LiPur, 1, 21, 34.1 atītāya bhaviṣyāya vartamānāya te namaḥ /
LiPur, 1, 32, 8.1 sarvathā vartamāno'pi yo yo bhāvo bhaviṣyati /
LiPur, 1, 61, 15.2 vartante vartamānaiś ca sthānibhistaiḥ suraiḥ saha //
LiPur, 1, 70, 264.1 rajaḥsattvaṃ parityajya vartamānāṃ svadharmataḥ /
LiPur, 1, 86, 34.1 vartamānāni duḥkhāni bhaviṣyāṇi yathātatham /
LiPur, 1, 86, 69.1 vartamānastadā tasya jāgradityabhidhīyate /
LiPur, 2, 5, 51.2 tasyaivaṃvartamānasya kanyā kamalalocanā //
LiPur, 2, 10, 45.1 vartamānāni sarvāṇi brahmāṇḍāni tadājñayā /
Matsyapurāṇa
MPur, 37, 11.2 tvāṃ vartamānaṃ hi satāṃ sakāśe śakro na soḍhuṃ balahāpi śaktaḥ //
MPur, 43, 17.2 saṃgrāme vartamānasya vadhaścaivādhikādbhavet //
MPur, 47, 227.1 devāsure tadā tasminvartamāne śataṃ samāḥ /
MPur, 51, 46.2 vartante vartamānaiśca yāmairdevaiḥ sahāgnayaḥ //
MPur, 128, 46.1 vartante vartamānaiśca suraiḥ sārdhaṃ tu sthāninaḥ /
MPur, 142, 65.1 bhūtabhavyāni yānīha vartamānāni yāni ca /
MPur, 145, 9.1 manuṣyā vartamānāstu yugasaṃdhyāṃśakeṣviha /
MPur, 167, 60.1 ahaṃ bhūtasya bhavyasya vartamānasya saṃbhavaḥ /
MPur, 172, 10.1 vṛte vṛtravadhe tatra vartamāne kṛte yuge /
Nāradasmṛti
NāSmṛ, 2, 4, 5.1 āpatsv api hi kaṣṭāsu vartamānena dehinā /
NāSmṛ, 2, 12, 88.1 ato 'nyathā vartamānaḥ pumān strī vāpi kāmataḥ /
NāSmṛ, 2, 18, 37.1 vartamāno 'dhvani śrānto gṛhṇann anivasan svayam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 20, 1.0 asiddhastu sarvathāpi vartamāno lipyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 13.0 tathā vartamānena māheśvaramaiśvaryaṃ prāptamevetyuktam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 53.1 sarvadā sarvatrāvicalitasvabhāvena vartamāno bhagavān eṣa ity ucyate //
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 2, 7.1 ahaṃ vā tvayi samyagvartamāne yadyanyathādarśī syām enobhāg bhaveyam aphalavidyaś ca //
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 27, 13.1 hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhir udvejitasyāpahared yathāmārgaṃ durupaharamanyato 'pabādhyamānaṃ pāṭayitvoddharet //
Su, Sū., 35, 45.1 ucite vartamānasya nāsti deśakṛtaṃ bhayam /
Su, Śār., 3, 11.1 tad varṣād dvādaśāt kāle vartamānamasṛk punaḥ /
Su, Utt., 21, 58.2 karṇacchidre vartamānaṃ kīṭaṃ kledamalādi vā //
Su, Utt., 37, 15.1 vartamānair yathākālaṃ śītavarṣoṣṇamārutaiḥ /
Su, Utt., 39, 97.1 jvarasya pūrvarūpeṣu vartamāneṣu buddhimān /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 6.2, 1.1 sāmānyatodṛṣṭād anumānād atīndriyāṇām indriyāṇyatītya vartamānānāṃ siddhiḥ /
SKBh zu SāṃKār, 19.2, 1.12 yathā kaścit parivrājako grāmīṇeṣu karṣaṇārtheṣu pravṛtteṣu kevalo madhyasthaḥ puruṣo 'pyeṣu guṇeṣu vartamāneṣu na pravartate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.11 anavadhṛtājñānasaṃśayaviparyāsastu yaṃ kaṃcana puruṣaṃ prati vartamāno 'navadheyavacanatayā prekṣāvadbhir unmattavad upekṣyeta /
Tantrākhyāyikā
TAkhy, 1, 269.1 evaṃ ca vartamāne kadācit siṃho vanyagajayuddharadanakṣataśarīro guhāvāsī saṃvṛttaḥ //
TAkhy, 2, 357.1 nivṛttakautukānāṃ ca kadācid vivikte vartamāne rājaputraśayanādhastān mayā prāvṛṭsamaye meghaśabdaśravaṇotkaṇṭhitahṛdayena svayūthacyutena svayūthyān anusmṛtyābhihitam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 1.0 niṣkramaṇādi karma puruṣe vartamānam ekadravyaṃ karma ityuktatvānniṣkriyatvāccākāśasya ākāśāvṛtti kathaṃ tad gamayed asaṃbandhāt //
VaiSūVṛ zu VaiśSū, 6, 1, 2, 2.0 na hi yādṛśamasmadvijñānaṃ vartamānāvyavahitasambaddhārthaviṣayaṃ tādṛśameva bhagavato vijñānam //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 4.0 dvitūlake tūlapiṇḍayorvartamānaḥ pracayaḥ svādhārāvayavapraśithilasaṃyogāpekṣo mahattvamārabhate //
Viṣṇupurāṇa
ViPur, 1, 3, 28.1 dvitīyasya parārdhasya vartamānasya vai dvija /
ViPur, 4, 24, 72.1 taiśca vimiśrā janapadās tacchīlānuvartino rājāśrayaśuṣmiṇo mlecchācārāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti //
ViPur, 5, 33, 23.2 menire tridaśā yatra vartamāne mahāhave //
ViPur, 6, 6, 13.1 ekadā vartamānasya yāge yogavidāṃ vara /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.2 te ca manasi vartamānāḥ puruṣe vyapadiśyante sa hi tatphalasya bhokteti /
YSBhā zu YS, 1, 24.1, 1.3 yathā jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate /
YSBhā zu YS, 1, 24.1, 1.14 etayoḥ śāstrotkarṣayor īśvarasattve vartamānayor anādiḥ saṃbandhaḥ /
YSBhā zu YS, 1, 32.1, 1.13 ekapratyayaviṣayo 'yam abhedātmāham iti pratyayaḥ katham atyantabhinneṣu citteṣu vartamānaṃ sāmānyam ekaṃ pratyayinam āśrayet /
YSBhā zu YS, 2, 18.1, 11.1 tāv etau bhogāpavargau buddhikṛtau buddhāv eva vartamānau kathaṃ puruṣe vyapadiśyete iti //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 18.1, 14.1 etena grahaṇadhāraṇohāpohatattvajñānābhiniveśā buddhau vartamānāḥ puruṣe 'dhyāropitasadbhāvāḥ sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 23.1, 14.1 pradhānaṃ sthityaiva vartamānaṃ vikārākaraṇād apradhānaṃ syāt tathā gatyaiva vartamānaṃ vikāranityatvād apradhānaṃ syāt //
YSBhā zu YS, 2, 23.1, 14.1 pradhānaṃ sthityaiva vartamānaṃ vikārākaraṇād apradhānaṃ syāt tathā gatyaiva vartamānaṃ vikāranityatvād apradhānaṃ syāt //
YSBhā zu YS, 2, 26.1, 3.1 yadā mithyājñānaṃ dagdhabījabhāvaṃ bandhyaprasavaṃ sampadyate tadā vidhūtakleśarajasaḥ sattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya vivekapratyayapravāho nirmalo bhavati //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 3, 49.1, 1.1 nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam //
YSBhā zu YS, 4, 12.1, 1.1 bhaviṣyadvyaktikam anāgatam anubhūtavyaktikam atītam svavyāpāroparūḍhaṃ vartamānam //
YSBhā zu YS, 4, 12.1, 9.1 na ca yathā vartamānaṃ vyaktiviśeṣāpannaṃ dravyato 'sty evam atītam anāgataṃ ca //
YSBhā zu YS, 4, 12.1, 11.1 svenaiva vyaṅgyena svarūpeṇānāgatam asti svena cānubhūtavyaktikena svarūpeṇātītam iti vartamānasyaivādhvanaḥ svarūpavyaktir iti na sā bhavaty atītānāgatayor adhvanoḥ //
YSBhā zu YS, 4, 13.1, 1.1 te khalv amī tryadhvāno dharmā vartamānā vyaktātmāno 'tītānāgatāḥ sūkṣmātmānaḥ sarvam idaṃ guṇānāṃ saṃniveśaviśeṣamātram iti paramārthato guṇātmānaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 4, 4.2 yadṛcchayā vartamānaṃ taṃ niṣeddhuṃ kṣameta kaḥ //
Aṣṭāvakragīta, 18, 18.1 dhīro lokaviparyasto vartamāno 'pi lokavat /
Aṣṭāvakragīta, 19, 4.1 kva bhūtaṃ kva bhaviṣyad vā vartamānam api kva vā /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 2.3 vartamāno vayasyādye tataḥ kim akarodbhavān //
BhāgPur, 1, 6, 5.3 vartamāno vayasyādye tata etad akāraṣam //
BhāgPur, 1, 16, 19.1 tasyaivaṃ vartamānasya pūrveṣāṃ vṛttim anvaham /
BhāgPur, 1, 17, 32.1 tvāṃ vartamānaṃ naradevadeheṣvanupravṛtto 'yam adharmapūgaḥ /
BhāgPur, 3, 28, 24.2 vyālambipītavaravāsasi vartamānakāñcīkalāpaparirambhi nitambabimbam //
BhāgPur, 4, 16, 24.2 ahārṣīdyasya hayaṃ purandaraḥ śatakratuścarame vartamāne //
BhāgPur, 4, 22, 52.1 gṛheṣu vartamāno 'pi sa sāmrājyaśriyānvitaḥ /
BhāgPur, 11, 10, 35.2 guṇeṣu vartamāno 'pi dehajeṣv anapāvṛtaḥ /
BhāgPur, 11, 11, 10.2 vartamāno 'budhas tatra kartāsmīti nibadhyate //
BhāgPur, 11, 20, 11.1 asmiṃl loke vartamānaḥ svadharmastho 'naghaḥ śuciḥ /
Bhāratamañjarī
BhāMañj, 1, 1148.1 utsave viśrute tasminvartamāne mahādhane /
BhāMañj, 1, 1389.1 khāṇḍave vartamāneṣu sa suteṣu mahāmuniḥ /
BhāMañj, 6, 290.1 ghore nṛpakṣaye tasminvartamāne raṇotsave /
BhāMañj, 6, 418.1 tasmin ākulasaṃgrāme vartamāne bhayaṃkare /
BhāMañj, 6, 464.2 tasminsvabhaṭasaṃhāre vartamāne pitāmahaḥ //
BhāMañj, 7, 474.1 viṣame vartamānasya rādheyasya suyodhanaḥ /
BhāMañj, 7, 563.2 avartamānamānena tamaseva vidāritā //
BhāMañj, 7, 622.1 vartamāne raṇe ghore bhāradvājasya paśyataḥ /
BhāMañj, 7, 780.1 mahāstrasaṃkaṭe ghore vartamānaṃ vṛkodaram /
BhāMañj, 13, 92.2 tasmādrājye 'pi bhavatā vartamānena sarvadā //
BhāMañj, 13, 366.2 vartamānaḥ svadharmeṇa prajānāmabhavatpriyaḥ //
BhāMañj, 13, 1243.1 gṛhāśrame kena mṛtyurvartamānena dharmataḥ /
Garuḍapurāṇa
GarPur, 1, 70, 31.1 sapatnamadhye 'pi kṛtādhivāsaṃ pramādavṛttāvapi vartamānam /
GarPur, 1, 73, 15.1 kramaśaḥ samatītavartamānāḥ pratibaddhā maṇibandhakena yatnāt /
GarPur, 1, 83, 54.1 makare vartamāne ca grahaṇe candrasūryayoḥ /
GarPur, 1, 113, 63.2 vartamānena varteta na sa śokena bādhyate //
GarPur, 1, 114, 24.2 sarvathā vartamāno 'pi dhairyabuddhiṃ tu kārayet //
Kathāsaritsāgara
KSS, 4, 1, 17.1 evaṃ sukhopabhogeṣu vartamānaṃ tam ekadā /
KSS, 4, 3, 59.1 iti teṣu ca jāteṣu vartamāne mahotsave /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 64.1 ārtā viṣaṇṇāḥ śithilāś ca bhītā ghoreṣu ca vyādhiṣu vartamānāḥ /
Rasādhyāya
RAdhy, 1, 477.2 bhāvi bhūtaṃ vartamānaṃ sadyaḥ pratyayakārakam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
Tantrasāra
TantraS, 7, 23.0 evam etāni uttarottaram āvaraṇatayā vartamānāni tattvāny uttaraṃ vyāpakaṃ pūrvaṃ vyāpyam iti sthityā vartante //
TantraS, Caturdaśam āhnikam, 29.0 yatra vartamānam ekaṃ varjayitvā bhūtaṃ bhaviṣyac ca karma śudhyati //
Tantrāloka
TĀ, 4, 123.1 svātantryādvartamānaiva parāmarśasvarūpiṇī /
TĀ, 21, 59.1 sarvathā vartamāno 'pi tattvavinmocayetpaśūn /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
Ānandakanda
ĀK, 1, 19, 181.1 vartamānāmṛtoścaryāṃ mandaṃ mandaṃ samutsṛjet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 83.1 svecchayā vartamāno'pi yogoktair niyamair vinā /
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 4.0 atisāmīpyādvartamāna eva ᄆṭ //
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 2.1 mānuṣāṇāṃ hitaṃ dharmaṃ vartamāne kalau yuge /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 53.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye saddharmavipralope vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayitukāmaḥ sukhasthito bhavati //
SDhPS, 13, 74.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati //
SDhPS, 13, 83.1 anena mañjuśrīstṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmaparikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ sukhasparśaṃ viharaty aviheṭhitaś cemaṃ dharmaparyāyaṃ saṃprakāśayati //
SDhPS, 13, 94.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānāmantikād dūreṇa dūraṃ vihartavyaṃ maitrīvihāreṇa ca vihartavyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 6.1 saṃbhṛte tu havirdravye vartamāneṣu karmasu /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 7.1 vartamānāsu sarvatra tathā dharmakathāsu ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 9.1 evaṃvidhe vartamāne yajñe svargasadaḥsame /
SkPur (Rkh), Revākhaṇḍa, 9, 16.1 atītaṃ vartamānaṃ ca smarāmi ca sṛjāmyaham /
SkPur (Rkh), Revākhaṇḍa, 11, 75.1 evaṃ vai vartamāne 'smiṃlloke tu nṛpapuṃgava /
SkPur (Rkh), Revākhaṇḍa, 142, 78.1 bhūtaṃ bhavyaṃ bhaviṣyacca vartamānaṃ tathāparam /
SkPur (Rkh), Revākhaṇḍa, 143, 16.2 atītaṃ ca bhaviṣyacca vartamānaṃ mahābalam //
SkPur (Rkh), Revākhaṇḍa, 171, 42.2 īdṛśīṃ vartamānāṃ ca hyavasthāṃ pūrvadaivikīm //
Sātvatatantra
SātT, 2, 65.2 pākhaṇḍaśāstrabahule nijavedamārge naṣṭe dvijātibhir asatpathi vartamāne //
Uḍḍāmareśvaratantra
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /