Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Gautamadharmasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 9, 6.0 sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 17, 14.0 prāṇā vai prayājānuyājās te ya ime śīrṣan prāṇās te prayājā ye 'vāñcas te 'nuyājāḥ sa yo 'trānuyājān yajed yathemān prāṇān ālupya śīrṣan dhitset tādṛk tat //
AB, 2, 28, 1.0 prāṇā vai dvidevatyā anavānaṃ dvidevatyān yajet prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 3, 22, 10.0 yaṃ kāmayetānāyatanavān syād ity avirājāsya yajed gāyatryā vā triṣṭubhā vānyena vā chandasā vaṣaṭkuryād anāyatanavantam evainaṃ tat karoti //
AB, 3, 22, 11.0 yaṃ kāmayetāyatanavān syād iti virājāsya yajet pibā somam indra mandatu tvety etayāyatanavantam evainaṃ tat karoti //
AB, 6, 8, 6.0 anavānam prātaḥsavane yajet //
AB, 7, 9, 15.0 yajet sautrāmaṇyām apatnīko 'py asomapaḥ mātāpitṛbhyām anṛṇārthād yajeti vacanāc chrutir iti //
Atharvaprāyaścittāni
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 5, 5, 3.0 vrātapatīm antataḥ kṣāmavatīṃ parivartayed yasyāgniṣv anyaṃ yājayed yo vā yajet //
Gautamadharmasūtra
GautDhS, 3, 5, 17.1 gardabhenāvakīrṇī nirṛtiṃ catuṣpathe yajet //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 11.0 dvābhyāṃ yajet //
Kāṭhakagṛhyasūtra
KāṭhGS, 73, 2.0 indrāṇīm āsu nāriṣv iti kumārīṇāṃ yajñaṃ yajet //
KāṭhGS, 73, 3.0 devatā aprajñāyamānā āgneyyā yajed vaiśvadevyā vā //
Kāṭhakasaṃhitā
KS, 10, 11, 66.0 mārutasya mārutīm anūcyaindryā yajet //
KS, 10, 11, 67.0 aindrasyaindrīm anūcya mārutyā yajet //
KS, 10, 11, 77.0 tasyāḥ prasṛtiṃ yajet //
KS, 12, 5, 23.0 rathantarasyarcam anūcya bṛhata ṛcā yajet //
KS, 12, 5, 25.0 bṛhata ṛcam anūcya rathantarasyarcā yajet //
KS, 12, 5, 27.0 vairūpasyarcam anūcya vairājasyarcā yajet //
KS, 12, 5, 29.0 vairājasyarcam anūcya vairūpasyarcā yajet //
KS, 12, 5, 31.0 śakvarīm anūcya revatyā yajet //
KS, 12, 5, 33.0 revatīm anūcya śakvaryā yajet //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 7, 2.0 sarasvatīm apy ājyasya yajet //
MS, 2, 1, 7, 38.0 sarasvatīm apy ājyasya yajet //
MS, 2, 1, 9, 8.0 aindrasyaindrīm anūcya mārutyā yajet //
MS, 2, 1, 9, 9.0 mārutasya mārutīm anūcyaindryā yajet //
MS, 2, 1, 9, 14.0 yadi kāmayeta kalpetety ete eva haviṣī nirupya yathāyathaṃ yajet //
MS, 2, 1, 10, 31.0 viṣṇum apy ājyasya yajet //
MS, 2, 2, 8, 17.0 prathamām anūcya madhyamayā yajet //
MS, 2, 2, 8, 18.0 madhyamām anūcyottamayā yajet //
MS, 2, 2, 8, 19.0 uttamām anūcya prathamayā yajet //
MS, 2, 3, 7, 27.0 rathaṃtarasyā ṛcam anūcya bṛhata ṛcā yajet //
MS, 2, 3, 7, 29.0 bṛhata ṛcam anūcya rathaṃtarasya ṛcā yajet //
MS, 2, 3, 7, 31.0 vairūpasyā ṛcam anūcya vairājasya ṛcā yajet //
MS, 2, 3, 7, 33.0 vairājasyā ṛcam anūcya vairūpasya ṛcā yajet //
MS, 2, 3, 7, 35.0 revatīm anūcya śakvaryā yajet //
MS, 2, 3, 7, 37.0 śakvarīm anūcya revatyā yajet //
Mānavagṛhyasūtra
MānGS, 1, 10, 9.1 yukto vaha yadākūtamiti dvābhyām agniṃ yojayitvā nakṣatram iṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 1, 18, 8.1 saṃvatsare cājāvibhyām agnidhanvantarī yajet //
MānGS, 2, 2, 15.0 yukto vaha yadākūtam iti dvābhyāmagniṃ yojayitvā nakṣatramiṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 2, 10, 1.0 phālgunyāṃ paurṇamāsyāṃ purastāddhānāpūpābhyāṃ bhagaṃ cāryamaṇaṃ ca yajet //
Pāraskaragṛhyasūtra
PārGS, 2, 13, 7.0 sthālīpākasya pūrvavad devatā yajed ubhayor vrīhiyavayoḥ pravapan sītāyajñe ca //
PārGS, 3, 11, 10.0 yaddevate taddaivataṃ yajet tasmai ca bhāgaṃ kuryāt taṃ ca brūyād imam anuprāpayeti //
Taittirīyasaṃhitā
TS, 2, 2, 11, 3.3 yathādevatam avadāya yathādevataṃ yajet /
Vasiṣṭhadharmasūtra
VasDhS, 11, 79.1 vrātyastomena vā yajed vā yajed iti //
VasDhS, 11, 79.1 vrātyastomena vā yajed vā yajed iti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 8, 12.1 tāsāṃ prathamām anūcya madhyamayā yajen madhyamām anūcyottamayā yajed uttamām anūcya prathamayā yajed iti vyatiṣajet //
VārŚS, 3, 2, 8, 12.1 tāsāṃ prathamām anūcya madhyamayā yajen madhyamām anūcyottamayā yajed uttamām anūcya prathamayā yajed iti vyatiṣajet //
VārŚS, 3, 2, 8, 12.1 tāsāṃ prathamām anūcya madhyamayā yajen madhyamām anūcyottamayā yajed uttamām anūcya prathamayā yajed iti vyatiṣajet //
Āpastambaśrautasūtra
ĀpŚS, 19, 22, 2.1 pracaraṇakāle dakṣiṇārdhāt prathamāṃ devatāṃ yajet /
ĀpŚS, 19, 22, 5.1 prathamām anūcya madhyamayā yajet /
ĀpŚS, 19, 22, 5.2 madhyamām anūcyottamayā yajet /
ĀpŚS, 19, 22, 5.3 uttamām anūcya prathamayā yajet //
ĀpŚS, 19, 22, 16.2 īśānam asya jagataḥ suvardṛśam īśānam om ity anūcya ndratasthuṣas tvām iddhi havāmaha iti yajet //
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 15.2 ajāmitāyai jāmi ha kuryād yad vyantu vyantviti vaiva yajed vetu vetviti vā vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ kriyate tasmādvyantu vetviti yajati //
ŚBM, 13, 6, 2, 19.0 atha yadi brāhmaṇo yajet sarvavedasaṃ dadyāt sarvam vai brāhmaṇaḥ sarvaṃ sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Mahābhārata
MBh, 1, 74, 6.1 yo yajed apariśrānto māsi māsi śataṃ samāḥ /
MBh, 1, 85, 26.1 iti dadyād iti yajed ityadhīyīta me vratam /
MBh, 3, 197, 35.1 yo 'dhyāpayed adhīyīta yajed vā yājayīta vā /
MBh, 12, 28, 42.2 yajecca vidvān vidhivat trivargaṃ cāpyanuvrajet //
MBh, 12, 226, 12.2 yadyāgacched yajed dadyānnaiko 'śnīyāt kathaṃcana //
MBh, 12, 236, 24.1 sadyaskārāṃśca yajed yajñān iṣṭīścaiveha sarvadā /
MBh, 12, 236, 25.1 trīṃścaivāgnīn yajet samyag ātmanyevātmamokṣaṇāt /
MBh, 13, 60, 5.2 etasmāt kāraṇād yajñair yajed rājāptadakṣiṇaiḥ //
MBh, 13, 61, 18.2 yo yajed aśvamedhena dadyād vā sādhave mahīm //
MBh, 13, 93, 6.1 muniśca syāt sadā vipro devāṃścaiva sadā yajet /
MBh, 13, 99, 33.2 yajecca vividhair yajñaiḥ satyaṃ ca satataṃ vadet //
MBh, 15, 12, 23.1 aśvamedhasahasreṇa yo yajet pṛthivīpatiḥ /
Manusmṛti
ManuS, 11, 40.2 hanty alpadakṣiṇo yajñas tasmān nālpadhano yajet //
Agnipurāṇa
AgniPur, 21, 1.3 samastaparivārāya acyutāya namo yajet //
AgniPur, 21, 4.2 vimalotkarṣiṇī jñānā kriyā yogā ca tā yajet //
AgniPur, 21, 5.2 durgāṃ giraṅgaṇaṃ kṣetraṃ vāsudevādikaṃ yajet //
Kūrmapurāṇa
KūPur, 1, 2, 78.1 tapastapyati yo 'raṇye yajed devān juhoti ca /
KūPur, 1, 3, 4.2 yajedutpādayet putrān virakto yadi saṃnyaset //
KūPur, 1, 14, 89.2 iti matvā yajed devaṃ sa yāti paramāṃ gatim //
KūPur, 2, 11, 92.2 yajec ca ā maraṇāl liṅge viraktaḥ parameśvaram //
KūPur, 2, 25, 21.2 tasmādarthaṃ samāsādya dadyād vai juhuyād yajet //
KūPur, 2, 27, 9.1 darśena paurṇamāsena yajet niyataṃ dvijaḥ /
Liṅgapurāṇa
LiPur, 1, 26, 14.2 tathaivaṃ muniśārdūla brahmayajñaṃ yajed dvijaḥ //
LiPur, 1, 30, 5.2 triyaṃbakaṃ yajedevaṃ sugandhiṃ puṣṭivardhanam //
LiPur, 1, 71, 47.2 yajedyadi mahādevam apāpo nātra saṃśayaḥ //
LiPur, 1, 73, 9.2 tasmālliṅgaṃ yajennityaṃ yena kenāpi vā surāḥ //
LiPur, 1, 73, 27.1 yajedekaṃ virūpākṣaṃ na pāpaiḥ sa pralipyate /
LiPur, 1, 79, 35.1 uttare devadeveśaṃ viṣṇuṃ gāyatriyā yajet /
LiPur, 1, 81, 45.1 tasmāddevaṃ yajedbhaktyā pratimāsaṃ yathāvidhi /
LiPur, 1, 84, 11.2 snāpyeśānaṃ yajedbhaktyā sahasraiḥ kamalaiḥ sitaiḥ //
LiPur, 2, 21, 33.1 upaspṛśya śucirbhūtvā puruṣaṃ vidhinā yajet /
LiPur, 2, 22, 28.2 dattvaivārghyaṃ yajedbhaktyā devadevaṃ triyaṃbakam //
LiPur, 2, 22, 73.1 bāṣkalenaiva mantreṇa kriyāṃ prati yajetpṛthak /
LiPur, 2, 22, 80.1 yaḥ sakṛdvā yajeddevaṃ devadevaṃ jagadgurum /
LiPur, 2, 27, 56.2 rākṣasāntakayor madhye mahimāṃ madhyato yajet //
LiPur, 2, 27, 57.1 varuṇāsurayormadhye prāptiṃ vai madhyato yajet /
LiPur, 2, 27, 59.1 aindreśeśānayor madhye yajet kāmāvasāyakam /
LiPur, 2, 28, 68.1 sāraṃ paścimabhāge ca ārādhyaṃ cottare yajet /
Matsyapurāṇa
MPur, 28, 6.1 yo yajedaśvamedhena māsi māsi śataṃ samāḥ /
MPur, 39, 27.1 iti dadyāditi yajedityadhīyīta me śrutam /
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
Viṣṇupurāṇa
ViPur, 3, 8, 22.1 dānaṃ dadyādyajeddevānyajñaiḥ svādhyāyatatparaḥ /
ViPur, 3, 8, 26.2 yajecca vividhairyajñairadhīyīta ca pārthivaḥ //
ViPur, 3, 11, 23.2 kurvīta śraddhāsampanno yajecca pṛthivīpate //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 5.1 āyuṣkāmo 'śvinau devau puṣṭikāma ilāṃ yajet /
BhāgPur, 2, 3, 7.1 yajñaṃ yajedyaśaskāmaḥ kośakāmaḥ pracetasam /
BhāgPur, 2, 3, 8.1 dharmārtha uttamaślokaṃ tantuḥ tanvan pitṝn yajet /
BhāgPur, 2, 3, 9.1 rājyakāmo manūn devān nirṛtiṃ tvabhicaran yajet /
BhāgPur, 2, 3, 9.2 kāmakāmo yajet somam akāmaḥ puruṣaṃ param //
BhāgPur, 3, 29, 10.2 yajed yaṣṭavyam iti vā pṛthagbhāvaḥ sa sāttvikaḥ //
BhāgPur, 11, 17, 50.2 devarṣipitṛbhūtāni madrūpāṇy anvahaṃ yajet //
Garuḍapurāṇa
GarPur, 1, 12, 9.2 saṃkarṣaṇādibījena yajetṣaṭkaṃ tathaiva ca //
GarPur, 1, 16, 15.2 śyāmapiṅgalamaiśānyāmāgneyyāṃ dīkṣitaṃ yajet //
GarPur, 1, 23, 9.1 yajetpadmāṃ ca rāṃ dīptāṃ rīṃ sūkṣmāṃ rūṃ jayāṃ ca reṃ /
GarPur, 1, 23, 12.1 yajetsūryahṛdā sarvān soṃ somaṃ maṃ ca maṅgalam /
GarPur, 1, 23, 13.1 raṃ rāhuṃ kaṃ yajetketuṃ oṃ tejaścaṇḍamarcayet /
GarPur, 1, 23, 15.1 arghyapātraṃ tataḥ kṛtvā tadadbhiḥ prokṣayedyajet //
GarPur, 1, 23, 17.2 śaktyanantau yajenmadhye pūrvādau dharmakādikam //
GarPur, 1, 23, 20.1 manonmanī yajedetāḥ paṭhimadhye śivāgrataḥ /
GarPur, 1, 23, 25.2 indrādyāṃśca yajeccaṇḍaṃ tasmai nirmālyamarpayet //
GarPur, 1, 24, 7.1 cāmuṇḍā caṇḍikā pūjyā bhairavākhyāṃstato yajet /
GarPur, 1, 28, 3.1 paścime balaprabalau jayaśca vijayo yajet /
GarPur, 1, 28, 4.2 siddho gururnalakūbaraṃ koṇe bhagavataṃ yajet //
GarPur, 1, 28, 7.2 tamase kandapadmāya yajet kaṃ kākatattvakam //
GarPur, 1, 28, 12.2 khaḍgaṃ pāśāṅkuśaṃ prācyāṃ śrīvatsaṃ kaustubhaṃ yajet //
GarPur, 1, 34, 35.2 oṃ kṣāṃ hṛdayāya namaḥ anena hṛdayaṃ yajet //
GarPur, 1, 34, 39.2 koṇeṣvastraṃ yajedrudra netraṃ madhye prapūjayet //
GarPur, 1, 38, 1.2 navamyādau yajeddurgāṃ hrīṃ durge rakṣiṇīti ca /
GarPur, 1, 38, 9.1 mahāmāṃsena trimadhurāktena aṣṭottarasahasraṃ ca ekaikaṃ ca padaṃ yajet /
GarPur, 1, 39, 11.1 dakṣiṇe pūjayedrudra pativarṇaṃ guruṃ yajet /
GarPur, 1, 42, 11.1 kṣīrādibhiśca saṃsnāpya liṅgaṃ gandhādibhiryajet /
GarPur, 1, 44, 2.1 yacchedvāṅmanasaṃ prājñastaṃ yajejjñānamātmani /
GarPur, 1, 46, 1.3 īśānakoṇādārabhya hyekāśītipade yajet //
GarPur, 1, 46, 25.1 ākāśe gandhamālī syātkṣetrapālāṃstato yajet /
GarPur, 1, 49, 12.1 tapastapyati yo 'raṇye yajeddevāñjuhoti ca /
GarPur, 1, 50, 69.1 aprete saśirā vetiyajetvā puṣpake harim /
GarPur, 1, 99, 31.1 yajet tadadhi karkandhūmiśrāḥ piṇḍā yaivaḥ śritāḥ /
GarPur, 1, 116, 6.2 daśamyāṃ ca yamaścandra ekādaśyāmṛṣīnyajet //
GarPur, 1, 117, 5.1 caitre yajet surūpāya karpūraṃ prāśayenniśi /
GarPur, 1, 117, 8.2 aguruṃ dantakāṣṭhaṃ ca tamapāmārgakairyajet //
GarPur, 1, 117, 10.1 sadyojātaṃ bhādrapade bakulaiḥ pūpakairyajet /
GarPur, 1, 120, 2.1 gaurīṃ yajed bilvapatraiḥ kuśodakakarastataḥ /
GarPur, 1, 120, 2.2 kadambādau girisutāṃ pauṣe marubakairyajet //
GarPur, 1, 120, 4.1 gītīmayaṃ dantakāṣṭhaṃ phālgune gomatīṃ yajet /
GarPur, 1, 120, 5.2 dadhiprāśo dantakāṣṭhaṃ tagaraṃ śrīmukhīṃ yajet //
GarPur, 1, 120, 6.3 lavaṅgāśo bhavedeva āṣāḍhe mādhavīṃ yajet //
GarPur, 1, 120, 8.1 dantakāṣṭhaṃ mallikāyāḥ kṣīrado hyuttamāṃ yajet /
GarPur, 1, 120, 8.2 padmairyajedbhādrapade śṛṅgadāśo gṛḍādidaḥ //
GarPur, 1, 120, 9.2 prāśayenniśi naivedyaiḥ kṛsaraiḥ kārtike yajet //
GarPur, 1, 120, 10.1 jātīpuṣpaiḥ padmajāṃ ca pañcagavyāśano yajet /
GarPur, 1, 120, 10.2 ghṛtaudanaṃ ca varṣānte sapatnīkāndvijānyajet //
GarPur, 1, 122, 5.1 hariṃ yajet triṣavaṇasnāyī gandhādibhirvratī /
GarPur, 1, 123, 5.1 yajenmaunī ghṛtādyaiśca pañcagavyena vāribhiḥ /
GarPur, 1, 123, 8.1 prathame 'hni hareḥ pādau yajet padmair dvitayika /
GarPur, 1, 129, 5.1 yajed aśūnyaśayyāyāṃ phalaṃ dadyāddvijātaye /
GarPur, 1, 129, 21.1 yajecchuklacaturthyāṃ yaḥ khaṇḍalaḍḍukamodakaiḥ /
GarPur, 1, 129, 22.2 āṃ gaṇapataye namaḥ caturthyantaṃ yajedgaṇam //
GarPur, 1, 129, 24.1 vināyakaṃ mūrtikādyaṃ yajedebhiśca nāmabhiḥ /
GarPur, 1, 129, 26.2 gaṇapatirhastimukho dvādaśāre yajedgaṇam //
GarPur, 1, 129, 31.1 yajedbhādrasite nāgānaṣṭau muktiṃ divaṃ vrajet /
GarPur, 1, 129, 31.2 dvārasyobhayato lekhyāḥ śrāvaṇe tu site yajet //
GarPur, 1, 130, 2.1 saptamyāṃ prāśayeccāpi bhojyaṃ viprānraviṃ yajet /
GarPur, 1, 131, 1.3 dūrvāṃ saurīṃ gaṇeśaṃ ca phalapuṣpaiḥ śivaṃ yajet //
GarPur, 1, 133, 9.1 śūle khaḍge pustake vā paṭe vā maṇḍale yajet /
GarPur, 1, 133, 15.2 pañcadaśāṅgulaṃ khaḍgaṃ triśūlaṃ ca tato yajet /
GarPur, 1, 135, 2.2 caitre śuklanavamyāṃ ca devīṃ damanakairyajet /
GarPur, 1, 136, 6.2 kuṃbhe saratne sajale yajetsvarṇaṃ tu vāmanam //
Mātṛkābhedatantra
MBhT, 5, 12.1 dvādaśāhvaṃ yajed dhīmān diksahasraṃ tato japet /
MBhT, 6, 44.1 śaṅkhanidhiṃ padmanidhiṃ tathā brāhmyādikaṃ yajet /
MBhT, 7, 57.2 kimādhāre yajec chambhuṃ kṛpayā vada śaṃkara /
MBhT, 7, 63.2 ṣoḍaśenopacāreṇa vedyāṃ tu pārvatīṃ yajet //
MBhT, 8, 8.1 yo yajet pāradaṃ liṅgaṃ sa eva śambhur avyayaḥ /
MBhT, 9, 7.1 sahasrasaṅkhyayā devi pārthivaṃ dvādaśaṃ yajet /
MBhT, 11, 6.1 īśakumbhe yajed devīm āgneyām agnidaivatam /
MBhT, 12, 7.2 parivārān yajet tatra ghaṭe tu parameśvari //
MBhT, 12, 10.2 yadi kuryāt tu mohena yajed vāradvayaṃ priye //
MBhT, 12, 30.1 kuśāgramānaṃ yat toyaṃ tattoyena yajed yadi /
MBhT, 12, 62.3 saptāhaṃ vā yajed devīṃ turīyaṃ vādinaṃ yajet //
MBhT, 12, 62.3 saptāhaṃ vā yajed devīṃ turīyaṃ vādinaṃ yajet //
MBhT, 13, 21.2 japādyante yajed devīṃ ṣoḍaśair upacārakaiḥ //
MBhT, 14, 25.2 kadācin na yajec cānyaṃ puruṣaṃ parameśvari //
MBhT, 14, 33.2 sapatnīkaṃ yajed devaṃ guruṃ nirvāṇadāyakam /
MBhT, 14, 42.1 no yajed yadi mohena saiva pāpamayī bhavet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
Tantrasāra
TantraS, Trayodaśam āhnikam, 48.1 dvitīyakalaśe vighnaśamanāya astraṃ yajet //
Tantrāloka
TĀ, 16, 88.2 anusaṃhitaye śiṣyavarjaṃ pañcasu taṃ yajet //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 9.2 śrīmadbhuvanasundaryā dakṣiṇe tryambakaṃ yajet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 33.1 prātarutthāya mantrajñaḥ sahasrāre guruṃ yajet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 76.1 mahākālaṃ pūjayitvā gurupaṅktiṃ yajettataḥ /
ToḍalT, Caturthaḥ paṭalaḥ, 36.1 mahāpūrvāṃś ca kālyādīn yajedvairocanādikān /
ToḍalT, Pañcamaḥ paṭalaḥ, 27.1 āgneyyāntāḥ prapūjyātha vidyāṃ liṅgiśivaṃ yajet /
ToḍalT, Pañcamaḥ paṭalaḥ, 30.2 evaṃ pūjā prakartavyā śaktimantrān yajed yadi //
ToḍalT, Pañcamaḥ paṭalaḥ, 44.1 anyadevaṃ pūjayitvā śivaṃ paścād yajed yadi /
ToḍalT, Navamaḥ paṭalaḥ, 25.2 yajet kātyāyanīṃ devīṃ bhūtapūrvāṃ prayatnataḥ //
ToḍalT, Navamaḥ paṭalaḥ, 44.1 yajettāṃ bahuyatnena gṛhamadhye dinatrayam /
Ānandakanda
ĀK, 1, 2, 88.1 pūrayetpūrvavattāni gandhapuṣpākṣatairyajet /
ĀK, 1, 2, 118.2 bhūgṛhābhyantare prācyāṃ śukramagnau grahaṃ yajet //
ĀK, 1, 2, 119.1 dakṣiṇasyāṃ yajedrudramāsure ca samīraṇam /
ĀK, 1, 2, 120.1 yajetpāvakamaiśānyāṃ tataścāṣṭadalāgrake /
ĀK, 1, 2, 131.2 sacaturthyā yajedetānrasāvaraṇasaṃsthitān //
ĀK, 1, 2, 186.2 māheśvarāṃśca vinatāṃ gandhapuṣpādibhiryajet //
ĀK, 1, 3, 23.2 śivatrayaṃ purā devi tataḥ siddhatrayaṃ yajet //
ĀK, 1, 3, 26.1 evaṃ trisiddhamūrtiṃ ca śrībījasahitaṃ yajet /
ĀK, 1, 3, 26.2 evaṃ trigurumūrtiṃ ca mārabījayutaṃ yajet //
ĀK, 1, 3, 30.1 tridhā svadakṣiṇe haste śivaṃ sāvaraṇaṃ yajet /
Haribhaktivilāsa
HBhVil, 1, 181.1 tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat sad iti //
HBhVil, 2, 194.2 sarvāsu ca yajed devaṃ dvādaśīṣu vidhānataḥ //
HBhVil, 2, 208.3 vāruṇyāṃ varuṇaṃ caiva vāyavyāṃ pavanaṃ yajet //
HBhVil, 4, 218.3 tiryakpuṇḍradharo yas tu yajed devaṃ janārdanam //
HBhVil, 5, 6.6 tadagre garuḍaṃ dvārasyordhve dvāraśriyaṃ yajet //
HBhVil, 5, 7.1 prāgdvārobhayapārśve tu yajec caṇḍapracaṇḍakau /
HBhVil, 5, 9.4 tatrāpy ādau dvārasyāgre yat bhūrūpaṃ pīṭhaṃ tatra samastaparivārānvitān śrīkṛṣṇapārṣadān yajet pūjayet /
HBhVil, 5, 9.10 tatpārśvayoḥ śaṅkhanidhiṃ tathā padmanidhiṃ yajet //
HBhVil, 5, 14.2 āsanastho yajet tāṃs tān anyatra bhagavadgṛhāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 190, 22.1 mantraiḥ pañcabhir īśānaṃ puruṣastryambakaṃ yajet /
Sātvatatantra
SātT, 8, 4.2 ekam eva yajet kṛṣṇaṃ sarvadevamayaṃ dhiyā //
Uḍḍāmareśvaratantra
UḍḍT, 12, 31.2 yajen naraviśeṣaṃ ca devāgnigurubrāhmaṇaiḥ //
Yogaratnākara
YRā, Dh., 81.2 vyāyāmaṃ tīkṣṇakaṃ madyaṃ tailāmlaṃ dūratasyajet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 17, 18.0 anadhigacchaṃs taddevate namrābhyāṃ yajet //