Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 64, 32.4 amitātmabhiḥ suniyataiḥ śuśubhe sa tadāśramaḥ //
MBh, 1, 118, 21.3 śuśubhe puruṣavyāghro mahārhaśayanocitaḥ /
MBh, 1, 119, 30.18 jalaṃ tacchuśubhe channaṃ phullair jalaruhaistathā /
MBh, 1, 119, 43.36 jalaṃ tu śuśubhe channaṃ phullair jalaruhaistathā /
MBh, 1, 160, 26.2 vibhrājamānā śuśubhe pratimeva hiraṇmayī /
MBh, 1, 176, 16.2 samājavāṭaḥ śuśubhe bhavanaiḥ sarvato vṛtaḥ //
MBh, 1, 192, 7.119 saputragaṇamadhyasthaḥ śuśubhe rājasattamaḥ /
MBh, 1, 199, 30.2 śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā //
MBh, 1, 199, 32.3 talpaiścābhyāsikair yuktaṃ śuśubhe yodharakṣitam //
MBh, 1, 199, 33.2 āyasaiśca mahācakraiḥ śuśubhe tat purottamam //
MBh, 1, 199, 36.2 śuśubhe dhanasampūrṇaṃ dhanādhyakṣakṣayopamam /
MBh, 1, 199, 49.2 śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā /
MBh, 1, 206, 10.2 śuśubhe 'tīva tad rājan gaṅgādvāraṃ mahātmabhiḥ //
MBh, 2, 2, 17.2 anugamyamānaḥ śuśubhe śiṣyair iva guruḥ priyaiḥ /
MBh, 2, 11, 40.2 brāhmyā śriyā dīpyamānā śuśubhe vigataklamā //
MBh, 2, 11, 61.2 abhiṣiktaḥ sa śuśubhe sāmrājyena narādhipa /
MBh, 2, 16, 18.1 sa tābhyāṃ śuśubhe rājā patnībhyāṃ manujādhipa /
MBh, 2, 22, 15.2 śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ //
MBh, 2, 22, 20.2 adhiṣṭhitaḥ sa śuśubhe kṛṣṇenātīva bhārata //
MBh, 2, 33, 17.2 parayā śuśubhe lakṣmyā nakṣatrāṇām ivoḍurāṭ //
MBh, 2, 53, 20.1 śuśubhe sā sabhā rājan rājabhistaiḥ samāgataiḥ /
MBh, 3, 1, 41.3 sa taiḥ parivṛto rājā śuśubhe brahmavādibhiḥ //
MBh, 3, 39, 16.2 śuśubhe himavatpṛṣṭhe vasamāno 'rjunas tadā //
MBh, 3, 42, 14.2 śuśubhe tārakārājaḥ sitam abhram ivāsthitaḥ //
MBh, 3, 158, 6.1 śuśubhe sa mahābāhur gadākhaḍgadhanurdharaḥ /
MBh, 3, 218, 23.3 atīva śuśubhe tatra pūjyamāno maharṣibhiḥ //
MBh, 3, 220, 21.2 śuśubhe kāñcane śaile dīpyamānaḥ śriyā vṛtaḥ //
MBh, 3, 220, 22.1 tena vīreṇa śuśubhe sa śailaḥ śubhakānanaḥ /
MBh, 3, 220, 24.2 divyaiḥ pakṣigaṇaiś caiva śuśubhe śvetaparvataḥ //
MBh, 3, 221, 71.2 śuśubhe kṛttikāputraḥ prakīrṇāṃśur ivāṃśumān //
MBh, 3, 240, 43.1 rathair nāgaiḥ padātaiś ca śuśubhe 'tīva saṃkulā /
MBh, 3, 264, 34.1 sa mālayā tadā vīraḥ śuśubhe kaṇṭhasaktayā /
MBh, 3, 268, 8.2 śuśubhe meghamālābhir āditya iva saṃvṛtaḥ //
MBh, 3, 275, 20.2 śuśubhe tārakācitraṃ śaradīva nabhastalam //
MBh, 4, 15, 37.1 śuśubhe vadanaṃ tasyā rudantyā virataṃ tadā /
MBh, 4, 30, 29.1 tad anīkaṃ virāṭasya śuśubhe bharatarṣabha /
MBh, 4, 51, 4.2 śuśubhe 'bhravinirmuktaṃ grahair iva nabhastalam //
MBh, 4, 51, 7.2 vimānaṃ devarājasya śuśubhe khecaraṃ tadā //
MBh, 4, 59, 3.2 śuśubhe sa naravyāghro giriḥ sūryodaye yathā //
MBh, 4, 67, 37.2 nagaraṃ matsyarājasya śuśubhe bharatarṣabha //
MBh, 5, 46, 10.2 śuśubhe sā sabhā rājan siṃhair iva girer guhā //
MBh, 5, 155, 38.2 śuśubhe tārakācitrā dyauścandreṇeva bhārata //
MBh, 6, 16, 26.2 atīva śuśubhe tatra pitā te pūrṇacandravat //
MBh, 6, 17, 29.2 śuśubhe ketumukhyena rājatena jayadrathaḥ //
MBh, 6, 17, 34.1 śuśubhe ketumukhyena pādapena kaliṅgapaḥ /
MBh, 6, 55, 15.2 śuśubhe tad raṇasthānaṃ śaradīva nabhastalam //
MBh, 6, 71, 26.2 śuśubhe pāṇḍavī senā nakṣatrair iva śarvarī //
MBh, 6, 74, 28.1 taiścāpi viddhaḥ śuśubhe rudhireṇa samukṣitaḥ /
MBh, 6, 77, 20.3 sarvataḥ śuśubhe rājan raṇe 'rīṇāṃ durāsadaḥ //
MBh, 6, 93, 22.2 śuśubhe vimalārciṣmañ śaradīva divākaraḥ //
MBh, 6, 93, 31.2 śuśubhe candramā yukto dīptair iva mahāgrahaiḥ //
MBh, 6, 96, 38.1 sa tair bhinnatanutrāṇaḥ śuśubhe rākṣasottamaḥ /
MBh, 6, 97, 15.2 sa tair vibhinnasarvāṅgaḥ śuśubhe rākṣasottamaḥ /
MBh, 6, 98, 34.2 phullāśokanibhaḥ pārthaḥ śuśubhe raṇamūrdhani //
MBh, 6, 102, 57.2 śuśubhe vidravan bhīṣmaṃ vidyunmālī yathāmbudaḥ //
MBh, 6, 106, 33.1 lalāṭasthaistu tair bāṇaiḥ śuśubhe pāṇḍavottamaḥ /
MBh, 6, 116, 7.2 śuśubhe bhāratī dīptā divīvādityamaṇḍalam //
MBh, 7, 14, 14.2 mahāvidyutpratīkāśā śalyasya śuśubhe gadā //
MBh, 7, 19, 17.2 āsthitaḥ śuśubhe rājann aṃśumān udaye yathā //
MBh, 7, 19, 51.2 mātaṅgaiḥ śuśubhe bhūmir vikīrṇair iva parvataiḥ //
MBh, 7, 25, 33.1 sa kuñjarastho rathibhiḥ śuśubhe sarvato vṛtaḥ /
MBh, 7, 35, 27.1 taiḥ sphuradbhir mahārāja śuśubhe lohitokṣitaiḥ /
MBh, 7, 48, 44.2 mahārathair bhūḥ śuśubhe vicūrṇitaiḥ purair ivāmitrahatair narādhipa //
MBh, 7, 58, 26.2 dodhūyamānaḥ śuśubhe vidyudbhir iva toyadaḥ //
MBh, 7, 71, 12.2 manaḥ pañcendriyāṇīva śuśubhe yodhayan raṇe //
MBh, 7, 80, 21.1 śuśubhe ketunā tena rājatena jayadrathaḥ /
MBh, 7, 83, 20.2 śuśubhe sarvato rājan pradīpta iva kiṃśukaḥ //
MBh, 7, 150, 83.1 sa hatvā rākṣasīṃ senāṃ śuśubhe sūtanandanaḥ /
MBh, 8, 6, 46.1 tava putrair vṛtaḥ karṇaḥ śuśubhe tatra bhārata /
MBh, 8, 8, 33.1 sa bhīmasenaḥ śuśubhe tomarair aṅgamāśritaiḥ /
MBh, 8, 17, 92.1 tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ /
MBh, 8, 24, 90.2 jaṅgamājaṅgamaṃ rājañ śuśubhe 'dbhutadarśanam //
MBh, 8, 37, 10.1 tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa /
MBh, 8, 39, 5.2 śuśubhe bharataśreṣṭha vitānam iva viṣṭhitam //
MBh, 8, 45, 40.2 dahañ śatrūn naravyāghra śuśubhe sa paraṃtapaḥ //
MBh, 8, 55, 33.2 śuśubhe bharataśreṣṭha nakṣatrair iva candramāḥ //
MBh, 9, 8, 23.2 senāvanaṃ tacchuśubhe vanaṃ puṣpācitaṃ yathā //
MBh, 9, 9, 15.2 nakulaḥ śuśubhe rājaṃstriśṛṅga iva parvataḥ //
MBh, 9, 9, 42.2 śuśubhe bharataśreṣṭho giristha iva kesarī /
MBh, 9, 11, 11.2 vidyud abhrapratīkāśā bhīmasya śuśubhe gadā //
MBh, 9, 21, 28.2 yodhayañ śuśubhe rājan balaṃ śakra ivāhave //
MBh, 9, 54, 42.1 śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ /
MBh, 9, 56, 58.1 sa bhūyaḥ śuśubhe pārthastāḍito gadayā raṇe /
MBh, 10, 9, 7.2 śuśubhe saṃvṛto rājā vedī tribhir ivāgnibhiḥ //
MBh, 10, 16, 35.2 śuśubhe sa mahārājaḥ sacandra iva parvataḥ //
MBh, 12, 29, 7.1 śuśubhe vadanaṃ tasya sudaṃṣṭraṃ cārulocanam /
MBh, 12, 34, 28.2 marudgaṇavṛtaḥ śakraḥ śuśubhe bhāsayan diśaḥ //
MBh, 12, 38, 35.2 śuśubhe tārakārājasitam abhram ivāmbare //
MBh, 12, 39, 2.1 sa rājamārgaḥ śuśubhe samalaṃkṛtacatvaraḥ /
MBh, 12, 39, 16.2 śuśubhe vimalaścandrastārāgaṇavṛto yathā //
MBh, 12, 337, 12.2 śuśubhe himavatpāde bhūtair bhūtapatir yathā //
MBh, 14, 64, 7.2 śuśubhe sthānam atyarthaṃ devadevasya pārthiva //
MBh, 14, 69, 16.2 śuśubhe tat puraṃ cāpi samudraughanibhasvanam //
MBh, 14, 75, 19.1 sa patañ śuśubhe nāgo dhanaṃjayaśarāhataḥ /
MBh, 14, 76, 12.2 taiḥ kīrṇaḥ śuśubhe pārtho ravir meghāntare yathā //
MBh, 14, 90, 30.2 śuśubhe cayanaṃ tatra dakṣasyeva prajāpateḥ //
MBh, 14, 90, 35.1 sa yajñaḥ śuśubhe tasya sākṣād devarṣisaṃkulaḥ /
MBh, 14, 91, 29.2 sabhājyamānaḥ śuśubhe mahendro daivatair iva //
MBh, 14, 91, 32.2 visṛjañ śuśubhe rājā yathā vaiśravaṇastathā //
MBh, 15, 30, 13.2 śuśubhe pāṇḍavaṃ sainyaṃ tat tadā bharatarṣabha //
MBh, 15, 34, 20.1 sa taiḥ parivṛto rājā śuśubhe 'tīva kauravaḥ /
Rāmāyaṇa
Rām, Bā, 17, 7.1 kausalyā śuśubhe tena putreṇāmitatejasā /
Rām, Bā, 21, 18.3 vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ //
Rām, Bā, 76, 18.2 atīva rāmaḥ śuśubhe 'tikāmayā vibhuḥ śriyā viṣṇur ivāmareśvaraḥ //
Rām, Ār, 33, 10.1 kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ /
Rām, Ār, 50, 20.2 śuśubhe na vinā rāmaṃ divā candra ivoditaḥ //
Rām, Ār, 50, 21.2 śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā //
Rām, Ār, 50, 22.2 vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā //
Rām, Ki, 12, 37.1 sa tathā śuśubhe śrīmāṃl latayā kaṇṭhasaktayā /
Rām, Su, 1, 47.2 śuśubhe meghasaṃkāśaḥ khadyotair iva parvataḥ //
Rām, Su, 1, 62.1 patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ /
Rām, Su, 1, 70.2 tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi //
Rām, Su, 7, 37.1 sā tasya śuśubhe śālā tābhiḥ strībhir virājitā /
Rām, Su, 7, 38.1 sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasādhipaḥ /
Rām, Su, 7, 60.2 māleva grathitā sūtre śuśubhe mattaṣaṭpadā //
Rām, Su, 8, 12.1 śuśubhe rākṣasendrasya svapataḥ śayanottamam /
Rām, Su, 8, 20.2 śuśubhe 'calasaṃkāśaḥ śṛṅgābhyām iva mandaraḥ //
Rām, Su, 9, 8.1 tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ /
Rām, Su, 9, 9.1 sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam /
Rām, Su, 9, 20.1 saṃtatā śuśubhe bhūmir mālyaiśca bahusaṃsthitaiḥ /
Rām, Su, 12, 11.1 puṣpāvakīrṇaḥ śuśubhe hanumānmārutātmajaḥ /
Rām, Su, 42, 8.1 tasya tacchuśubhe tāmraṃ śareṇābhihataṃ mukham /
Rām, Yu, 15, 22.2 śuśubhe subhagaḥ śrīmān svātīpatha ivāmbare //
Rām, Yu, 30, 5.1 śuśubhe puṣpitāgraiśca latāparigatair drumaiḥ /
Rām, Yu, 30, 8.2 vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam //
Rām, Yu, 57, 23.1 tribhiḥ kirīṭaistriśirāḥ śuśubhe sa rathottame /
Rām, Yu, 63, 6.1 tasya tacchuśubhe bhūyaḥ saśaraṃ dhanur uttamam /
Rām, Yu, 67, 11.2 āropitamahācāpaḥ śuśubhe syandanottame //
Rām, Yu, 75, 17.2 śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ //
Rām, Yu, 78, 7.1 taiḥ pṛṣatkair lalāṭasthaiḥ śuśubhe raghunandanaḥ /
Rām, Yu, 116, 73.1 hanūmāṃs tena hāreṇa śuśubhe vānararṣabhaḥ /
Saundarānanda
SaundĀ, 1, 9.2 śuśubhe vavṛdhe caiva naraḥ sādhanavāniva //
Harivaṃśa
HV, 8, 35.2 kāntāt kāntataraṃ draṣṭum adhikaṃ śuśubhe tadā //
Kirātārjunīya
Kir, 12, 8.2 tasya daśanakiraṇaiḥ śuśubhe pariveṣabhīṣaṇam ivārkamaṇḍalam //
Kir, 15, 43.2 haimīṣumālā śuśubhe vidyutām iva saṃhatiḥ //
Matsyapurāṇa
MPur, 113, 39.1 merustu śuśubhe divyo rājavatsa tu veṣṭitaḥ /
MPur, 139, 42.1 citrāmbaraścoddhṛtakeśapāśaḥ saṃdolyamānaḥ śuśubhe'surīṇām /
MPur, 174, 18.1 sa rājarājaḥ śuśubhe yuddhārthī naravāhanaḥ /
Viṣṇupurāṇa
ViPur, 5, 8, 12.2 daityagardabhadehaiśca maitreya śuśubhe 'dhikam //
ViPur, 5, 25, 17.2 nīlāmbaradharaḥ sragvī śuśubhe kāntisaṃyutaḥ //
Bhāratamañjarī
BhāMañj, 1, 1280.1 śuśubhe śaśiśubhreṇa hāreṇa hariṇekṣaṇā /
BhāMañj, 5, 338.1 śuśubhe sphāṭikasabhābhittiṣu pratibimbitaḥ /
BhāMañj, 8, 17.2 pāṇḍusenā na śuśubhe śaśihīneva śarvarī //
Kathāsaritsāgara
KSS, 2, 1, 11.2 śuśubhe sa pitā tena vinayena guṇo yathā //
KSS, 3, 4, 10.2 sā pravāsāgate patyau tatkālaṃ śuśubhe purī //
KSS, 6, 1, 56.1 yayā sa rājā śuśubhe rītimatyā suvṛttayā /
Skandapurāṇa
SkPur, 13, 66.2 śuśubhe devadevasya maheśasya mahātmanaḥ //
SkPur, 13, 96.1 prāleyapaṭalacchannaiḥ śṛṅgaiḥ sa śuśubhe nagaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 20.2 rathamadhye sthito devaḥ śuśubhe ca yudhiṣṭhira //