Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Skandapurāṇa
Śivapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
Chāndogyopaniṣad
ChU, 1, 10, 3.2 tān asmai pradadau /
Taittirīyabrāhmaṇa
TB, 2, 3, 10, 3.8 tasyā u ha trīn vedān pradadau /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 6.2 asau ha vai dyaur asyai pṛthivyā etān paśūn pradadau /
ŚBM, 5, 1, 1, 2.2 anyonyasminneva juhvataścerus tebhyaḥ prajāpatirātmānam pradadau yajño haiṣāmāsa yajño hi devānām annam //
Buddhacarita
BCar, 1, 48.1 prītaśca tebhyo dvijasattamebhyaḥ satkārapūrvaṃ pradadau dhanāni /
Mahābhārata
MBh, 1, 1, 64.2 tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ /
MBh, 1, 13, 36.1 tasya śāpasya śāntyarthaṃ pradadau pannagottamaḥ /
MBh, 1, 40, 9.1 tataḥ sa rājā pradadau vapuṣṭamāṃ kurupravīrāya parīkṣya dharmataḥ /
MBh, 1, 53, 11.2 tebhyaśca pradadau vittaṃ śataśo 'tha sahasraśaḥ //
MBh, 1, 61, 83.41 jayadrathāya pradadau saubalānumate tadā //
MBh, 1, 96, 45.2 bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ //
MBh, 1, 104, 3.2 pradadau kuntibhojāya sakhā sakhye mahātmane //
MBh, 1, 104, 6.1 tasyai sa pradadau mantram āpaddharmānvavekṣayā /
MBh, 1, 108, 18.2 jayadrathāya pradadau saubalānumate tadā /
MBh, 1, 119, 38.102 dharmātmā vidurasteṣāṃ pārthānāṃ pradadau matim /
MBh, 1, 119, 43.137 dharmātmā vidurasteṣāṃ pradadau matimān matim /
MBh, 1, 124, 19.4 pradadau dakṣiṇāṃ rājā droṇasya ca kṛpasya ca //
MBh, 1, 134, 9.2 āsanāni ca mukhyāni pradadau sa purocanaḥ //
MBh, 1, 154, 12.2 tathetyuktvā tatastasmai pradadau bhṛgunandanaḥ /
MBh, 1, 154, 17.2 prāptāya pradadau bhīṣmaḥ śiṣyān droṇāya dhīmate //
MBh, 1, 174, 3.2 tato 'rjuno 'stram āgneyaṃ pradadau tad yathāvidhi /
MBh, 1, 189, 36.3 cakṣur divyaṃ pradadau tān sa sarvān rājāpaśyat pūrvadehair yathāvat //
MBh, 1, 198, 12.2 pradadau cāpi ratnāni vividhāni vasūni ca //
MBh, 1, 199, 11.6 sahasraṃ pradadau rājā gajānāṃ varavarmiṇām /
MBh, 1, 199, 11.8 caturyujāṃ bhānumacca pāñcālaḥ pradadau tadā /
MBh, 1, 199, 11.10 jātyaśvānāṃ ca pañcāśat sahasraṃ pradadau nṛpaḥ /
MBh, 1, 199, 11.11 dāsīnām ayutaṃ rājā pradadau varabhūṣaṇam /
MBh, 1, 199, 11.12 tataḥ sahasraṃ dāsānāṃ pradadau varadhanvinām /
MBh, 1, 199, 11.16 evam etāni pāñcālo janyārthe pradadau dhanam /
MBh, 1, 199, 25.47 jayeti saṃstuto rājā pradadau dhanam akṣayam /
MBh, 1, 200, 9.59 āsanaṃ ruciraṃ tasmai pradadau svaṃ yudhiṣṭhiraḥ /
MBh, 1, 207, 3.1 pradadau gosahasrāṇi tīrtheṣvāyataneṣu ca /
MBh, 1, 212, 1.358 snehavanti ca bhojyāni pradadāvīpsitāni ca /
MBh, 1, 213, 41.5 sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca //
MBh, 1, 213, 42.10 jātyaśvānāṃ sahasrāṇi pañcāśat pradadau tadā /
MBh, 1, 213, 43.3 śibikānāṃ sahasraṃ ca pradadau madhusūdanaḥ /
MBh, 1, 213, 45.2 paricaryāsu dakṣāṇāṃ pradadau puṣkarekṣaṇaḥ /
MBh, 1, 213, 48.5 pradadau vāsudevastu vasudevājñayā tadā //
MBh, 2, 3, 18.1 gadāṃ ca bhīmasenāya pravarāṃ pradadau tadā /
MBh, 2, 47, 3.2 prāvārājinamukhyāṃśca kāmbojaḥ pradadau vasu //
MBh, 3, 45, 8.1 sakhāyaṃ pradadau cāsya citrasenaṃ puraṃdaraḥ /
MBh, 3, 63, 23.2 ityuktvā pradadāvasmai divyaṃ vāsoyugaṃ tadā //
MBh, 3, 110, 35.2 dhanaṃ ca pradadau bhūri ratnāni vividhāni ca //
MBh, 3, 111, 13.2 sā tāni sarvāṇi visarjayitvā bhakṣān mahārhān pradadau tato 'smai /
MBh, 3, 121, 9.1 tathaiva tad asaṃkhyeyaṃ dhanaṃ yat pradadau gayaḥ /
MBh, 3, 163, 48.2 pradadau ca mama prītaḥ so 'straṃ pāśupataṃ prabhuḥ //
MBh, 3, 229, 9.1 sa strīgaṇavṛto rājā prahṛṣṭaḥ pradadau vasu /
MBh, 3, 259, 3.2 rākṣasīḥ pradadau tisraḥ pitur vai paricārikāḥ //
MBh, 3, 259, 6.1 tāsāṃ sa bhagavāṃs tuṣṭo mahātmā pradadau varān /
MBh, 3, 275, 5.2 vibhīṣaṇāya pradadau prabhuḥ parapuraṃjayaḥ //
MBh, 3, 294, 38.1 tataś chittvā kavacaṃ divyam aṅgāt tathaivārdraṃ pradadau vāsavāya /
MBh, 3, 294, 38.2 tathotkṛtya pradadau kuṇḍale te vaikartanaḥ karmaṇā tena karṇaḥ //
MBh, 4, 12, 25.1 saṃharṣāt pradadau vittaṃ bahu rājā mahāmanāḥ /
MBh, 4, 14, 17.2 ityasyāḥ pradadau kāṃsyaṃ sapidhānaṃ hiraṇmayam /
MBh, 4, 53, 68.2 antaraṃ pradadau pārtho droṇasya vyapasarpitum //
MBh, 4, 64, 34.2 pradadau tāni vāsāṃsi virāṭaduhituḥ svayam //
MBh, 5, 18, 6.2 varaṃ ca pradadau tasmai atharvāṅgirase tadā //
MBh, 5, 114, 20.2 durlabhatvāddhayānāṃ ca pradadau mādhavīṃ punaḥ //
MBh, 5, 193, 56.1 śiṣyārthaṃ pradadau cāpi droṇāya kurupuṃgava /
MBh, 7, 10, 9.2 ārādhitaḥ sadāreṇa sa cāsmai pradadau varān //
MBh, 7, 165, 35.3 abhayaṃ sarvabhūtānāṃ pradadau yogayuktavān //
MBh, 8, 1, 37.1 bhārgavaḥ pradadau yasmai paramāstraṃ mahātmane /
MBh, 8, 24, 6.2 teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varān //
MBh, 9, 34, 32.1 evaṃ sa vittaṃ pradadau mahātmā sarasvatītīrthavareṣu bhūri /
MBh, 9, 40, 32.2 prasṛtā pradadau kāmān brāhmaṇānāṃ mahātmanām //
MBh, 9, 44, 40.2 pradadau kārttikeyāya vāyur bharatasattama //
MBh, 9, 44, 41.2 pradadau kārttikeyāya varuṇaḥ satyasaṃgaraḥ //
MBh, 9, 44, 42.2 himavān pradadau rājan hutāśanasutāya vai //
MBh, 9, 44, 45.2 pradadāvagniputrāya vindhyaḥ pāriṣadāvubhau //
MBh, 9, 44, 46.2 pradadāvagniputrāya mahāpāriṣadāvubhau //
MBh, 9, 44, 47.2 pradadāvagniputrāya pārvatī śubhadarśanā //
MBh, 9, 44, 48.2 pradadau puruṣavyāghra vāsukiḥ pannageśvaraḥ //
MBh, 9, 48, 2.2 bṛhaspateśca deveśaḥ pradadau vipulaṃ dhanam //
MBh, 9, 48, 8.3 pradadau dakṣiṇārthaṃ ca pṛthivīṃ vai sasāgarām //
MBh, 10, 16, 25.2 pradadau tu maṇiṃ divyaṃ vacanaṃ cedam abravīt //
MBh, 11, 11, 15.2 bhīmam ākṣipya pāṇibhyāṃ pradadau bhīmam āyasam //
MBh, 12, 29, 33.2 yad aṅgaḥ pradadau vittaṃ somasaṃsthāsu saptasu //
MBh, 12, 29, 37.2 tāvatīḥ pradadau gāḥ sa śibir auśīnaro 'dhvare //
MBh, 12, 44, 13.1 pradadau sahadevāya satataṃ priyakāriṇe /
MBh, 12, 59, 123.2 dharme cārthe ca kāme ca samarthaṃ pradadau dhanam //
MBh, 12, 160, 71.2 manuḥ prajānāṃ rakṣārthaṃ kṣupāya pradadāvasim //
MBh, 12, 313, 4.2 pradadau guruputrāya śukāya paramārcitam //
MBh, 12, 336, 15.3 nārāyaṇātmakaṃ rājan rudrāya pradadau ca saḥ //
MBh, 12, 336, 39.1 kukṣināmne 'tha pradadau diśāṃ pālāya dharmiṇe /
MBh, 13, 2, 59.1 tasmai prativacaḥ sā tu bhartre na pradadau tadā /
MBh, 13, 4, 9.1 sa tāṃ na pradadau tasmai ṛcīkāya mahātmane /
MBh, 13, 4, 18.2 ṛcīkaḥ pradadau prītaḥ śulkārthaṃ japatāṃ varaḥ //
MBh, 13, 80, 14.2 īpsitaṃ pradadau tābhyo gobhyaḥ pratyekaśaḥ prabhuḥ //
MBh, 13, 86, 22.1 kukkuṭaṃ cāgnisaṃkāśaṃ pradadau varuṇaḥ svayam /
MBh, 13, 86, 22.2 candramāḥ pradadau meṣam ādityo rucirāṃ prabhām //
MBh, 13, 86, 24.2 varuṇo vāruṇān divyān bhujaṃgān pradadau śubhān /
MBh, 13, 91, 15.2 pradadau śrīmate piṇḍaṃ nāmagotram udāharan //
MBh, 14, 14, 15.2 sahito dhṛtarāṣṭreṇa pradadāvaurdhvadaihikam //
MBh, 14, 91, 21.2 ṛtvigbhyaḥ pradadau vidvāṃścaturdhā vyabhajaṃśca te //
MBh, 14, 91, 27.2 pradadau tasya mahato hiraṇyasya mahādyutiḥ //
MBh, 14, 93, 39.2 prahasann iva viprāya sa tasmai pradadau tadā //
MBh, 15, 1, 16.2 sarvān kāmānmahātejāḥ pradadāvambikāsute //
MBh, 15, 2, 2.1 brahmadeyāgrahārāṃśca pradadau sa kurūdvahaḥ /
MBh, 15, 20, 14.2 gāndhāryāśca mahārāja pradadāvaurdhvadehikam //
MBh, 15, 34, 12.1 tataḥ sa rājā pradadau tāpasārtham upāhṛtān /
Rāmāyaṇa
Rām, Bā, 9, 30.1 arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ /
Rām, Bā, 15, 5.1 saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ /
Rām, Bā, 15, 26.2 pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam //
Rām, Ay, 7, 27.2 evam ābharaṇaṃ tasyai kubjāyai pradadau śubham //
Rām, Ay, 99, 6.2 tac ca rājā tathā tasyai niyuktaḥ pradadau varam //
Rām, Yu, 22, 9.2 tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam //
Rām, Yu, 116, 68.2 sītāyai pradadau rāmaś candraraśmisamaprabham //
Rām, Yu, 116, 69.2 avekṣamāṇā vaidehī pradadau vāyusūnave //
Rām, Yu, 116, 74.2 sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ //
Rām, Utt, 5, 28.2 kanyāstāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ //
Rām, Utt, 12, 19.1 amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām /
Rām, Utt, 38, 11.2 sarvāṇi tāni pradadau sugrīvāya mahātmane //
Rām, Utt, 58, 4.2 vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm //
Rām, Utt, 90, 3.2 rāmāya pradadau rājā bahūnyābharaṇāni ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 95.1 pradadāv atha sarvasvaṃ tasmai trāsena vāṇijaḥ /
Harivaṃśa
HV, 22, 14.2 pradadau vāsudevāya prītyā kauravanandana //
HV, 28, 8.1 ajātaputrāya sutān pradadāv asamaujase /
HV, 28, 37.2 gāṃdīṃ tasyās tu gāṃdītvaṃ sadā gāḥ pradadau hi sā //
HV, 29, 34.2 akrūraḥ pradadau dhīmān prītyarthaṃ kurunandana //
HV, 29, 38.2 pradadau taṃ maṇiṃ babhrur akleśena mahāmatiḥ //
Kūrmapurāṇa
KūPur, 1, 9, 61.2 vedāṃśca pradadau tubhyaṃ so 'yamāyāti śaṅkaraḥ //
KūPur, 1, 11, 323.1 pradadau ca maheśāya pārvatīṃ bhāgyagauravāt /
KūPur, 1, 13, 55.2 dṛṣṭvā yathocitāṃ pūjāṃ dakṣāya pradadau svayam //
KūPur, 1, 15, 94.1 sa tebhyaḥ pradadāvannaṃ mṛṣṭaṃ bahutaraṃ budhaḥ /
KūPur, 1, 20, 21.2 pradadau śatrunāśārthaṃ janakāyādbhutaṃ dhanuḥ //
KūPur, 1, 20, 40.2 asaṃśayāya pradadāvasyai rāmāṅgulīyakam //
KūPur, 1, 33, 28.2 gṛhāṇa bhikṣāṃ mattastvamuktvaivaṃ pradadau śivā //
KūPur, 1, 38, 29.1 nābhestu dakṣiṇaṃ varṣaṃ himāhvaṃ pradadau punaḥ /
KūPur, 1, 38, 30.2 ilāvṛtāya pradadau merumadhyamilāvṛtam //
KūPur, 1, 38, 31.1 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā /
KūPur, 2, 11, 127.2 pradadau gautamāyātha pulaho 'pi prajāpatiḥ //
KūPur, 2, 37, 83.2 sa vedān pradadau pūrvaṃ yogamāyātanurmama //
Liṅgapurāṇa
LiPur, 1, 5, 22.2 svadhāṃ caiva mahābhāgāṃ pradadau ca yathākramam //
LiPur, 1, 13, 11.2 pradadau devadeveśaḥ catuṣpādāṃ jagadguruḥ //
LiPur, 1, 14, 9.1 pradadau darśanaṃ devo hyaghoro ghoravikramaḥ /
LiPur, 1, 22, 11.2 pradadau ca mahādevo bhaktiṃ nijapadāṃbuje //
LiPur, 1, 29, 62.1 pradadau cepsitaṃ sarvaṃ tamāha ca mahādyutiḥ /
LiPur, 1, 36, 3.1 pradadau darśanaṃ tasmai divyaṃ vai garuḍadhvajaḥ /
LiPur, 1, 37, 19.2 pradadau tasya sakalaṃ sraṣṭuṃ vai brahmaṇā saha //
LiPur, 1, 41, 49.2 brahmaṇaḥ pradadau prāṇānātmasthāṃstu tadā prabhuḥ //
LiPur, 1, 44, 46.1 athājñāṃ pradadau teṣāmarhāṇām ājñayā vibhoḥ /
LiPur, 1, 47, 8.1 ilāvṛtāya pradadau meruryatra tu madhyamaḥ /
LiPur, 1, 47, 8.2 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā //
LiPur, 1, 66, 79.2 pradadau vāsudevāya prītyā kauravanandanaḥ //
LiPur, 1, 70, 278.1 svāyaṃbhuvaḥ prasūtiṃ tu dakṣāya pradadau prabhuḥ /
LiPur, 1, 71, 11.1 teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varam /
LiPur, 1, 93, 25.2 pradadau durlabhāṃ śraddhāṃ daityendrāya mahādyutiḥ //
LiPur, 1, 93, 26.1 gāṇapatyaṃ ca daityāya pradadau cāvaropya tam /
LiPur, 1, 100, 44.1 hatānāṃ ca tadā teṣāṃ pradadau pūrvavattanum /
LiPur, 1, 103, 49.1 svātmānamapi devāya sodakaṃ pradadau hariḥ /
LiPur, 1, 106, 22.2 utthāpyāghrāya vakṣojaṃ stanaṃ sā pradadau dvijāḥ //
LiPur, 1, 107, 9.2 āliṅgyādāya duḥkhārtā pradadau kṛtrimaṃ payaḥ //
LiPur, 1, 108, 8.1 divyaṃ pāśupataṃ jñānaṃ pradadau prītamānasaḥ /
LiPur, 2, 1, 17.1 teṣām api tathānnādyaṃ padmākṣaḥ pradadau svayam /
LiPur, 2, 2, 4.1 padmākṣaprabhṛtīnāṃ ca saṃsiddhiṃ pradadau hariḥ /
LiPur, 2, 27, 5.1 tapasā ca vinītāya prahṛṣṭaḥ pradadau bhavaḥ /
Matsyapurāṇa
MPur, 146, 57.2 tāmasmai pradadau devaḥ patnyarthaṃ padmasambhavaḥ //
MPur, 171, 31.1 tasmai kanyā dvādaśānyā dakṣastāḥ pradadau tadā /
Sāṃkhyakārikā
SāṃKār, 1, 70.1 etat pavitram agryam munir āsuraye anukampayā pradadau /
Viṣṇupurāṇa
ViPur, 1, 9, 107.2 dānavebhyas tad ādāya devebhyaḥ pradadau vibhuḥ //
ViPur, 2, 1, 19.1 ilāvṛtāya pradadau merur yatra tu madhyame /
ViPur, 2, 1, 19.2 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā //
ViPur, 3, 4, 21.2 cakāra saṃhitāḥ pañca śiṣyebhyaḥ pradadau ca tāḥ //
ViPur, 3, 5, 2.1 śiṣyebhyaḥ pradadau tāśca jagṛhuste 'pyanukramāt //
ViPur, 4, 1, 71.1 kuśasthalīṃ tāṃ ca purīm upetya dṛṣṭvānyarūpāṃ pradadau svakanyām /
ViPur, 4, 13, 55.1 syamantakamaṇiratnam api praṇipatya tasmai pradadau //
ViPur, 5, 5, 13.2 kṛṣṇasya pradadau rakṣāṃ kurvaṃścaitadudīrayan //
ViPur, 5, 19, 22.2 cārūṇyetānyathaitāni pradadau sa vilobhayan //
ViPur, 5, 19, 24.1 mālākārāya kṛṣṇo 'pi prasannaḥ pradadau varam /
Bhāratamañjarī
BhāMañj, 1, 179.2 prasādya pradadau bhūri prāpya vipraśca tadyayau //
BhāMañj, 1, 943.1 ityuktvā tapatīṃ hṛṣṭaḥ pradadau vāsareśvaraḥ /
BhāMañj, 1, 1250.2 gobhūmihemalakṣyāṇi pradadau mandirāṇi ca //
BhāMañj, 13, 146.2 pradadau yasya saṃkhyāṃ ca yajñānāṃ na pracakṣate //
BhāMañj, 13, 1624.2 upānahau ca pradadau prītaye vāsareśvaraḥ //
Garuḍapurāṇa
GarPur, 1, 6, 22.2 pradadau bahuputrāya suprabhāṃ bhāminīṃ tathā //
GarPur, 1, 54, 3.2 vibhajya sapta dvīpāni saptānāṃ pradadau nṛpaḥ //
GarPur, 1, 84, 36.2 pradadāvanujaiḥ sārdhaṃ svapitṛbhyastato dadau //
GarPur, 1, 143, 33.2 tacchrutvā pradadau sītā veṇīratnaṃ hanūmate //
Kathāsaritsāgara
KSS, 2, 4, 9.2 tebhyaḥ suvarṇalakṣaṃ ca pradadau pāritoṣikam //
KSS, 2, 4, 134.2 tatkālameva pradadau vaśīkārāya vāhanam //
Narmamālā
KṣNarm, 1, 86.1 sa prāpya pradadau dīrghāṃ śaratṣaṇmāsakalpanām /
KṣNarm, 2, 98.2 pradadau māsavṛttyaiva te mayā tadgṛhe dhṛtāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 18.1 dīptāṃśustapasā tena toṣitaḥ pradadau punaḥ /
Skandapurāṇa
SkPur, 23, 43.2 veṣṭayitvā ca sūtreṇa devebhyaḥ pradadau vibhuḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 25.1 ityevamuktvā pradadau sa tasmai hiraṇyanetrāya sutaṃ prasannaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 39.1 ārādhayāmāsur atīva gatvā tatastu hṛṣṭaḥ pradadau varāṃstu /
Śukasaptati
Śusa, 6, 12.8 tānpañca maṇḍakāntasmai sa pradadau /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 64.3 candrāya pradadau dakṣaḥ saptaviṃśati kanyakāḥ //
GokPurS, 10, 31.1 svasyākṛtiḥ kumāro 'bhūd gauryai taṃ pradadau śivaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 58.2 pradadau dvādaśa grāmāṃstebhyastatra janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 9.2 svasutāṃ pradadau rājanmudā viśravase nṛpa //
SkPur (Rkh), Revākhaṇḍa, 223, 5.1 pratyakṣaḥ pradadau tebhyas tvabhīṣṭaṃ varamuttamam /