Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3258
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
evaṃ samprāpya rājyaṃ tad indraprasthe tapodhana / (1.2) Par.?
ata ūrdhvaṃ mahātmānaḥ kim akurvanta pāṇḍavāḥ // (1.3) Par.?
sarva eva mahātmānaḥ pūrve mama pitāmahāḥ / (2.1) Par.?
draupadī dharmapatnī ca kathaṃ tān anvavartata // (2.2) Par.?
kathaṃ vā pañca kṛṣṇāyām ekasyāṃ te narādhipāḥ / (3.1) Par.?
vartamānā mahābhāgā nābhidyanta parasparam // (3.2) Par.?
śrotum icchāmyahaṃ sarvaṃ vistareṇa tapodhana / (4.1) Par.?
teṣāṃ ceṣṭitam anyonyaṃ yuktānāṃ kṛṣṇayā tayā // (4.2) Par.?
vaiśaṃpāyana uvāca / (5.1) Par.?
dhṛtarāṣṭrābhyanujñātāḥ kṛṣṇayā saha pāṇḍavāḥ / (5.2) Par.?
remire puruṣavyāghrāḥ prāptarājyāḥ paraṃtapāḥ // (5.3) Par.?
prāpya rājyaṃ mahātejāḥ satyasaṃdho yudhiṣṭhiraḥ / (6.1) Par.?
pālayāmāsa dharmeṇa pṛthivīṃ bhrātṛbhiḥ saha // (6.2) Par.?
jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ / (7.1) Par.?
mudaṃ paramikāṃ prāptāstatroṣuḥ pāṇḍunandanāḥ // (7.2) Par.?
kurvāṇāḥ paurakāryāṇi sarvāṇi puruṣarṣabhāḥ / (8.1) Par.?
āsāṃcakrur mahārheṣu pārthiveṣvāsaneṣu ca // (8.2) Par.?
atha teṣūpaviṣṭeṣu sarveṣveva mahātmasu / (9.1) Par.?
*āyayau dharmarājaṃ tu draṣṭukāmo 'tha nāradaḥ / (9.2) Par.?
*tathā nakṣatrajuṣṭena suparṇacaritena ca / (9.3) Par.?
*candrasūryaprakāśena sevitena maharṣibhiḥ / (9.4) Par.?
*nabhaḥsthalena divyena durlabhenātapasvinām / (9.5) Par.?
*bhūtārcito bhūtadharāṃ rāṣṭraṃ nagaramālinīm / (9.6) Par.?
*avekṣamāṇo dyutimān ājagāma mahātapāḥ / (9.7) Par.?
*sarvavedāntago vipraḥ sarvavidyāsu pāragaḥ / (9.8) Par.?
*pareṇa tapasā yukto brāhmeṇa tapasā vṛtaḥ / (9.9) Par.?
*naye nītau ca niyato viśrutaśca mahāmuniḥ / (9.10) Par.?
*parāt parataraṃ prāpto dharmāt samabhijagmivān / (9.11) Par.?
*bhāvitātmā gatarajāḥ śānto mṛduṛjur dvijaḥ / (9.12) Par.?
*dharmeṇābhigataḥ sarvair devadānavamānavaiḥ / (9.13) Par.?
*kṣīṇakarmasu pāpeṣu bhūteṣu vividheṣu ca / (9.14) Par.?
*sarvathā kṛtamaryādo deveṣu vividheṣu ca / (9.15) Par.?
*śataśaḥ somapā yajñe puṇyakarmakṛd agnicit / (9.16) Par.?
*ṛksāmayajuṣāṃ vettā nyāyavṛttāntakovidaḥ / (9.17) Par.?
*ṛjur ārohavāñ śuklo bhūyiṣṭhapathiko 'naghaḥ / (9.18) Par.?
*ślakṣṇayā śikhayopetaḥ sampannaḥ paramatviṣā / (9.19) Par.?
*avadāte ca sūkṣme ca divye ca rucire śubhe / (9.20) Par.?
*mahendradatte mahatī bibhrat paramavāsasī / (9.21) Par.?
*jāmbūnadamaye divye gaṇḍūpadamukhena vai / (9.22) Par.?
*agnyarkasadṛśe divye dhārayan kuṇḍale śubhe / (9.23) Par.?
*rājatacchatram ucchritya citraṃ paramavarcasam / (9.24) Par.?
*prāpya duṣprāpam anyena brahmavarcasam uttamam / (9.25) Par.?
*bhavane bhūmipālasya bṛhaspatir ivāplutaḥ / (9.26) Par.?
*saṃhitāyāṃ ca sarveṣāṃ sthitasyopasthitasya ca / (9.27) Par.?
*dvipadasya ca dharmasya kramadharmasya pāragaḥ / (9.28) Par.?
*gāthāsāmānusāmajñaḥ sāmnāṃ paramavalgunām / (9.29) Par.?
*ātmanā sarvamokṣibhyaḥ kṛtimān kṛtyavit tathā / (9.30) Par.?
*yoktā dharme bahuvidhe mano matimatāṃ varaḥ / (9.31) Par.?
*viditārthaḥ svasamayacchettā nigamasaṃśayān / (9.32) Par.?
*arthanirvacane nityaṃ saṃśayacchid asaṃśayaḥ / (9.33) Par.?
*prakṛtyā dharmakuśalo nānādharmaviśāradaḥ / (9.34) Par.?
*lopenāgamadharmeṇa saṃkrameṇa ca vṛttiṣu / (9.35) Par.?
*ekaśabdāṃśca nānārthān ekārthāṃśca pṛthak śrutīn / (9.36) Par.?
*pṛthag arthābhidhānaṃ ca prayogāṇām avekṣitā / (9.37) Par.?
*pramāṇabhūto lokasya sarvādhikaraṇeṣu ca / (9.38) Par.?
*sarvavarṇavikāreṣu nityaṃ sakalapūjitaḥ / (9.39) Par.?
*svare svare ca vividhe vṛtteṣu vividheṣu ca / (9.40) Par.?
*samasthāneṣu sarveṣu samāmnāyeṣu dhātuṣu / (9.41) Par.?
*uddeśyānāṃ samākhyātā sarvam ākhyātam uddiśan / (9.42) Par.?
*abhisaṃdhiṣu tattvajñaḥ padānyaṅgānyanusmaran / (9.43) Par.?
*kāladharmeṇa nirdiṣṭaṃ yathārthaṃ ca vicārayan / (9.44) Par.?
*cikīrṣitaṃ ca yo vettā yathā lokena saṃvṛtam / (9.45) Par.?
*vibhāṣitaṃ ca samayaṃ bhāṣitaṃ hṛdayaṃgamam / (9.46) Par.?
*ātmane ca parasmai ca svarasaṃskārayogavān / (9.47) Par.?
*eṣāṃ svarāṇāṃ jñātā ca boddhā pravacanasvarān / (9.48) Par.?
*vijñātā uktavākyānām ekatāṃ bahutāṃ tathā / (9.49) Par.?
*boddhā ca paramārthāṃśca vividhāṃśca vyatikramān / (9.50) Par.?
*abhedataśca bahuśo bahuśaścāpi bhedataḥ / (9.51) Par.?
*vacanānāṃ ca vividhān ādeśāṃśca samīkṣitā / (9.52) Par.?
*nānārthakuśalastatra taddhiteṣu ca kṛtsnaśaḥ / (9.53) Par.?
*paribhūṣayitā vācāṃ varṇataḥ svarato 'rthataḥ / (9.54) Par.?
*pratyayāṃśca samākhyātā niyataṃ pratidhātukam / (9.55) Par.?
*pañca cākṣarajātāni svarasaṃjñāni yāni ca / (9.56) Par.?
nāradastvatha devarṣir ājagāma yadṛcchayā / (9.57) Par.?
*tam āgatam ṛṣiṃ dṛṣṭvā pratyudgamyābhivādya ca / (9.58) Par.?
āsanaṃ ruciraṃ tasmai pradadau svaṃ yudhiṣṭhiraḥ / (9.59) Par.?
*kṛṣṇājinottare tasminn upaviṣṭo mahān ṛṣiḥ // (9.60) Par.?
devarṣer upaviṣṭasya svayam arghyaṃ yathāvidhi / (10.1) Par.?
prādād yudhiṣṭhiro dhīmān rājyaṃ cāsmai nyavedayat // (10.2) Par.?
pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat / (11.1) Par.?
āśīrbhir vardhayitvā tu tam uvācāsyatām iti // (11.2) Par.?
niṣasādābhyanujñātastato rājā yudhiṣṭhiraḥ / (12.1) Par.?
preṣayāmāsa kṛṣṇāyai bhagavantam upasthitam // (12.2) Par.?
śrutvaiva draupadī cāpi śucir bhūtvā samāhitā / (13.1) Par.?
jagāma tatra yatrāste nāradaḥ pāṇḍavaiḥ saha // (13.2) Par.?
tasyābhivādya caraṇau devarṣer dharmacāriṇī / (14.1) Par.?
kṛtāñjaliḥ susaṃvītā sthitātha drupadātmajā // (14.2) Par.?
tasyāścāpi sa dharmātmā satyavāg ṛṣisattamaḥ / (15.1) Par.?
āśiṣo vividhāḥ procya rājaputryāstu nāradaḥ / (15.2) Par.?
gamyatām iti hovāca bhagavāṃstām aninditām // (15.3) Par.?
gatāyām atha kṛṣṇāyāṃ yudhiṣṭhirapurogamān / (16.1) Par.?
vivikte pāṇḍavān sarvān uvāca bhagavān ṛṣiḥ // (16.2) Par.?
pāñcālī bhavatām ekā dharmapatnī yaśasvinī / (17.1) Par.?
yathā vo nātra bhedaḥ syāt tathā nītir vidhīyatām // (17.2) Par.?
sundopasundāvasurau bhrātarau sahitāvubhau / (18.1) Par.?
āstām avadhyāvanyeṣāṃ triṣu lokeṣu viśrutau // (18.2) Par.?
ekarājyāvekagṛhāvekaśayyāsanāśanau / (19.1) Par.?
tilottamāyāstau hetor anyonyam abhijaghnatuḥ // (19.2) Par.?
rakṣyatāṃ sauhṛdaṃ tasmād anyonyapratibhāvikam / (20.1) Par.?
yathā vo nātra bhedaḥ syāt tat kuruṣva yudhiṣṭhira / (20.2) Par.?
*yathā ca sarveṣu samaṃ tat kuruṣva mahārathāḥ // (20.3) Par.?
yudhiṣṭhira uvāca / (21.1) Par.?
sundopasundāvasurau kasya putrau mahāmune / (21.2) Par.?
utpannaśca kathaṃ bhedaḥ kathaṃ cānyonyam aghnatām // (21.3) Par.?
apsarā devakanyā vā kasya caiṣā tilottamā / (22.1) Par.?
yasyāḥ kāmena saṃmattau jaghnatustau parasparam // (22.2) Par.?
etat sarvaṃ yathāvṛttaṃ vistareṇa tapodhana / (23.1) Par.?
śrotum icchāmahe vipra paraṃ kautūhalaṃ hi naḥ // (23.2) Par.?
Duration=0.20175814628601 secs.