Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rasaratnākara
Rasendracūḍāmaṇi
Rasikapriyā
Rasārṇava
Smaradīpikā
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
Atharvaveda (Paippalāda)
AVP, 5, 21, 7.1 anyakṣetre na ramate sahasrākṣo 'martyaḥ /
AVP, 12, 2, 4.1 anyakṣetre na ramate sahasrākṣo amartyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 10, 7, 37.1 kathaṃ vāto nelayati kathaṃ na ramate manaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 3.2 tasmād ekākī na ramate /
Chāndogyopaniṣad
ChU, 3, 17, 1.1 sa yad aśiśiṣati yat pipāsati yan na ramate tā asya dīkṣāḥ //
ChU, 3, 17, 2.1 atha yad aśnāti yat pibati yad ramate tad upasadair eti //
ChU, 7, 12, 1.6 ākāśe ramate /
ChU, 7, 12, 1.7 ākāśe na ramate /
ChU, 8, 12, 5.3 sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 43, 9.2 yo 'kṣan ramata iti /
JUB, 1, 43, 9.3 katamaḥ sa yo 'kṣan ramata iti /
JUB, 2, 11, 8.4 āsye ramate tasmād v evāyāsyaḥ //
JUB, 3, 35, 3.3 taddhy asuṣu ramate /
Pāraskaragṛhyasūtra
PārGS, 2, 7, 4.0 kāmaṃ tu gītaṃ gāyati vaiva gīte vā ramata iti śruterhyaparam //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 13, 1, 5, 2.0 tadāhuḥ yadubhau brāhmaṇau gāyetām apāsmāt kṣatraṃ krāmed brahmaṇo vā etadrūpaṃ yadbrāhmaṇo na vai brahmaṇi kṣatraṃ ramata iti //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 3, 6.0 nāsmiṃlloke ramate nainaṃ manaś chandayati //
Ṛgveda
ṚV, 2, 38, 2.2 āpaś cid asya vrata ā nimṛgrā ayaṃ cid vāto ramate parijman //
ṚV, 8, 101, 4.1 na yaḥ saṃpṛcche na punar havītave na saṃvādāya ramate /
ṚV, 10, 145, 4.1 nahy asyā nāma gṛbhṇāmi no asmin ramate jane /
Avadānaśataka
AvŚat, 3, 2.3 sa tayā sārdhaṃ krīḍati ramate paricārayati /
AvŚat, 6, 2.3 sa tayā sārdhaṃ krīḍati ramate paricārayati /
Aṣṭasāhasrikā
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
Buddhacarita
BCar, 4, 85.2 anityaṃ tu jaganmatvā nātra me ramate manaḥ //
BCar, 11, 68.1 na ca pratāryo 'smi phalapravṛttaye bhaveṣu rājan ramate na me manaḥ /
Lalitavistara
LalVis, 11, 20.2 rājāpi śuddhodano bodhisattvamapaśyan bodhisattvena vinā na ramate sma /
LalVis, 12, 20.2 guṇe satye ca dharme ca tatrāsya ramate manaḥ //
Mahābhārata
MBh, 2, 5, 7.2 kaccid arthāśca kalpante dharme ca ramate manaḥ /
MBh, 2, 41, 7.1 saṃstavāya mano bhīṣma pareṣāṃ ramate sadā /
MBh, 3, 111, 7.3 kaccid bhavān ramate cāśrame 'smiṃs tvāṃ vai draṣṭuṃ sāmpratam āgato 'smi //
MBh, 3, 190, 54.2 taruṇo rājaputraḥ kalyāṇaṃ patram āsādya ramate /
MBh, 3, 197, 37.2 satyaṃ tathā vyāharatāṃ nānṛte ramate manaḥ //
MBh, 3, 200, 44.1 prājño dharmeṇa ramate dharmaṃ caivopajīvati /
MBh, 3, 201, 6.3 tatraiva ramate buddhis tataḥ pāpaṃ cikīrṣati //
MBh, 3, 220, 20.2 tair eva ramate devo mahāseno mahābalaḥ //
MBh, 3, 251, 2.1 yadā vācaṃ vyāharantyām asyāṃ me ramate manaḥ /
MBh, 3, 259, 31.3 nādharme ramate buddhir amaratvaṃ dadāmi te //
MBh, 4, 11, 11.2 kathaṃ tu bhṛtyaiḥ sa vinākṛto vane vasatyanindyo ramate ca pāṇḍavaḥ //
MBh, 5, 33, 76.2 ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati //
MBh, 5, 133, 9.1 yo hyevam avinītena ramate putranaptṛṇā /
MBh, 6, 7, 23.2 umāsahāyo bhagavān ramate bhūtabhāvanaḥ //
MBh, 6, BhaGī 5, 22.2 ādyantavantaḥ kaunteya na teṣu ramate budhaḥ //
MBh, 6, BhaGī 18, 36.2 abhyāsādramate yatra duḥkhāntaṃ ca nigacchati //
MBh, 7, 61, 13.2 gītaiśca vividhair iṣṭai ramate yo divāniśam //
MBh, 11, 4, 12.1 kulīnatvena ramate duṣkulīnān vikutsayan /
MBh, 11, 17, 24.2 bhujāvāśritya ramate subhujasya manasvinī //
MBh, 12, 70, 8.2 sarveṣām eva varṇānāṃ nādharme ramate manaḥ //
MBh, 12, 73, 24.1 śabde sparśe rase rūpe gandhe ca ramate manaḥ /
MBh, 12, 94, 32.2 adṛḍhātmā dṛḍhakrodho nāsyārtho ramate 'ntike //
MBh, 12, 105, 51.2 yad eko ramate 'raṇye yaccāpyalpena tuṣyati //
MBh, 12, 137, 83.1 sarvatra ramate prājñaḥ sarvatra ca virocate /
MBh, 12, 192, 126.2 niḥspṛhaḥ sarvato muktastatraiva ramate sukhī //
MBh, 12, 251, 7.2 ramate nirharan stenaḥ paravittam arājake //
MBh, 12, 261, 30.1 dvaṃdvārāmeṣu sarveṣu ya eko ramate muniḥ /
MBh, 12, 265, 14.2 prajñā dharme ca ramate dharmaṃ caivopajīvati //
MBh, 12, 288, 5.2 kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman //
MBh, 12, 288, 41.2 kaḥ svid eko ramate brāhmaṇānāṃ kaḥ svid eko bahubhir joṣam āste /
MBh, 12, 288, 42.2 prājña eko ramate brāhmaṇānāṃ prājña eko bahubhir joṣam āste /
MBh, 12, 311, 27.1 na tvasya ramate buddhir āśrameṣu narādhipa /
MBh, 12, 316, 24.1 dvaṃdvārāmeṣu bhūteṣu ya eko ramate muniḥ /
MBh, 12, 331, 42.1 te 'rcayanti sadā devaṃ taiḥ sārdhaṃ ramate ca saḥ /
MBh, 12, 331, 43.1 ramate so 'rcyamāno hi sadā bhāgavatapriyaḥ /
MBh, 13, 63, 17.2 caratyapsarasāṃ loke ramate nandane tathā //
MBh, 13, 109, 54.2 sa gatvā strīśatākīrṇe ramate bharatarṣabha //
MBh, 13, 109, 57.2 ramate strīśatākīrṇe puruṣo 'laṃkṛtaḥ śubhe //
MBh, 13, 110, 92.2 ramate devakanyābhir divyābharaṇabhūṣitaḥ //
MBh, 13, 110, 95.2 ramate devakanyābhir divyābharaṇabhūṣitaḥ //
MBh, 13, 110, 98.2 ramate devakanyānāṃ sahasrair ayutaistathā //
MBh, 13, 113, 27.1 evaṃ sukhasamāyukto ramate vigatajvaraḥ /
MBh, 13, 128, 17.1 tena me sarvavāsānāṃ śmaśāne ramate manaḥ /
MBh, 13, 142, 10.1 śrīścaiva ramate teṣu dhārayanti śriyaṃ ca te /
MBh, 13, 146, 14.1 sarvathā yat paśūn pāti taiśca yad ramate punaḥ /
MBh, 14, 8, 7.1 ramate bhagavāṃstatra kuberānucaraiḥ saha /
MBh, 14, 35, 1.3 bhavato hi prasādena sūkṣme me ramate matiḥ //
Rāmāyaṇa
Rām, Ay, 32, 4.1 ye cainam upajīvanti ramate yaiś ca vīryataḥ /
Rām, Ay, 32, 15.2 sarayvāḥ prakṣipann apsu ramate tena durmatiḥ //
Rām, Ay, 48, 23.2 ramate yatra vaidehī sukhārhā janakātmajā //
Rām, Ay, 54, 9.1 nagaropavanaṃ gatvā yathā sma ramate purā /
Rām, Ay, 54, 9.2 tathaiva ramate sītā nirjaneṣu vaneṣv api //
Rām, Ay, 54, 10.1 bāleva ramate sītā bālacandranibhānanā /
Rām, Ār, 12, 4.1 yathaiṣā ramate rāma iha sītā tathā kuru /
Rām, Ār, 14, 4.1 ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa /
Rām, Ki, 29, 7.2 yāśrame ramate bālā sādya me ramate katham //
Rām, Ki, 29, 7.2 yāśrame ramate bālā sādya me ramate katham //
Rām, Ki, 29, 8.2 kathaṃ sā ramate bālā paśyantī mām apaśyatī //
Rām, Ki, 42, 22.2 dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ //
Rām, Yu, 18, 27.2 ramate vānaraśreṣṭho divi śakra iva svayam //
Rām, Yu, 18, 34.1 tatraiṣa ramate rājan ramye kāñcanaparvate /
Rām, Utt, 4, 22.2 ramate sa tayā sārdhaṃ paulomyā maghavān iva //
Rām, Utt, 30, 25.1 sa tayā saha dharmātmā ramate sma mahāmuniḥ /
Saundarānanda
SaundĀ, 8, 26.1 ramate tṛṣito dhanaśriyā ramate kāmasukhena bāliśaḥ /
SaundĀ, 8, 26.1 ramate tṛṣito dhanaśriyā ramate kāmasukhena bāliśaḥ /
SaundĀ, 8, 26.2 ramate praśamena sajjanaḥ paribhogān paribhūya vidyayā //
SaundĀ, 8, 41.2 anavekṣitapūrvasauhṛdā ramate 'nyatra gatā tathāṅganā //
SaundĀ, 14, 52.1 vasañśūnyāgāre yadi satatameko 'bhiramate yadi kleśotpādaiḥ saha na ramate śatrubhiriva /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 70.1 yaiḥ purā ramate bhāvairaratis tair na jīvati /
Divyāvadāna
Divyāv, 1, 4.0 sa tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 57.0 sa upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati //
Divyāv, 1, 189.0 ekaḥ puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tābhiḥ sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 203.0 sa ca puruṣastābhiḥ sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 235.0 tatra ekā apsarā abhirūpā darśanīyā prāsādikā ekaśca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 249.0 sa ca puruṣo 'bhirūpo darśanīyaḥ prāsādikastayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 2, 4.0 sa tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 7, 126.0 sa tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 8, 99.0 sa tayā sārdhaṃ krīḍate ramate paricārayati //
Divyāv, 13, 4.1 sa tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 17, 464.1 yaḥ prekṣati duḥkhamitonidānaṃ kāmeṣu jātu sa kathaṃ ramate /
Divyāv, 18, 504.1 sa ca kalatrasahāyaḥ krīḍati ramate paricārayati //
Divyāv, 19, 5.1 sa tayā sārdhaṃ krīḍati ramate paricārayati //
Harivaṃśa
HV, 30, 29.2 nṛṇām indriyapūrveṇa yogena ramate ca yaḥ /
Kirātārjunīya
Kir, 15, 23.2 cāruṇā ramate janye ko 'bhīto rasitāśini //
Kāmasūtra
KāSū, 6, 1, 11.4 yatra ca ramate tayā goṣṭhyainam upacāraiśca rañjayet //
KāSū, 6, 4, 12.3 mama guṇair bhāvito yo 'nyasyāṃ na ramate //
Kūrmapurāṇa
KūPur, 1, 2, 28.2 na teṣu ramate dhīraḥ pāṣaṇḍī tena jāyate //
KūPur, 1, 11, 271.2 yo 'nyatra ramate so 'sau na saṃbhāṣyo dvijātibhiḥ //
KūPur, 1, 25, 25.2 ramate 'dya mahāyogī taṃ dṛṣṭvāhamihāgataḥ //
KūPur, 1, 30, 5.2 ramate bhagavān rudro jantūnāmapavargadaḥ //
KūPur, 1, 32, 20.2 ramate bhagavān nityaṃ rudraiśca parivāritaḥ //
KūPur, 1, 44, 7.2 ramate tatra viśveśaḥ pramathaiḥ pramatheśvaraḥ //
KūPur, 1, 46, 51.2 ramate tatra ramyo 'sau bhagavān śītadīdhitiḥ //
KūPur, 2, 31, 18.2 ramate bhāryayā sārdhaṃ pramathaiścātigarvitaiḥ //
KūPur, 2, 31, 20.3 kadācid ramate rudrastādṛśo hi maheśvaraḥ //
KūPur, 2, 41, 14.2 ramate 'dhyāpi bhagavān pramathaiḥ parivāritaḥ //
Liṅgapurāṇa
LiPur, 1, 70, 273.2 tayā sārdhaṃ sa ramate tasmātsā ratirucyate //
LiPur, 1, 86, 109.1 anyatra ramate mūḍhaḥ so 'jñānī nātra saṃśayaḥ /
LiPur, 1, 101, 36.1 tayā sa ramate yena bhagavān vṛṣabhadhvajaḥ /
Matsyapurāṇa
MPur, 11, 45.1 ramate yatra deveśaḥ śambhuḥ somārdhaśekharaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 56.1 tasyām eva tu yo vṛttau brāhmaṇo ramate rasāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 106.1 rajjureṣā nibandhāya yā strīṣu ramate matiḥ /
Suśrutasaṃhitā
Su, Sū., 30, 6.1 dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati /
Śatakatraya
ŚTr, 2, 104.2 śṛṅgāre ramate kaścid bhuvi bhedāḥ parasparam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 2.2 tṛptaḥ svacchendriyo nityam ekākī ramate tu yaḥ //
Aṣṭāvakragīta, 18, 87.2 asaktaḥ sarvabhāveṣu kevalo ramate budhaḥ //
Bhāratamañjarī
BhāMañj, 13, 695.2 jaghāna pāpe pāpānāṃ niḥśaṅkaṃ ramate manaḥ //
BhāMañj, 13, 1398.2 tvadadhīnamakasmānme ceto hi ramate tvayi //
Garuḍapurāṇa
GarPur, 1, 109, 9.2 puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dagdhaṃ vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ //
Gītagovinda
GītGov, 7, 39.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 41.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 43.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 45.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 47.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 49.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 51.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 53.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
Hitopadeśa
Hitop, 2, 115.3 sā grāmasya daṇḍanāyakena tatputreṇa ca samaṃ ramate /
Hitop, 4, 8.4 tasya ratnaprabhā nāma gṛhiṇī svasevakena saha sadā ramate /
Kathāsaritsāgara
KSS, 4, 1, 80.2 muktvā balibhujaṃ kākī kokile ramate katham //
Narmamālā
KṣNarm, 3, 65.2 ślathapralambaśiśnena taruṇī ramate katham //
Rasamañjarī
RMañj, 6, 295.2 taruṇī ramate bahvīrvīryahānirna jāyate //
RMañj, 9, 41.2 ṛtvante ramate sā strī garbhaduḥkhavivarjitā //
RMañj, 10, 7.1 duṣṭaśabdena ramate sādhuśabdena kupyati /
Rasaratnākara
RRĀ, Ras.kh., 6, 36.1 anaṅgasundarī khyātā rāmāṇāṃ ramate śatam /
RRĀ, Ras.kh., 6, 52.1 kāminīnāṃ sahasraikaṃ ramate kāmadevavat /
RRĀ, Ras.kh., 6, 79.2 kṣīraṃ sitāṃ cānupibedrāmāṇāṃ ramate śatam //
Rasendracūḍāmaṇi
RCūM, 16, 49.3 sevanādramate cāsāvaṅganānāṃ śataṃ tathā //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 14.2 rādhāmādhavasārasya rasiko ramate'dhunā //
Rasārṇava
RArṇ, 18, 227.2 ramate śatasāhasraṃ siddhakanyāḥ smarāturāḥ //
Smaradīpikā
Smaradīpikā, 1, 52.2 ramate tulyabhāvena tadā samarataṃ bhavet //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 4.1 mahākālena vai sārdhaṃ dakṣiṇā ramate sadā /
ToḍalT, Prathamaḥ paṭalaḥ, 7.1 tena sārdhaṃ mahāmāyā tāriṇī ramate sadā /
ToḍalT, Prathamaḥ paṭalaḥ, 10.2 etāsu ramate yena tryambakastena kathyate //
Ānandakanda
ĀK, 1, 16, 51.1 yoṣicchataṃ ca ramate sa jīveccharadaḥ śatam /
Āryāsaptaśatī
Āsapt, 2, 204.2 ekā pade'pi ramate na vasati nihitā śirasy aparā //
Śukasaptati
Śusa, 3, 1.3 gaccha deva kimāścaryaṃ yatra te ramate manaḥ /
Śusa, 11, 22.1 tayaivaṃ bodhito mūrkhaḥ sa yāvadramate na tām /
Śusa, 15, 2.6 sā cāpareṇa subuddhināmnā vaṇijā saha ramate /
Śusa, 20, 1.2 śukaḥ prāha gaccha devi mano yatra ramate te narāntare /
Śusa, 24, 2.5 tāṃ ca tadgṛhasthāṃ devako nāma ramate /
Śusa, 27, 2.4 tāṃ ca bahirgatāṃ kumukho nāma dhūrto ramate /
Haribhaktivilāsa
HBhVil, 5, 368.1 na tathā ramate lakṣmyāṃ na tathā nijamandire /
HBhVil, 5, 368.2 śālagrāmaśilācakre yathā sa ramate sadā //
HBhVil, 5, 376.2 kalpakoṭisahasrāṇi ramate sannidhau hareḥ //
HBhVil, 5, 391.3 kalpakoṭisahasrāṇi ramate viṣṇusadmani //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 8.1 ramate sa tayā sārddhaṃ kāle vai nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 168, 10.1 sa tayā ramate sārdhaṃ paulomyā maghavā iva /